ऋग्वेदः सूक्तं १०.११६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.११६ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.११५ ऋग्वेदः - मण्डल १०
सूक्तं १०.११६
स्थौरोऽग्नियुतः स्थौरोऽग्नियूपो वा।
सूक्तं १०.११७ →
दे. इन्द्रः । त्रिष्टुप्


पिबा सोमं महत इन्द्रियाय पिबा वृत्राय हन्तवे शविष्ठ ।
पिब राये शवसे हूयमानः पिब मध्वस्तृपदिन्द्रा वृषस्व ॥१॥
अस्य पिब क्षुमतः प्रस्थितस्येन्द्र सोमस्य वरमा सुतस्य ।
स्वस्तिदा मनसा मादयस्वार्वाचीनो रेवते सौभगाय ॥२॥
ममत्तु त्वा दिव्यः सोम इन्द्र ममत्तु यः सूयते पार्थिवेषु ।
ममत्तु येन वरिवश्चकर्थ ममत्तु येन निरिणासि शत्रून् ॥३॥
आ द्विबर्हा अमिनो यात्विन्द्रो वृषा हरिभ्यां परिषिक्तमन्धः ।
गव्या सुतस्य प्रभृतस्य मध्वः सत्रा खेदामरुशहा वृषस्व ॥४॥
नि तिग्मानि भ्राशयन्भ्राश्यान्यव स्थिरा तनुहि यातुजूनाम् ।
उग्राय ते सहो बलं ददामि प्रतीत्या शत्रून्विगदेषु वृश्च ॥५॥
व्यर्य इन्द्र तनुहि श्रवांस्योज स्थिरेव धन्वनोऽभिमातीः ।
अस्मद्र्यग्वावृधानः सहोभिरनिभृष्टस्तन्वं वावृधस्व ॥६॥
इदं हविर्मघवन्तुभ्यं रातं प्रति सम्राळहृणानो गृभाय ।
तुभ्यं सुतो मघवन्तुभ्यं पक्वोऽद्धीन्द्र पिब च प्रस्थितस्य ॥७॥
अद्धीदिन्द्र प्रस्थितेमा हवींषि चनो दधिष्व पचतोत सोमम् ।
प्रयस्वन्तः प्रति हर्यामसि त्वा सत्याः सन्तु यजमानस्य कामाः ॥८॥
प्रेन्द्राग्निभ्यां सुवचस्यामियर्मि सिन्धाविव प्रेरयं नावमर्कैः ।
अया इव परि चरन्ति देवा ये अस्मभ्यं धनदा उद्भिदश्च ॥९॥


सायणभाष्यम्

'पिब' इति नवर्चं चतुर्थं सूक्तं त्रैष्टुभमैन्द्रम् । स्थूरनाम्नः पुत्रोऽग्नियुताख्यं ऋषिरग्नियूपाख्यो वा । तथा चानुक्रम्यते- पिब स्थौरोऽग्नियुतोऽग्नियूपो वा' इति । गतो विनियोगः ।।


पिबा॒ सोमं॑ मह॒त इ॑न्द्रि॒याय॒ पिबा॑ वृ॒त्राय॒ हन्त॑वे शविष्ठ ।

पिब॑ रा॒ये शव॑से हू॒यमा॑न॒ः पिब॒ मध्व॑स्तृ॒पदि॒न्द्रा वृ॑षस्व ॥१

पिब॑ । सोम॑म् । म॒ह॒ते । इ॒न्द्रि॒याय॑ । पिब॑ । वृ॒त्राय॑ । हन्त॑वे । श॒वि॒ष्ठ॒ ।

पिब॑ । रा॒ये । शव॑से । हू॒यमा॑नः । पिब॑ । मध्वः॑ । तृ॒पत् । इ॒न्द्र॒ । आ । वृ॒ष॒स्व॒ ॥१

पिब । सोमम् । महते । इन्द्रियाय । पिब । वृत्राय । हन्तवे । शविष्ठ ।

पिब । राये । शवसे । हूयमानः । पिब । मध्वः । तृपत् । इन्द्र । आ । वृषस्व ॥१

हे इन्द्र त्वं “महते प्रभूताय “इन्द्रियाय इन्द्रस्यात्मनो जुष्टाय वीर्याय “सोमम् अस्माभिर्दीयमानं “पिब ।। ‘ इन्द्रियमिन्द्रलिङ्ग°' (पा. सू. ५, २. ९३ ) इत्यादिनेन्द्रियशब्दो यजन्तत्वेन निपातितः ॥ हे “शविष्ठ अतिशयेन प्रवृद्ध “वृत्राय “हन्तवे वृत्रं हन्तुं सोमं “पिब ॥ ‘ क्रियाग्रहणं कर्तव्यम्' इति वृत्रस्य संप्रदानत्वम् । तथा “हूयमानः अस्माभिराहूयमानस्त्वं “राये धनाय ।। 'ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् ।। “शवसे अन्नाय । धनान्नयोः प्रदानाय सोमं “पिब । “मध्वः मदकरान् सर्वान् सोमान् “पिब ॥ ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घभावः । अनन्तरं हे “इन्द्र “तृपत् तृप्तो भवन् “आ “वृषस्व । अस्मदभिलषितान्यासिञ्च । ददस्व ॥ तृपत्। ‘ तृम्प तृप्तौ' । तौदादिकः । ‘ अनित्यमागमशासनम्' इति नुमभावः ।।


अ॒स्य पि॑ब क्षु॒मत॒ः प्रस्थि॑त॒स्येन्द्र॒ सोम॑स्य॒ वर॒मा सु॒तस्य॑ ।

स्व॒स्ति॒दा मन॑सा मादयस्वार्वाची॒नो रे॒वते॒ सौभ॑गाय ॥२

अ॒स्य । पि॒ब॒ । क्षु॒ऽमतः॑ । प्रऽस्थि॑तस्य । इन्द्र॑ । सोम॑स्य । वर॑म् । आ । सु॒तस्य॑ ।

स्व॒स्ति॒ऽदाः । मन॑सा । मा॒द॒य॒स्व॒ । अ॒र्वा॒ची॒नः । रे॒वते॑ । सौभ॑गाय ॥२

अस्य । पिब । क्षुऽमतः । प्रऽस्थितस्य । इन्द्र । सोमस्य । वरम् । आ । सुतस्य ।

स्वस्तिऽदाः । मनसा । मादयस्व । अर्वाचीनः । रेवते । सौभगाय ॥२

हे “इन्द्र “क्षुमतः स्तुतियुक्तस्य यद्वा हवीरूपान्नवतः “प्रस्थितस्य हविर्धानादुत्तरवेदिं प्रति प्रस्थापितस्य “सुतस्य अभिषुतस्य “अस्य “सोमस्य “वरं वरणीयं त्वदीयं भागम् “आ आभिमुख्येन “पिब ।। प्रस्थितस्य । तिष्ठतेः कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । ततः “स्वस्तिदाः कल्याणस्य दाता त्वं “मनसा अन्तःकरणेन “मादयस्व हृष्टो भव । यद्वा । अस्मानपि हृष्टान् कुरु। तदेवोच्यते । “रेवते धनवते सौभगाय सौभाग्याय तदस्मभ्यं दातुम् अर्वाचीनः अभिमुखाञ्चनो भव ॥ ‘ विभाषाञ्चेरदिक्स्त्रियाम्' इति खः । रयिशब्दात मतुपः ‘ छन्दसीरः । इति वत्वम् । ‘ रयेर्मतौ बहुलम्' इति संप्रसारणम् । पूर्वरूपत्वे गुणः । सौभगाय । उद्गात्रादिषु सुभगमन्त्र इति पठ्यते । तस्योत्तरपदस्य ‘ हृद्भग° ' इति वृद्धिर्नेष्यते सर्वविधीनां छन्दसि विकल्पितत्वात् । ञित्स्वरेणाद्युदात्तत्वम् ।।


म॒मत्तु॑ त्वा दि॒व्यः सोम॑ इन्द्र म॒मत्तु॒ यः सू॒यते॒ पार्थि॑वेषु ।

म॒मत्तु॒ येन॒ वरि॑वश्च॒कर्थ॑ म॒मत्तु॒ येन॑ निरि॒णासि॒ शत्रू॑न् ॥३

म॒मत्तु॑ । त्वा॒ । दि॒व्यः । सोमः॑ । इ॒न्द्र॒ । म॒मत्तु॑ । यः । सू॒यते॑ । पार्थि॑वेषु ।

म॒मत्तु॑ । येन॑ । वरि॑वः । च॒कर्थ॑ । म॒मत्तु॑ । येन॑ । नि॒ऽरि॒णासि॑ । शत्रू॑न् ॥३

ममत्तु । त्वा । दिव्यः । सोमः । इन्द्र । ममत्तु । यः । सूयते । पार्थिवेषु ।

ममत्तु । येन । वरिवः । चकर्थ । ममत्तु । येन । निऽरिणासि । शत्रून् ॥३

हे “इन्द्र “त्वा त्वां “दिव्यः दिवि भवः “सोमः “ममत्तु । आत्मीयकलाप्रदानेन मादयतु । देवा ह्यपरपक्षे सोमस्य कलां पिबन्ति ॥ मदेर्लोटि व्यत्ययेन श्लुः । ‘ भीह्री ' ( पा. सू. ६. १. १९२ ) इत्यादिना पितः पूर्वस्योदात्तत्वम् । तथा “पार्थिवेषु पृथिव्यां भवेषु देवयजनेषु “यः सोमोऽस्माभिः “सूयते अभिषूयते सोऽप्यस्माभिर्दत्तः “ममत्तु त्वां हर्षयतु । “येन सोमेन “वरिवः वरणीयं धनं “चकर्थ कृतवानसि स च “ममत्तु ।। करीतेर्लिट् । यद्योगादनिघाते लित्व्चरः ॥ किंच "येन “शत्रून् “निरिणासि निर्गमयसि सोऽपि “ममत्तु त्वां मादयतु । रिणासि। ‘ री गतिरेषणयोः' । क्र्यादिः । प्वादीनां ह्रस्वत्वम् ॥


आ द्वि॒बर्हा॑ अमि॒नो या॒त्विन्द्रो॒ वृषा॒ हरि॑भ्यां॒ परि॑षिक्त॒मन्ध॑ः ।

गव्या सु॒तस्य॒ प्रभृ॑तस्य॒ मध्व॑ः स॒त्रा खेदा॑मरुश॒हा वृ॑षस्व ॥४

आ । द्वि॒ऽबर्हाः॑ । अ॒मि॒नः । या॒तु॒ । इन्द्रः॑ । वृषा॑ । हरि॑ऽभ्याम् । परि॑ऽसिक्तम् । अन्धः॑ ।

गवि॑ । आ । सु॒तस्य॑ । प्रऽभृ॑तस्य । मध्वः॑ । स॒त्रा । खेदा॑म् । अ॒रु॒श॒ऽहा । आ । वृ॒ष॒स्व॒ ॥४

आ । द्विऽबर्हाः । अमिनः । यातु । इन्द्रः । वृषा । हरिऽभ्याम् । परिऽसिक्तम् । अन्धः ।

गवि । आ । सुतस्य । प्रऽभृतस्य । मध्वः । सत्रा । खेदाम् । अरुशऽहा । आ । वृषस्व ॥४

“द्विबर्हा: द्वयोर्लोकयोः परिवृढः । यद्वा । द्वाभ्यां स्तुतशस्त्राभ्यां वर्धनीयः ॥ वृहेर्वर्धनार्थस्य कर्तरि कर्मणि वा असुन् । “अमिनः । अमतेर्गत्यर्थादौणादिक इनच् । सर्वत्र गन्ता । यद्वा । कान्त्यर्थात् । सर्वैः काम्यमानः । अत एव “वृषा अभिलषितानां वर्षकः “इन्द्रः “परिषिक्तं वसतीवरीभिः परितः सिक्तम् “अन्धः अस्मदीयं सोमलक्षणमन्नं प्रति “हरिभ्याम् एतन्नामकाभ्यामश्वभ्यां सह “आ “यातु आगच्छतु । अथ प्रत्यक्षः ।। हे इन्द्र “अरुशहा । अरुशाः शत्रवः । तेषां हन्ता । अर्तेरौणादिक उशन् । ‘ बहुलं छन्दसि ' इति हन्तेः क्विप् ।। “सत्रा । सप्तम्या डादेशः । अस्मदीये सत्रे यज्ञे “गवि आनड़ुहे चर्मणि “सुतस्य अभिषुतस्य “प्रभृतस्य पात्रेषु प्रहृतस्य । हृग्रहोर्भः । ईदृशस्य “मध्वः मदकरस्य सोमस्य पानेन हृष्टः सन् “खेदां खिद्यमानानां शत्रूणामुत्खित्तये आभिमुख्येन “वृषस्व वृष इवाचर ।। वृषशब्दादाचारार्थे क्विप् । व्यत्ययेनात्मनेपदम् । खेदाम् । खिद दैन्ये । कर्मणि घञन्तस्यामि नुडभावश्छान्दसः । ।


नि ति॒ग्मानि॑ भ्रा॒शय॒न्भ्राश्या॒न्यव॑ स्थि॒रा त॑नुहि यातु॒जूना॑म् ।

उ॒ग्राय॑ ते॒ सहो॒ बलं॑ ददामि प्र॒तीत्या॒ शत्रू॑न्विग॒देषु॑ वृश्च ॥५

नि । ति॒ग्मानि॑ । भ्रा॒शय॑न् । भ्राश्या॑नि । अव॑ । स्थि॒रा । त॒नु॒हि॒ । या॒तु॒ऽजूना॑म् ।

उ॒ग्राय॑ । ते॒ । सहः॑ । बल॑म् । द॒दा॒मि॒ । प्र॒ति॒ऽइत्य॑ । शत्रू॑न् । वि॒ऽग॒देषु॑ । वृ॒श्च॒ ॥५

नि । तिग्मानि । भ्राशयन् । भ्राश्यानि । अव । स्थिरा । तनुहि । यातुऽजूनाम् ।

उग्राय । ते । सहः । बलम् । ददामि । प्रतिऽइत्य । शत्रून् । विऽगदेषु । वृश्च ॥५

हे इन्द्र “भ्राश्यानि प्रकाश्यानि “तिग्मानि तीक्ष्णान्यायुधानि नितरां “भ्राशयन् प्रकाशयन् ।। ‘ भ्राशृ दीप्तौ' । स त्वं “यातुजूनाम् ॥ जु इति सौत्रो धातुः । ‘ भ्राजभास' इत्यत्र जवतेर्दीर्घः (का, ३. ३. १७७. १ )। ‘ क्विप्च' इति क्विप् । दीर्घस्यामि नुडागमछान्दसः ॥ यातुधानानां “स्थिरा स्थिराणि दृढान्यपि शरीराणि “अव “तनुहि । अवस्तात्तनुभूतान् पातथ । “उग्राय उद्गूर्णबलाय “ते तुभ्यं “सहः शत्रुसहनसमर्थं “बलं बलहेतुकं हविः “ददामि अहं प्रयच्छामि । ततः “विगदेषु । विविधं गदन्ति शब्दायन्ते ।। गदेः ‘ घञर्थे कविधानम्' इत्यधिकरणे कः ।। “शत्रून् “प्रतीत्य प्रतिगम्य प्रतिकूलं गत्वा “वृश्च तांश्छिन्धि ।। ओव्रश्चू छेदने । तौदादिकस्य लोट् ।। ।।२०।।


व्य१॒॑र्य इ॑न्द्र तनुहि॒ श्रवां॒स्योज॑ः स्थि॒रेव॒ धन्व॑नो॒ऽभिमा॑तीः ।

अ॒स्म॒द्र्य॑ग्वावृधा॒नः सहो॑भि॒रनि॑भृष्टस्त॒न्वं॑ वावृधस्व ॥६

वि । अ॒र्यः । इ॒न्द्र॒ । त॒नु॒हि॒ । श्रवां॑सि । ओजः॑ । स्थि॒राऽइ॑व । धन्व॑नः । अ॒भिऽमा॑तीः ।

अ॒स्म॒द्र्य॑क् । व॒वृ॒धा॒नः । सहः॑ऽभिः । अनि॑ऽभृष्टः । त॒न्व॑म् । व॒वृ॒ध॒स्व॒ ॥६

वि । अर्यः । इन्द्र । तनुहि । श्रवांसि । ओजः । स्थिराऽइव । धन्वनः । अभिऽमातीः ।

अस्मद्र्यक् । ववृधानः । सहःऽभिः । अनिऽभृष्टः । तन्वम् । ववृधस्व ॥६

हे “इन्द्र “अर्यः स्वामी त्वं “श्रवांसि अन्नानि । श्रव इत्यन्ननाम । अस्मभ्यं “वि “तनुहि विस्तारय । प्रयच्छ ।। तनोतेर्लोटि उतश्च प्रत्ययाच्छन्दसि वावचनम् (पा. सू. ६. ४.१०६. १ ) इति हेर्लुगभावः ।। तथा “अभिमातीः । अभितो मातिर्मानं येषां तेऽभिमातयः शत्रवः । तान् प्रति “ओजः आत्मीयं वीर्यं “स्थिरेव स्थिराण्येव “धन्वनः धनूंषि च विस्तारय । तैः शत्रूञ्जहीत्यर्थः । अपि च “अस्मद्र्यक् अस्मदभिमुखाञ्चनः ।। ‘ विष्वग्देवयोश्च टेरद्र्यञ्चतौ° १ ( पा. सू. ६, ३, ९२ ) इत्यद्र्यादेशः अद्रिसध्र्योरन्तोदात्तत्वेन निपातनात् ( पा, सू, ६, ३, ९५, १ ) उदात्तस्वरितयोर्यणः०' इति धातोरकास्यानुदात्तस्य स्वरितत्वम् ।। “सहोभिः आत्मीयैर्बलैः “वावृधानः प्रवृद्धः अत एव अनिभृष्टः शत्रुभिरपरिभवनीयस्त्वं “तन्वम् आत्मीयं शरीरं वावृधस्छव वर्धय । यद्वा । तन्वम् । तन्यत इति तनूर्यज्ञः । तं वर्धय । त्वदागमनेन हि यज्ञो वर्धते ।।


इ॒दं ह॒विर्म॑घव॒न्तुभ्यं॑ रा॒तं प्रति॑ सम्रा॒ळहृ॑णानो गृभाय ।

तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्यं॑ प॒क्वो॒३॒॑ऽद्धी॑न्द्र॒ पिब॑ च॒ प्रस्थि॑तस्य ॥७

इ॒दम् । ह॒विः । म॒घ॒ऽव॒न् । तुभ्य॑म् । रा॒तम् । प्रति॑ । स॒म्ऽरा॒ट् । अहृ॑णानः । गृ॒भा॒य॒ ।

तुभ्य॑म् । सु॒तः । म॒घ॒ऽव॒न् । तुभ्य॑म् । प॒क्वः॑ । अ॒द्धि । इ॒न्द्र॒ । पिब॑ । च॒ । प्रऽस्थि॑तस्य ॥७

इदम् । हविः । मघऽवन् । तुभ्यम् । रातम् । प्रति । सम्ऽराट् । अहृणानः । गृभाय ।

तुभ्यम् । सुतः । मघऽवन् । तुभ्यम् । पक्वः । अद्धि । इन्द्र । पिब । च । प्रऽस्थितस्य ॥७

हे “मघवन् धनवन् “सम्राट् सम्यग्राजमान सर्वेषामीश्वरेति वा “इदं सोमादिलक्षणं “रातम् अस्माभिर्दत्तं “हविः हे इन्द्र “तुभ्यम् “अहृणानः अक्रुध्यन् “प्रति “गृभाय प्रतिगृहाण ।। ग्रहेर्लोटि श्नाप्रत्ययस्य ‘ छन्दसि शायजपि ' इति शायजादेशः । हृग्रहोर्भः । संनिपातपरिभाषाया अनित्यत्वाद्धेर्लुक् ॥ हे “मघवन् "तुभ्यम् एव अयं सोमः “सुतः ।। ङयि च ' ( पा. सू. ६. १, २१२ ) इत्याद्युदात्तत्वम् ।। “तुभ्यम् एवायं पुरोड़ाशादिः “पक्वः । हे इन्द्र तं पुरोङाशम् “अद्धि भक्षय । किंच “प्रस्थितस्थ हविर्धानादुत्तरवेदिं प्रति प्रस्थापितं सोमं पिब । वाक्यभेदादनिघातः । यद्वा । आमन्त्रितस्याविद्यमानत्वेन तिङ उत्तरत्वादनिघातः ।।


अ॒द्धीदि॑न्द्र॒ प्रस्थि॑ते॒मा ह॒वींषि॒ चनो॑ दधिष्व पच॒तोत सोम॑म् ।

प्रय॑स्वन्त॒ः प्रति॑ हर्यामसि त्वा स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामा॑ः ॥८

अ॒द्धि । इत् । इ॒न्द्र॒ । प्रऽस्थि॑ता । इ॒मा । ह॒वींषि॑ । चनः॑ । द॒धि॒ष्व॒ । प॒च॒ता । उ॒त । सोम॑म् ।

प्रय॑स्वन्तः । प्रति॑ । ह॒र्या॒म॒सि॒ । त्वा॒ । स॒त्याः । स॒न्तु॒ । यज॑मानस्य । कामाः॑ ॥८

अद्धि । इत् । इन्द्र । प्रऽस्थिता । इमा । हवींषि । चनः । दधिष्व । पचता । उत । सोमम् ।

प्रयस्वन्तः । प्रति । हर्यामसि । त्वा । सत्याः । सन्तु । यजमानस्य । कामाः ॥८

हे इन्द्र “प्रस्थिता प्रस्थितान्युत्तरवेदिं प्रति “इमा इमानि । उभयत्र डादेशः । हवींषि “अद्धीत् । इदवधारणे । भक्षयैव । “चनः । चन इत्यन्ननाम । तत् “दधिष्व धारय । उदरे प्रक्षिप ।। दधातेर्लोटि ‘ छन्दस्युभयथा' इति थास आर्धधातुकत्वादिडागमः ॥ “पचता पचतानि सवनीयपुरोडाशादीनि च धारय ।। पचेः ‘ भृमृदृशि° ' इत्यादिना कर्मण्यतच्प्रत्ययः ॥ “उत अपि च “सोमं पिब । ततः “प्रयस्वन्तः । प्रीणयतीति प्रयोऽन्नम् । तेन तद्वन्तः सन्तः “त्वा त्वां “प्रति “हर्यामसि हर्यामः । कामयामहे धनादीनि ॥ हर्यतिः प्रेप्साकर्मा । इदन्तो मसिः ॥ तस्मात् “यजमानस्य यागं कुर्वाणस्थ “कामाः धनादिविषया अभिलाषा: “सत्याः यथार्थाः “सन्तु ॥ ‘ पूङ्यजोः शानन्' (पा, सू. ३. २. १२८) इति यजेः शानन्प्रत्ययः । नित्त्वादाद्युदात्तः ॥


प्रेन्द्रा॒ग्निभ्यां॑ सुवच॒स्यामि॑यर्मि॒ सिन्धा॑विव॒ प्रेर॑यं॒ नाव॑म॒र्कैः ।

अया॑ इव॒ परि॑ चरन्ति दे॒वा ये अ॒स्मभ्यं॑ धन॒दा उ॒द्भिद॑श्च ॥९

प्र । इ॒न्द्रा॒ग्निऽभ्या॑म् । सु॒ऽव॒च॒स्याम् । इ॒य॒र्मि॒ । सिन्धौ॑ऽइव । प्र । ई॒र॒य॒म् । नाव॑म् । अ॒र्कैः ।

अयाः॑ऽइव । परि॑ । च॒र॒न्ति॒ । दे॒वाः । ये । अ॒स्मभ्य॑म् । ध॒न॒ऽदाः । उ॒त्ऽभिदः॑ । च॒ ॥९

प्र । इन्द्राग्निऽभ्याम् । सुऽवचस्याम् । इयर्मि । सिन्धौऽइव । प्र । ईरयम् । नावम् । अर्कैः ।

अयाःऽइव । परि । चरन्ति । देवाः । ये । अस्मभ्यम् । धनऽदाः । उत्ऽभिदः । च ॥९

“इन्द्राग्निभ्यां देवाभ्यां “सुवचस्याम् । 'छन्दसि च ' इति यत्प्रत्ययः । सुवचनार्हा स्तुतिमहं “प्र “इयर्मि प्रेरयामि ॥ ‘ऋ ‘ गतौ ' । जौहोत्यादिकः। “अर्तिपिपर्त्योश्च ' इत्यभ्यासस्येत्वम् । देवताद्वन्द्वे च' इतीन्द्राग्न्योरुभयपदप्रकृतिस्वरत्वे प्राप्ते ‘नोत्तरपदेऽनुदात्तादौ° ' इति प्रतिषेधः ॥ “सिन्धाविव सिन्धौ नद्यां यथा “नावं प्रेरयन्ति तद्वत् “अर्कैः अर्चनीयैर्मन्त्रैः सहितां स्तुतिं “प्रेरयं प्रावादिषम् ॥ ‘ ईर गतौ ' । ण्यन्तस्य लङयुत्तमस्यामादेशः ॥ स्तुतास्ते "देवाः “अयाइव । अयन्ति कर्मकरणार्थं गच्छन्तीत्या ऋत्विजः कर्मकरा वा । तद्वत् “परि “चरन्ति । अस्मान् धनादिदानेन पूजयन्ति । “ये देवाः “अस्मभ्यं “धनदाः धनस्य दातारः “उद्भिदः अस्मच्छत्रूणामुद्भेत्तारः “च ये सन्ति ।। ॥ २१ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.११६&oldid=195673" इत्यस्माद् प्रतिप्राप्तम्