आत्मबोधोपनिषत्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

आत्मबोधोपनिषत्[सम्पाद्यताम्]

श्रीमन्नारायणाकारमष्टाक्षरमहाशयम् । स्वमात्रानुभवात्सिद्धमात्मबोधं हरिं भजे ॥ ॐ वाङ्मे मनसीति शान्तिः ॥


॥प्रथमोऽद्याय:॥


ॐ प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपं अकारो उकार मकार इति त्र्यक्षरं प्रणवं तदेतदोमिति । यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् । ॐ नमोनारायणाय शङ्खचक्रगदाधराय तस्मात् ॐ नमो नारायणायेति मन्त्रोपासको वैकुण्ठभवनं गमिष्यति । ॥ १॥


अथ यदिदं ब्रह्मपुरं पुण्डरीकं तस्मात्तडिताभमात्रं दीपवत्प्रकाशम् ॥२॥


ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः । ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ॥३॥


सर्वभूतस्थमेकं नारायणं कारणपुरुषमकारणं परं ब्रह्मोम् ॥४॥


शोकमोहविनिर्मुक्तो विष्णुं ध्यायन्न सीदति । द्वैताद्वैतमभयं भवति मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥५॥


हृत्पद्ममध्ये सर्वं यत्तत्प्रज्ञाने प्रतिष्ठितम् । प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म ॥६॥


स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवदमृतः समभवत् ॥७॥


यत्र ज्योतिरजस्रं यस्मिंल्लोकेऽभ्यर्हितमं तस्मिन्मां देहि स्वमानमृते लोके अक्षते अच्युते लोके अक्षते अमृतत्वं च गच्छत्यों नमः ॥ ८॥


॥द्वितीयोऽद्याय:॥


प्रगलितनिजमायोऽहं निस्तुलदृशिरूपवस्तुमात्रोऽहम् । अस्तमिताहन्तोऽहं प्रगलितजगदीशजीवभेदोऽहम् ॥ १॥


प्रत्यगभिन्नपरोऽहं विध्वस्ताशेषविधिनिषेधोऽहम् । समुदस्ताश्रमितोऽहं प्रविततसुखपूर्ण-संविदेवाहम् ॥ २॥


साक्ष्यहमनपेक्षोऽहं निजमहिम्नि संस्थितोऽहमचलोऽहम् । अजरोऽहमव्ययोऽहं पक्षविपक्षादिभेदविधुरोऽहम् ॥ ३॥


अवबोधैकरसोऽहं मोक्षानन्दैकसिन्धुरेवाहम् । सूक्ष्मोऽहमक्षरोऽहं विगलितगुणजालकेवलात्माऽहम् ॥ ४॥


निस्त्रैगुण्यपदोऽहं कुक्षिस्थानेकलोककलनोऽहम् । कूटस्थचेतनोऽहं निष्क्रियधामाहमप्रतर्क्योऽहम् ॥ ५॥


एकोऽहमविकलोऽहं निर्मलनिर्वाणमूर्तिरेवाहम् । निरवयोऽहमजोऽहं केवलसन्मात्रसारभूतोऽहम् ॥ ६॥


निरवधिनिजबोधोऽहं शुभतरभावोऽहमप्रभेद्योऽहम् । विभुरहमनवद्योऽहं निरवधिनिःसीमतत्त्वमात्रोऽहम् ॥ ७॥


वेद्योऽहमगमास्तैराराध्य: सकलभुवनहृद्योऽहम् । परमानन्दघनोऽहम् परमानन्दैकभूमरूपोऽहम् ॥ ८॥


शुद्धोऽहमद्वयोऽहं सन्ततभावोऽहमादिशून्योऽहम् । शमितान्तत्रितयोऽहं बद्धो मुक्तोऽहमद्भुतात्माहम् ॥ ९॥


शुद्धोऽहमान्तरोऽहं शाश्वतविज्ञानसमरसात्माहम् । शोधितपरतत्त्वोऽहं बोधानन्दैकमूर्तिरेवाहम् ॥ १०॥


विवेकयुक्तिबुद्ध्याहं जानाम्यात्मानमद्वयम् । तथापि बन्धमोक्षादिव्यवहारः प्रतीयते ॥ ११॥


निवृत्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा । सर्पादौ रज्जुसत्तेव ब्रह्मसत्तैव केवलम् ॥ १२॥


प्रपञ्चाधाररूपेण वर्ततेऽतो जगन्न हि । यथेक्षुरससंव्याप्ता शर्करा वर्तते तथा । ॥ १३॥


अद्वयब्रह्मरूपेण व्याप्तोऽहं वै जगत्त्रयम् । ब्रह्मादिकीटपर्यन्ताः प्राणिनो मयि कल्पिताः ॥ १४॥


बुद्बुदादिविकारान्तस्तरङ्गः सागरे यथा । तरङ्गस्थं द्रवं सिन्धुर्न वाञ्छति यथा तथा ॥ १५॥


विषयानन्दवाञ्छा मे मा भूदानन्दरूपतः। दारिद्र्याशा यथा नास्ति संपन्नस्य तथा मम ॥ १६॥


ब्रह्मानन्दे निमग्नस्य विषयाशा न तद्भवेत् । विषं दृष्ट्वाऽमृतं दृष्ट्वा विषं त्यजति बुद्धिमान् ॥ १७॥


आत्मानमपि दृष्ट्वाहमनात्मानं त्यजाम्यहम् । घटावभासको भानुर्घटनाशे न नश्यति ॥ १८॥


देहावभासकः साक्षी देहनाशे न नश्यति । न मे बन्धो न मे मुक्तिर्न मे शास्त्रं न मे गुरुः ॥ १९॥


मायामात्रविकासत्वान्मायातीतोऽहमद्वयः । प्राणाश्चलन्तु तद्धर्मैः कामैर्वा हन्यतां मनः ॥ २०॥


आनन्दबुद्धिपूर्णस्य मम दुःखं कथं भवेत् । आत्मानमञ्जसा वेद्मि क्वाप्यज्ञानं पलायितम् ॥ २१॥


कर्तृत्वमद्य मे नष्टं कर्तव्यं वापि न क्वचित् । ब्राह्मण्यं कुलगोत्रे च नामसौन्दर्यजातयः ॥ २२॥


स्थूलदेहगता एते स्थूलाद्भिन्नस्य मे नहि । क्षुत्पिपासान्ध्यबाधिर्यकाम क्रोधादयोऽखिलाः ॥ २३॥


लिङ्गदेहगता एते ह्यलिङ्गस्य न सन्ति हि । जडत्वप्रियमोदत्वधर्माः कारणदेहगाः ॥ २४॥


न सन्ति मम नित्यस्य निर्विकारस्वरूपिणः। उलूकस्य यथा भानुरन्धकारः प्रतीयते ॥ २५॥


स्वप्रकाशे परानन्दे तमो मूढस्य जायते । चक्षुर्दृष्टिनिरोधेऽभ्रैः सूर्यो नास्तीति मन्यते ॥ २६॥


तथाऽज्ञानावृतो देही ब्रह्म नास्तीति मन्यते । यथामृतं विषाद्भिन्नं विषदोषैर्न लिप्यते ॥ २७॥


न स्पृशामि जडाद्भिन्नो जडदोषान् प्रकाशतः । स्वल्पापि दीपकणिका बहुलं नाशयेत्तमः ॥ २८॥


स्वल्पोऽपि बोधो निबिडे बहुलं नाशयेत्तमः । कालत्रये यथा सर्पो रज्जौ नास्ति तथा मयि ॥ २९॥


अहङ्कारादिदेहान्तं जगन्नास्त्यहमद्वयः । चिद्रूपत्वान्न मे जाड्यं सत्यत्वान्नानृतं मम ॥ ३०॥


आनन्दत्वान्न मे दुःखमज्ञानाद्भाति सत्यवत् । आत्मप्रबोधोपनिष मुहूर्तमुपासित्वा न स पुनरावर्तते । न स पुनरावर्तत इत्युपनिषत् ॥ ३१॥


ॐ वाङ्मे मनसीति शान्तिः ॥


इति आत्मबोधोपनिषत्समाप्ता

अधिकाध्ययनाय[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=आत्मबोधोपनिषत्&oldid=230213" इत्यस्माद् प्रतिप्राप्तम्