ऋग्वेदः सूक्तं ३.६२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ३.६२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ३.६१ ऋग्वेदः - मण्डल ३
सूक्तं ३.६२
गाथिनो विश्वामित्रः, १६-१८ जमदग्निर्वा
सूक्तं ४.१ →
दे. १-३ इन्द्रावरुणौ, ४-६ बृहस्पतिः, ७-९ पूषा, १०-१२ सविता, १३-१५ सोमः, १६-१८ मित्रावरुणौ। गायत्री, १-३ त्रिष्टुप्

इमा उ वां भृमयो मन्यमाना युवावते न तुज्या अभूवन् ।
क्व त्यदिन्द्रावरुणा यशो वां येन स्मा सिनं भरथः सखिभ्यः ॥१॥
अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति ।
सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पृथिव्या शृणुतं हवं मे ॥२॥
अस्मे तदिन्द्रावरुणा वसु ष्यादस्मे रयिर्मरुतः सर्ववीरः ।
अस्मान्वरूत्रीः शरणैरवन्त्वस्मान्होत्रा भारती दक्षिणाभिः ॥३॥
बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य ।
रास्व रत्नानि दाशुषे ॥४॥
शुचिमर्कैर्बृहस्पतिमध्वरेषु नमस्यत ।
अनाम्योज आ चके ॥५॥
वृषभं चर्षणीनां विश्वरूपमदाभ्यम् ।
बृहस्पतिं वरेण्यम् ॥६॥
इयं ते पूषन्नाघृणे सुष्टुतिर्देव नव्यसी ।
अस्माभिस्तुभ्यं शस्यते ॥७॥
तां जुषस्व गिरं मम वाजयन्तीमवा धियम् ।
वधूयुरिव योषणाम् ॥८॥
यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
स नः पूषाविता भुवत् ॥९॥

गायत्रीदेव्याः मूर्तिः

तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥१०॥
देवस्य सवितुर्वयं वाजयन्तः पुरंध्या ।
भगस्य रातिमीमहे ॥११॥
देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः ।
नमस्यन्ति धियेषिताः ॥१२॥
सोमो जिगाति गातुविद्देवानामेति निष्कृतम् ।
ऋतस्य योनिमासदम् ॥१३॥
सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे ।
अनमीवा इषस्करत् ॥१४॥
अस्माकमायुर्वर्धयन्नभिमातीः सहमानः ।
सोमः सधस्थमासदत् ॥१५॥
आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् ।
मध्वा रजांसि सुक्रतू ॥१६॥
उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः ।
द्राघिष्ठाभिः शुचिव्रता ॥१७॥
गृणाना जमदग्निना योनावृतस्य सीदतम् ।
पातं सोममृतावृधा ॥१८॥

सायणभाष्यम्

‘इमा उ वाम्' इत्यष्टादशर्चं नवमं सूक्तम् । अत्रेयमनुक्रणिका-'इमा उ द्व्यूनैन्द्रावरुणबार्हस्पत्यपौष्णसावित्रसौम्यमैत्रावरुणास्तृचा अन्त्यो जमदग्न्यार्षो वा चतुर्थ्याद्या गायत्र्यः' इति । कृत्स्नस्य विश्वामित्र ऋषिरन्त्यस्य तृचस्य जमदग्निर्वा । आद्यास्तिस्रस्त्रिष्टुभः शिष्टाः पञ्चदश गायत्र्यः । प्रथमस्येन्द्रावरुणौ देवता द्वितीयस्य बृहस्पतिस्तृतीयस्य पूषा चतुर्थस्य सविता पञ्चमस्य सोमः षष्ठस्य मित्रावरुणौ । आभिप्लविकेषूक्थ्येषु तृतीयसवने स्तोमवृद्धौ सत्यां स्वस्वशस्त्रे होत्रका अन्त्यसूक्तमवशेष्य स्तोमाभिशंसनार्थं तृचादिसंख्या ऋच आवपेयुः । तत्र मैत्रावरुणस्यावापार्थमाद्यस्तृचः । सूत्रितं च -- ‘ इमा उ वां भृमयो मन्यमाना इति तिस्रः' (आश्व. श्रौ. ७.९ ) इति ॥


इ॒मा उ॑ वां भृ॒मयो॒ मन्य॑माना यु॒वाव॑ते॒ न तुज्या॑ अभूवन् ।

क्व१॒॑ त्यदि॑न्द्रावरुणा॒ यशो॑ वां॒ येन॑ स्मा॒ सिनं॒ भर॑थ॒ः सखि॑भ्यः ॥१

इ॒माः । ऊं॒ इति॑ । वा॒म् । भृ॒मयः॑ । मन्य॑मानाः । यु॒वाऽव॑ते । न । तुज्याः॑ । अ॒भू॒व॒न् ।

क्व॑ । त्यत् । इ॒न्द्रा॒व॒रु॒णा॒ । यशः॑ । वा॒म् । येन॑ । स्म॒ । सिन॑म् । भर॑थः । सखि॑ऽभ्यः ॥१

इमाः । ऊं इति । वाम् । भृमयः । मन्यमानाः । युवाऽवते । न । तुज्याः । अभूवन् ।

क्व । त्यत् । इन्द्रावरुणा । यशः । वाम् । येन । स्म । सिनम् । भरथः । सखिऽभ्यः ॥१

हे "इन्द्रावरुणा इन्द्रावरुणौ "वां युवयोः संबन्धिन्यः "मन्यमानाः बलिभिः शत्रुभिः अभिमन्यमानाः । अत एव "भृमयः भ्रमणशीलाः “इमाः प्रजाः । “उ पूरण:। "युवावते । तृतीयार्थे चतुर्थी । यौवनवता बलिना शत्रुणा “तुज्याः हिंस्याः "न "अभूवन् न भवन्तु । अपि च "वां युवयोः “त्यत् तादृशं "यशः "क्व कुत्रास्ते । "येन यशसा "सखिभ्यः अस्मभ्यं “सिनम् अन्नं "भरथः "स्म प्रदातुं संपादयथः । तत् क्वास्ति इत्यन्वयः। यद्वा । हे इन्द्रावरुणौ वां युवयोः संबन्धिन्य इमा अस्माभिः क्रियमाणा भृमयो युवां प्राप्तुं भ्रमणशीलाः मन्यमानाः । मन्यतिरर्चतिकर्मा । युवाम् अर्चन्त्यस्ता: स्तुतयो युवावते युवाभ्यां सदृशायान्यस्मै देवाय न तुज्याः । तुजतिर्दानकर्मार्थः । प्रदेया मा भूवन् । शिष्टं समानम् ॥ भृमयः । ‘ भ्रमु अनवस्थाने '। भ्रमेः ‘संप्रसारणं च ' इति इन्प्रत्ययः संप्रसारणं च । व्यत्ययेनान्तोदात्तत्वम् । युवावते । युष्मदस्मद्यांवन छन्दसि सादृश्य उपसंख्यानम् ' इति वतुप् । अविभक्तावपि युवादेशश्छान्दसः । तुज्याः । तुज हिंसादाननिकेतनेषु ।' अघ्न्यादयश्च ' इति यत् ।' यतोऽनावः' इत्याद्युदात्तत्वम् । सिनम् । ‘षिञ् बन्धने '। ‘इण्षिञ्दीङुष्यविभ्यो नक्' इति नक् । व्यत्ययेनाद्युदात्तत्वम् ॥


अ॒यमु॑ वां पुरु॒तमो॑ रयी॒यञ्छ॑श्वत्त॒ममव॑से जोहवीति ।

स॒जोषा॑विन्द्रावरुणा म॒रुद्भि॑र्दि॒वा पृ॑थि॒व्या शृ॑णुतं॒ हवं॑ मे ॥२

अ॒यम् । ऊं॒ इति॑ । वा॒म् । पु॒रु॒ऽतमः॑ । र॒यि॒ऽयन् । श॒श्व॒त्ऽत॒मम् । अव॑से । जो॒ह॒वी॒ति॒ ।

स॒ऽजोषौ॑ । इ॒न्द्रा॒व॒रु॒णा॒ । म॒रुत्ऽभिः॑ । दि॒वा । पृ॒थि॒व्या । शृ॒णु॒त॒म् । हव॑म् । मे॒ ॥२

अयम् । ऊं इति । वाम् । पुरुऽतमः । रयिऽयन् । शश्वत्ऽतमम् । अवसे । जोहवीति ।

सऽजोषौ । इन्द्रावरुणा । मरुत्ऽभिः । दिवा । पृथिव्या । शृणुतम् । हवम् । मे ॥२

हे "इन्द्रावरुणा इन्द्रावरुणौ "रयीयन् रयिमात्मन इच्छन् "अयमु “पुरुतमः वैदिककर्मप्रवृत्ततयातिशयेन पुनर्महानयं यजमानः “अवसे रक्षणायान्नाय वा "वां युवां "शश्वत्तमं सर्वदा "जोहवीति भृशमाह्वयति । "मरुद्भिः देवविशेषैः “दिवा “पृथिव्या च "सजोषौ संगतौ युवां “मे मम "हवं युष्मदीयमाह्वानं “शृणुतम् ॥ पुरुतमः । तमपो व्यत्ययेनाद्युदात्तत्वम् ॥ जोहवीति । ह्वयतेर्यङ्लुकि ‘ अभ्यस्तस्य च ' इति संप्रसारणे कृते रूपम् । दिवा । ' ऊडिदम्' इति विभक्तेरुदात्तत्वम् । पृथिव्या । ‘ उदात्तयणो हल्पूर्वात् ' इति उदात्तत्वम् । हवम् । ह्वयतेः ‘ भावेऽनुपसर्गस्य ' इति अप् । प्रत्ययस्य पित्त्वादनुदात्तत्वम् ॥


अ॒स्मे तदि॑न्द्रावरुणा॒ वसु॑ ष्याद॒स्मे र॒यिर्म॑रुत॒ः सर्व॑वीरः ।

अ॒स्मान्वरू॑त्रीः शर॒णैर॑वन्त्व॒स्मान्होत्रा॒ भार॑ती॒ दक्षि॑णाभिः ॥३

अ॒स्मे इति॑ । तत् । इ॒न्द्रा॒व॒रु॒णा॒ । वसु॑ । स्या॒त् । अ॒स्मे इति॑ । र॒यिः । म॒रु॒तः॒ । सर्व॑ऽवीरः ।

अ॒स्मान् । वरू॑त्रीः । श॒र॒णैः । अ॒व॒न्तु॒ । अ॒स्मान् । होत्रा॑ । भार॑ती । दक्षि॑णाभिः ॥३

अस्मे इति । तत् । इन्द्रावरुणा । वसु । स्यात् । अस्मे इति । रयिः । मरुतः । सर्वऽवीरः ।

अस्मान् । वरूत्रीः । शरणैः । अवन्तु । अस्मान् । होत्रा । भारती । दक्षिणाभिः ॥३

“इन्द्रावरुणा' हे इन्द्रावरुणौ “अस्मे अस्मासु “तत् अभिलषितं तादृशं “वसु धनं “स्यात् भवतु । हे "मरुतः "सर्ववीरः सर्वेषुः कर्मसु वीरः समर्थः "रयिः पुत्रपौत्रयुक्तः पशुसंघः । ‘ पशवो वै रयिः' इति तैत्तिरीयकम् । सः "अस्मे अस्माकं भवतु । “वरूत्रीः सर्वैः संभजनीया देवपत्न्यः "शरणैः । शृणन्ति शीतादिक्लेशमिति शरणानि गृहाः । तैः "अस्मान् "अवन्तु । "होत्रा । हूयन्तेऽस्यां हवींषीति । यद्वा । हूयते तत्र प्राण इति होत्रा वाक् । तथा च श्रुतिः - ‘ वाचि हि प्राणं जुहुमः प्राणे वा वाचम्' इति । यद्वा । होत्रेति यज्ञनाम । हूयते अत्र हविरिति । यज्ञश्च वागुच्यते । ‘वाचं यच्छन्ति वाग्वै यज्ञः ' ( ऐ. ब्रा. ५. २४ ) इति ब्राह्मणम् । तादृशी "भारती सरस्वती "दक्षिणाभिः गोरूपाभिर्दक्षिणाभिः यद्वा उदाराभिर्वाग्भिः "अस्मान् पालयतु ॥ वसु ष्यात् इत्यत्र संहितायां पूर्वपदात् ' इति षत्वम् । वरूत्रीः । ‘ ग्रसितस्कभित°' इत्यादिना ङीबन्तत्वेन निपातनादिष्टसिद्धिः । होत्रा ।' हु दानादनयोः । “हुयामाश्रुभसिभ्यस्त्रन् इत्यधिकरणे त्रन्प्रत्ययः ॥


बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य ।

रास्व॒ रत्ना॑नि दा॒शुषे॑ ॥४

बृह॑स्पते । जु॒षस्व॑ । नः॒ । ह॒व्यानि॑ । वि॒श्व॒ऽदे॒व्य॒ ।

रास्व॑ । रत्ना॑नि । दा॒शुषे॑ ॥४

बृहस्पते । जुषस्व । नः । हव्यानि । विश्वऽदेव्य ।

रास्व । रत्नानि । दाशुषे ॥४

“विश्वदेव्य सर्वदेवहित हे "बृहस्पते "नः अस्मत्संबन्धीनि "हव्यानि हवनयोग्यानि पुरोडाशादीनि हवींषि "जुषस्व सेवस्व । ततस्त्वं "दाशुषे हविर्दत्तवते यजमानाय मह्यं "रत्नानि उत्तमानि धनानि “रास्व देहि ॥ रास्व । ‘रा दाने '। व्यत्ययेनात्मनेपदम् ॥


शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑ नमस्यत ।

अना॒म्योज॒ आ च॑के ॥५

शुचि॑म् । अ॒र्कैः । बृह॒स्पति॑म् । अ॒ध्व॒रेषु॑ । न॒म॒स्य॒त॒ ।

अना॑मि । ओजः॑ । आ । च॒के॒ ॥५

शुचिम् । अर्कैः । बृहस्पतिम् । अध्वरेषु । नमस्यत ।

अनामि । ओजः । आ । चके ॥५

हे ऋत्विजो यूयम् "अध्वरेषु “शुचिं शुद्धं "बृहस्पतिम् "अर्कैः अर्चनीयैः स्तोत्रैः "नमस्यत परिचरत । “अनामि अनमनशीलं परैरनभिभवनीयम् “ओजः तस्य बलम् “आ “चके सर्वतो याचे ॥ बृहस्पतिम् । वनस्पत्यादित्वादुभयपदप्रकृतिस्वरः । चके । कमेर्लिट्युत्तमे मकारलोपश्छान्दसः ॥ ॥ ९ ॥


वृ॒ष॒भं च॑र्षणी॒नां वि॒श्वरू॑प॒मदा॑भ्यम् ।

बृह॒स्पतिं॒ वरे॑ण्यम् ॥६

वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् । वि॒श्वऽरू॑पम् । अदा॑भ्यम् ।

बृह॒स्पति॑म् । वरे॑ण्यम् ॥६

वृषभम् । चर्षणीनाम् । विश्वऽरूपम् । अदाभ्यम् ।

बृहस्पतिम् । वरेण्यम् ॥६

“चर्षणीनां मनुष्याणां "वृषभम् अभिमतफलवर्षकं “विश्वरूपं व्याप्तरूपम् । यद्वा । विश्वरूपानामकगोवाहनोपेतम् । तथा च मन्त्रवर्णः -- बृहस्पतिर्विश्वरूपामुपाजत ' ( ऋ. सं. १. १६१. ६ इति । "अदाभ्यं केनाप्यतिरस्करणीयं "वरेण्यं सर्वैर्भजनीयं "बृहस्पतिम् । अभिमतफलं याचे ‘ इति पूर्वेणान्वयः ॥ विश्वरूपम् । ‘ बहुव्रीहौ विश्वं संज्ञायाम् ' इति पूर्वपदान्तोदात्तत्वम् । यद्वा । विश्वरूपास्य अस्तीति अर्शआदित्वात् अच्प्रत्ययः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । अदाभ्यम् । ‘ दभेश्चेति वक्तव्यम्' इति ण्यत्प्रत्ययः ॥


इ॒यं ते॑ पूषन्नाघृणे सुष्टु॒तिर्दे॑व॒ नव्य॑सी ।

अ॒स्माभि॒स्तुभ्यं॑ शस्यते ॥७

इ॒यम् । ते॒ । पू॒ष॒न् । आ॒घृ॒णे॒ । सु॒ऽस्तु॒तिः । दे॒व॒ । नव्य॑सी ।

अ॒स्माभिः॑ । तुभ्य॑म् । श॒स्य॒ते॒ ॥७

इयम् । ते । पूषन् । आघृणे । सुऽस्तुतिः । देव । नव्यसी ।

अस्माभिः । तुभ्यम् । शस्यते ॥७

“आघृणे दीप्तिमन् हे "पूषन् "देव "नव्यसी नवतरा “इयं "सुष्टुतिः शोभनस्तुतिरूपा वाक् “ते त्वत्संबन्धिनी भवति । सैषा स्तुतिः "अस्माभिः स्तोतृभिः “तुभ्यं त्वदर्थं “शस्यते क्रियते । तां जुषस्वेत्युत्तरेणान्वयः ॥


तां जु॑षस्व॒ गिरं॒ मम॑ वाज॒यन्ती॑मवा॒ धिय॑म् ।

व॒धू॒युरि॑व॒ योष॑णाम् ॥८

ताम् । जु॒ष॒स्व॒ । गिर॑म् । मम॑ । वा॒ज॒ऽयन्ती॑म् । अ॒व॒ । धिय॑म् ।

व॒धू॒युःऽइ॑व । योष॑णाम् ॥८

ताम् । जुषस्व । गिरम् । मम । वाजऽयन्तीम् । अव । धियम् ।

वधूयुःऽइव । योषणाम् ॥८

हे पूषन् स्तोत्रं कुर्वाणस्य “मम “तां तादृशीं "गिरं स्तुतिलक्षणां वाचं "जुषस्व सेवस्व । स्तुत्या प्रीतस्त्वं "वाजयन्तीं वाजमन्नमिच्छन्तीं हर्षकारिणीं “धियम् इमां स्तुतिं प्रति “अव अभिगच्छ। तत्र दृष्टान्तः । "वधूयुरिव । यथा वधूयुः स्त्रीकामः “योषणं स्त्रियं प्रत्यागच्छति तद्वत् ॥ वाजयन्तीम् । वाजशब्दादिच्छतीत्यर्थे क्यच् । तदन्ताच्छतरि ङीपि रूपम् । ङीपोऽनुदात्तत्वे प्रत्ययस्वरः । अव । अव रक्षणादिषु इत्यस्य लोटि रूपम् ॥


यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति ।

स न॑ः पू॒षावि॒ता भु॑वत् ॥९

यः । विश्वा॑ । अ॒भि । वि॒ऽपश्य॑ति । भुव॑ना । सम् । च॒ । पश्य॑ति ।

सः । नः॒ । पू॒षा । अ॒वि॒ता । भु॒व॒त् ॥९

यः । विश्वा । अभि । विऽपश्यति । भुवना । सम् । च । पश्यति ।

सः । नः । पूषा । अविता । भुवत् ॥९

"यः पूषा "विश्वा "भुवना सर्वान् लोकान् "अभि आभिमुख्येन "विपश्यति विशेषेण पश्यति । किंच तानि “सं "पश्यति तत्तद्वस्तुयाथात्म्यं सम्यक् जानाति । "सः तादृशः "पूषा देवः “नः अस्माकम् "अविता रक्षकः "भुवत् भवतु ॥ विपश्यति । यद्वृत्तयोगदनिघातः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । ‘ तिङि चोदात्तवति ' इति गतेर्निघातः । पश्यति । अत्र सकर्मकत्वात् परस्मैपदम् । पूर्ववदनिघातः । भुवत् । भवतेर्लेटि अडागमः । ‘ भूसुवोस्तिङि ' इति गुणप्रतिषेधे उबङादेशः । निघातः ॥


दशरात्रस्य षष्ठेऽहनि वैश्वदेवशस्त्रे तत्सवितुः' इति द्वे ऋचौ प्रतिपत्तृचस्य द्वितीयातृतीये । सूत्रितं च -- ‘ तत्सवितुर्वरेण्यमिति द्वे दोषो आगात् ' ( आश्व. श्रौ. ८. १.१८) इति । अभिप्लवपृष्ठ्यषडहयोर्द्वितीयेऽहनि वैश्वदेवशस्त्रे प्रतिपत्तृचस्यैते एव प्रथमाद्वितीये । सूत्रितं च- ‘ तत्सवितुर्वरेण्यमिति द्वे आ विश्वदेवम्' (आश्व. श्रौ. ७.६.६) इति ॥

तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो न॑ः प्रचो॒दया॑त् ॥१०

तत् । स॒वि॒तुः । वरे॑ण्यम् । भर्गः॑ । दे॒वस्य॑ । धी॒म॒हि॒ ।

धियः॑ । यः । नः॒ । प्र॒ऽचो॒दया॑त् ॥१०

तत् । सवितुः । वरेण्यम् । भर्गः । देवस्य । धीमहि ।

धियः । यः । नः । प्रऽचोदयात् ॥१०

“यः सविता देवः "नः अस्माकं "धियः कर्माणि धर्मादिविषया वा बुद्धीः "प्रचोदयात् प्रेरयेत् “तत् तस्य “देवस्य "सवितुः सर्वान्तर्यामितया प्रेरकस्य जगत्स्रष्टुः परमेश्वरस्य "वरेण्यं सर्वैः उपास्यतया ज्ञेयतया च संभजनीयं "भर्गः अविद्यातत्कार्ययोर्भर्जनाद्भर्गः स्वयंज्योतिः परब्रह्मात्मकं तेजः “धीमहि वयं ध्यायामः । यद्वा । तत् इति भर्गोविशेषणम् । सवितुः “देवस्य तत्तादृशं भर्गो धीमहि। किं तदित्यपेक्षायामाह । यः इति लिङ्गव्यत्ययः। यद्भर्गो धियः प्रचोदयात् । तत् ध्यायेमेति समन्वयः। यद्वा । यः सविता सूर्यो धियः कर्माणि प्रचोदयात् प्रेरयति तस्य सवितुः सर्वस्य प्रसवितुः देवस्य द्योतमानस्य सूर्यस्य तत्सर्वैः दृश्यमानतया प्रसिद्धं वरेण्यं सर्वैः संभजनीयं भर्गः पापानां तापकं तेजोमण्डलं धीमहि ध्येयतया मनसा धारयेम । यद्वा । भर्गःशब्देनान्नमभिधीयते । यः सविता देवो धियः प्रचोदयति तस्य प्रसादाद्भर्गोऽन्नादिलक्षणं फलं धीमहि धारयामः । तस्याधारभूता भवेमेत्यर्थः । भर्गःशब्दस्यान्नपरत्वे धीशब्दस्य कर्मपरत्वे चाथर्वणं - ‘ वेदांश्छन्दांसि सवितुर्वरेण्यं भर्गो देवस्य कवयोऽन्नमाहुः । कर्माणि धियस्तदु ते प्रब्रवीमि प्रचोदयत्सविता याभिरेति' (गो. ब्रा. १. ३२) इति ॥ भर्गः । ‘ भ्रस्ज पाके'। असुन् । ‘ भ्रस्जो रोपधयो रमन्यतरस्याम् ' ( पा. सू. ६. ४. ४७ ) इति रोपधयोर्लोपो रमागमः । न्यङ्वांरसदिपाठात् कुत्वम् । धीमहि । ध्यायतेर्लिङि • बहुलं छन्दसि ' इति 'संप्रसारणम् । व्यत्ययेनात्मनेपदम् । यद्वा । ‘धीङ् आधारे । लिङि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । प्रचोदयात् । चोदयतेर्लेट्याडागमः । यद्वृत्तयोगादनिघातः । आगमस्यानुदात्तत्वे णिचः स्वरः ॥ ॥ १० ॥


दे॒वस्य॑ सवि॒तुर्व॒यं वा॑ज॒यन्त॒ः पुरं॑ध्या ।

भग॑स्य रा॒तिमी॑महे ॥११

दे॒वस्य॑ । स॒वि॒तुः । व॒यम् । वा॒ज॒ऽयन्तः॑ । पुर॑म्ऽध्या ।

भग॑स्य । रा॒तिम् । ई॒म॒हे॒ ॥११

देवस्य । सवितुः । वयम् । वाजऽयन्तः । पुरम्ऽध्या ।

भगस्य । रातिम् । ईमहे ॥११

“वाजयन्तः वाजमन्नमात्मन इच्छन्तः "वयं "देवस्य द्योतमानस्य "सवितुः “पुरंध्या तद्विषयस्तुत्या प्रज्ञया वा “भगस्य भजनीयस्य धनस्य "रातिं दानम् "ईमहे याचामहे ॥ रातिम् ।' मन्त्रे वृष° इत्यादिना क्तिन उदात्तत्वम् ॥


दे॒वं नर॑ः सवि॒तारं॒ विप्रा॑ य॒ज्ञैः सु॑वृ॒क्तिभि॑ः ।

न॒म॒स्यन्ति॑ धि॒येषि॒ताः ॥१२

दे॒वम् । नरः॑ । स॒वि॒तार॑म् । विप्राः॑ । य॒ज्ञैः । सु॒वृ॒क्तिऽभिः॑ ।

न॒म॒स्यन्ति॑ । धि॒या । इ॒षि॒ताः ॥१२

देवम् । नरः । सवितारम् । विप्राः । यज्ञैः । सुवृक्तिऽभिः ।

नमस्यन्ति । धिया । इषिताः ॥१२

"नरः कर्मणां नेतारः "विप्राः मेधाविनोऽध्वर्य्वादयः “धियेषिताः कर्मणा बुद्ध्या वा प्रेर्यमाणाः सन्तः "सवितारं "देवं त्वां "यज्ञैः यजनीयैर्हविर्भिः "सुवृक्तिभिः शोभनस्तोत्रैश्च "नमस्यन्ति परिचरन्ति ॥ नमस्यन्ति । नमोवरिवश्चित्रङः क्यच् ' इति क्यच् ॥


अग्नीषोमप्रणयने ' सोमो जिगाति' इत्याद्यास्तिस्र ऋचः । सूत्रितं च -- सोमो जिगाति गातुविद्देवानां तमस्य राजा वरुणस्तमश्विनेत्यर्धर्च आरमेत् ' ( आश्व. श्रौ. ४. १० ) इति ॥

सोमो॑ जिगाति गातु॒विद्दे॒वाना॑मेति निष्कृ॒तम् ।

ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥१३

सोमः॑ । जि॒गा॒ति॒ । गा॒तु॒ऽवित् । दे॒वाना॑म् । ए॒ति॒ । निः॒ऽकृ॒तम् ।

ऋ॒तस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥१३

सोमः । जिगाति । गातुऽवित् । देवानाम् । एति । निःऽकृतम् ।

ऋतस्य । योनिम् । आऽसदम् ॥१३

“गातुवित्। गातुः वेदिमार्गः । तं जानानः "सोमो "जिगाति गच्छति । गन्तव्यं स्थानं दर्शयति । “देवानां संबन्धि "निष्कृतं संस्कृतम् "आसदं सर्वैरासदनीयम् “ऋतस्य यज्ञस्य “योनिं स्थानं हविर्धानाख्यम् "एति प्राप्नोति ॥ जिगाति । • गा स्तुतौ ' । जुहोत्यादिः ॥


सोमो॑ अ॒स्मभ्यं॑ द्वि॒पदे॒ चतु॑ष्पदे च प॒शवे॑ ।

अ॒न॒मी॒वा इष॑स्करत् ॥१४

सोमः॑ । अ॒स्मभ्य॑म् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे । च॒ । प॒शवे॑ ।

अ॒न॒मी॒वाः । इषः॑ । क॒र॒त् ॥१४

सोमः । अस्मभ्यम् । द्विऽपदे । चतुःऽपदे । च । पशवे ।

अनमीवाः । इषः । करत् ॥१४

“सोमः स्तोतृभ्यः "अस्मभ्यं तथा “द्विपदे अस्मदीयाभ्यो द्विपाद्भ्यः प्रजाभ्यः "चतुष्पदे “पशवे चतुष्पाद्भ्यो गवादिपशुभ्यः "च "अनमीवाः रोगवर्जितानि “इषः अन्नानि "करत् करोतु ॥ चतुष्पदे । भसंज्ञायां पादस्य पद्भावः । ‘ इसुसोः सामर्थ्ये ' इति संहितायां सत्वम् ।' आदेशप्रत्यययोः' इति षत्वम् । बहुव्रीहौ पूर्वपदस्वरः । करत् । करोतेर्लेट्यडागमः । इषस्करत् इत्यत्र संहितायां ' कः करत्करति° ' इत्यादिना सत्वम् ॥


अ॒स्माक॒मायु॑र्व॒र्धय॑न्न॒भिमा॑ती॒ः सह॑मानः ।

सोम॑ः स॒धस्थ॒मास॑दत् ॥१५

अ॒स्माक॑म् । आयुः॑ । व॒र्धय॑न् । अ॒भिऽमा॑तीः । सह॑मानः ।

सोमः॑ । स॒धऽस्थ॑म् । आ । अ॒स॒द॒त् ॥१५

अस्माकम् । आयुः । वर्धयन् । अभिऽमातीः । सहमानः ।

सोमः । सधऽस्थम् । आ । असदत् ॥१५

सः "सोमः देवः "अस्माकमायुः अन्नं जीवनं वा "वर्धयन् वृद्धिं प्रापयन् "अभिमातीः कर्मविघ्नकारिणः शत्रून् "सहमानः अभिभवन्नस्माकं "सधस्थं हविर्धानाख्यं स्थानम् "आसदत् आसीदतु ॥ असदत् । सदेर्लेटि रूपम् । निघातः ॥


अग्निष्टोमे प्रातःसवने मैत्रावरुणशस्त्रे ‘आ नो मित्रावरुणा ' इति स्तोत्रियस्तृचः । सूत्रितं च -- ‘ आ नो मित्रावरुणा नो गन्तं रिशादसा ' ( आश्व. श्रौ. ५. १० ) इति । चतुर्विंशेऽहनि प्रातःसवने मैत्रावरुणे शस्त्रे ‘ आ नो मित्रावरुणा ' इति षडहस्तोत्रियसंज्ञकस्तृचः । सूत्रितं च -- ‘ आ नो मित्रावरुणा मित्रं वयं हवामहे ' ( आश्व. श्रौ. ७. २) इति । स्तोमवृद्धावयमेव तृच आवापार्थः । सूत्रितं च - ‘ आ नो मित्रावरुणेति तृचौ ' ( आश्व. श्रौ. ७. ५) इति । दाक्षायणे यज्ञे द्वे अमावास्ये कर्तव्ये। तत्रोत्तरस्याममावास्यायां द्वितीयेऽहनि मैत्रावरुणे ‘ आ नो मित्रावरुणा ' इति तस्यानुवाक्या । सूत्रितं च - ‘ आ नो मित्रावरुणा यद्वंहिष्ठं नातिविधे सुदानू ' (आश्व. श्रौ. २. १४ ) इति ॥

आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतम् ।

मध्वा॒ रजां॑सि सुक्रतू ॥१६

आ । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । घृ॒तैः । गव्यू॑तिम् । उ॒क्ष॒त॒म् ।

मध्वा॑ । रजां॑सि । सु॒क्र॒तू॒ इति॑ सुऽक्रतू ॥१६

आ । नः । मित्रावरुणा । घृतैः । गव्यूतिम् । उक्षतम् ।

मध्वा । रजांसि । सुक्रतू इति सुऽक्रतू ॥१६

"सुक्रतू शोभनकर्माणौ हे मित्रावरुणौ "नः अस्माकं "गव्यूतिं गवां मार्गं गोनिवासस्थानं “घृतैः क्षरणसाधनैः पयोभिः “आ “उक्षतं समन्तात् सिञ्चतम् । अस्मभ्यं दोग्ध्रीर्गाः प्रयच्छतमिति भावः। "रजांसि अस्मदावासस्थानानि "मध्वा मधुरेण रसेन सिञ्चतम् ॥ गव्यूतिम् । गोर्यूतौ छन्दसि ' इति वान्तादेशः । मध्वा । सर्वविधीनां छन्दसि विकल्पितत्वादत्र नुमागमाभावः ॥


उ॒रु॒शंसा॑ नमो॒वृधा॑ म॒ह्ना दक्ष॑स्य राजथः ।

द्राघि॑ष्ठाभिः शुचिव्रता ॥१७

उ॒रु॒ऽशंसा॑ । न॒मः॒ऽवृधा॑ । म॒ह्ना । दक्ष॑स्य । रा॒ज॒थः॒ ।

द्राघि॑ष्ठाभिः । शु॒चि॒ऽव्र॒ता॒ ॥१७

उरुऽशंसा । नमःऽवृधा । मह्ना । दक्षस्य । राजथः ।

द्राघिष्ठाभिः । शुचिऽव्रता ॥१७

“शुचिव्रता परिशुद्धकर्माणौ हे मित्रावरुणौ "उरुशंसा उरुभिर्बहुभिः शंसनीयौ । यद्वा । उरु महत् शंसः शस्त्रं ययोस्तौ । "नमोवृधा नमसा हविर्लक्षणेनान्नेन स्तोत्रेण वा वर्धमानौ "द्राघिष्ठाभिः अत्यन्तं दीर्घस्तुतिलक्षणाभिर्वाग्भिर्युक्तौ युवां "दक्षस्य । दक्षं धनं बलं वा । तस्य "मह्ना महत्त्वेन "राजथः ईशाथे ॥ उरुशंसा । ' शंसु स्तुतौ ' । कर्मणि घञ् । कृत्स्वरः । द्राघिष्ठाभिः । दीर्घशब्दादिष्ठनि ‘ प्रियस्थिर 'इत्यादिना द्राघीत्यादेशः । नित्त्वादाद्युदात्तः ॥


मैत्रावरुणस्य ग्रहस्य याज्या गृणाना जमदग्निना' इत्येषा। सूत्रितं च - ‘ होता यक्षन्मित्रावरुणा गृणाना जमदग्निना ' ( आश्व. श्रौ. ५. ५ ) इति । अध्यायोपाकरणे मण्डलाद्यन्तहोमे गृणाना जमदग्निना' ( आश्व. गृ. ३. ५. ७) इत्येषा ॥

गृ॒णा॒ना ज॒मद॑ग्निना॒ योना॑वृ॒तस्य॑ सीदतम् ।

पा॒तं सोम॑मृतावृधा ॥१८

गृ॒णा॒ना । ज॒मत्ऽअ॑ग्निना । योनौ॑ । ऋ॒तस्य॑ । सी॒द॒त॒म् ।

पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥१८

गृणाना । जमत्ऽअग्निना । योनौ । ऋतस्य । सीदतम् ।

पातम् । सोमम् । ऋतऽवृधा ॥१८

हे मित्रावरुणौ "जमदग्निना एतन्नामकेन महर्षिणा "गृणाना स्तूयमानौ । यद्वा । जमदग्निना प्रज्वलिताग्निना विश्वामित्रेण स्तूयमानौ युवाम् “ऋतस्य यज्ञस्य "योनौ देवयजनाख्ये देशे "सीदतम् उपविशतम् । “ऋतावृधा ऋतस्य कर्मफलस्य वर्धयितारौ युवां "सोमं "पातं पिबतम् ।। गृणाना । ‘गॄ शब्दे'। व्यत्ययेन कर्मणि शानच् । चित्त्वादन्तोदात्तः । सीदतम् । सदेर्लोटि • पाघ्रा° ' इत्यादिना सीदादेशः । पातम् । ‘पा पाने'। बहुलं छन्दसि ' इति शपो लुक् ॥ ॥ ११ ॥


इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये दाशतय्यां तृतीये मण्डले पञ्चमोऽनुवाकः समाप्तं च तृतीयं मण्डलम् ॥

[सम्पाद्यताम्]

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.६२&oldid=330443" इत्यस्माद् प्रतिप्राप्तम्