अष्टावक्रीयम्

विकिस्रोतः तः
अष्टावक्रीयम्
[[लेखकः :|]]

HE KUPPUSWAMI SASTRI RESEARCH INSTITUTE. MADRAS. ॥ श्रीः ।। अष्टावक्रीयम् । र. शेषशायिना विरचितं । -0% कुंभघोणस्थेन रा. गुरुराजाचायण स्वकीय "श्रीगोपालविलासमुद्राक्षरशालायां" सम्मुन्य प्रकाशितम्. आर्याः सचेतसः कस्य नाम नज्ञातं यहुत प्राचीनाः काळिदाम बाणभट्टप्रभृतय इव अधुनातनाः प्रायेण तथाविधां सचेतस्कतां नैव भजन्ति, नापि कुहचि- च्छन्त्या, कुत्रचित् व्यंग्यमर्यादा पुरस्कृत्य, धर्म्य पन्थानं निरभिसूयं अनु- च्छास्त्रञ्च अवनौ प्रतिष्ठापयितुं, नवा धर्मशिरसो रसान् तदनुगुणया रीत्या सचमत्कारं वर्णयितुं, नैव भाषां पोषयितुञ्च, ईशत इति । प्रायेण सेयं भाषाभिवृद्धिः गद्यमयेषु ग्रंथेषु आयतते इति ह म्म वदन्ति विमर्शरसिकाः नव्याः । सांप्रतमेवेदं । नहि छन्दोनुविधायिनी रोतिं पद्यप्रबन्धेभ्यः अवगच्छन्तः माणवकाः, संभाषणोंचितां, विनाश्रम पदार्थसंबंध प्रकाशयितुमहन्ती च रीति, जानीयुः ॥ अत एव गीर्वाण- वाणी, भाषान्तरसजातीयां विवृद्धि नैवाश्नुत इव प्रतिभाति ।। सर्वविद्या संवर्धनसमाजोऽपि संस्कृतभाषायां, विशिष्य गद्यमयषु, प्रबंधेषु प्रकामं प्रोति प्रकाशयन् नव्यानां भाषासंवधनोपायप्रकारं सूचयीय । अत एव आलेयभाषापाण्डित्येन साकं गीर्वाणवाण्या अन्यादृशी पाण्डिती भजन्तः विमर्शनेन, गद्यप्रबंधलेखनेन, दुरूहशास्त्रार्थ संग्रहणेनच, अम्मा- दृशाननुगृहन्ति कतिपय संख्यावंतः ।। अतोऽयं जनः कैश्चन सुहृत्तमैः महाशयैः “अष्टावक्रीयनामनि" आख्याने नियोजितः चिरेण यथामति विलिख्य अनुष्ठित मुहृद्वचनश्चाभूत् । कंदमाख्यानलेखनसामर्थ्य. कमेऽल्पाधिषणा ॥ सोऽयं सौहृद उत्साहः संप्रति अस्य जनस्य तत्सम्मुद्रणकमणि महान्तमुद्यममुदपीपदत् । अतः संपन्नार्थी प्रवृत्तिारयं भावुकाय कल्पतां भावुकाश्च परमया कृपया दूरीकृतालस्यया शोधनरीत्याच सावधानं अमुं ग्रन्थं पठनेन समनुगृह्य अज्ञानेन, अनवधानेन, च अमुष्य जातानपभ्रं- शान् अवबोध्य सम्याञ्च सांप्रदायिकलेखनपथे अमुंजनं अस्खलितचारिणं कुर्वन्तु इति- रसिकजन पदपंकज प्रणयी र. शेषशायी कोट्टयूर , कुंभघोणम् , ॥ श्रीः ॥ ॥ अष्टावक्रीयम् ॥ -- यदीय सूक्तिरस्माकं भद्रकर्मविधायिनी । शर्मणे जगतां कृष्णस्सजीयात्सूरिसेवतः ।। ॥ १ ॥ ताप्रशमननिरता मधुररसास्वादमत्तकविनिचया । सूर्याश्रिता जगत्यां जयतु सदा सा सरित्समा वाणी ॥२॥ महनीयपादसेवा दूरीकुरुते विषादमदाय । घटयति झटिति वरिष्ठं महिततमं भद्रमुन्नतिं च पराम् ॥३॥ अम्ति खलु कौबेयाँ दिशि निखिलभुवनमहोपकारवितरणपटुः सन्त- ताविर्भूतावश्यायसन्ततिसमधिगतापूर्वसानुधर्मा तरुणतरानोकहनिवहपरिक- मितप्रान्तभूमिः पवित्रतरकृष्णमृगाच्यासितशादुलप्रदेशभूषितः पटुतरनि- नदवाचालिताशानामितप्ततम्स्वैरं संचरतां अवधूयमृगराजभयं धाष्ट्येन तरुभङ्गप्रवृत्तानां महामात्यैरिव भूभृदन्तस्थितबलविशेषजिज्ञासया नियुज्य- मानैरनकैरनेकपकलभः परिकलितगोष्ठीरसानां कषायगंधसल्लकीपल्लवावर्ज- नकुतुकशुण्डादण्डाग्रभागानां वशापरिषत्समाराधनाय तानि तान्यतिगंध- भानि मृदुळतराणि मरीचमनोहररसांतराणि आरण्यकान्योषधिपल्लवानि ससंभ्रममपचिन्वतां निरस्तरमदसलिलप्रसराश्यानगण्डस्थलानां मधुरतरम- दजलामोदमदारतदिगंतरागतैः आतिथेयाश्रमेष्विव कटप्रदेशेषु नित्यवास- लुब्धैरळिकुलैः परिवृत तेनां निचयैरनुक्रियमाण वर्मप्रमाणः, क्वचिदु- वैशसमुदयसमुद्भतसमीरसस्त्रसमुच्छोषितमुमहाफलावनीरुहषण्डः क्वचिद- नवरतातिशीतळामृतवर्षणपरवलाहकसमुज्जीवित जन्तुजातः, क्वचिन्मृग- राजाभिहतदंतावळशिरस्थितमुक्ताफलनिकरपरिपूरितैकपदीकः, क्वचिन्मुनिज- नसंवध्यमानैः शिष्यत्र जसमुपानीतयाज्ञियकुशाग्रभक्षणतत्परैः आवयमान " .. २ अष्टावक्रीयम् । रोमन्थपाण्डुरमुखभागैः अपत्यैरिबोटजद्वारं पिधाय वल्कलेप्चासक्तैः स्वैरोल- चनसमुपात्तोत्कंठैः हरिणकिशोरकैरासेव्यमानः प्रत्यहमतैलदापौषधिविशदी- कृतसानुतटसमारब्धविद्याधरविविधक्रीडाविशेषशोभितः निखिलभुवनतलाव- श्यकानघरत्नादिदोहनकर्मसमभ्युपगतवत्सभावः राजधानी प्रदेशइव भोगि- कुलव्याप्ततिर्थक्पथः सुरलोक इव विविधसुरतातिशयावाप्तशोभावितानः त्रि- लोचन इव त्रिपथगाप्रवाहप्रसाधितमूर्धा तीर्थप्रदेशइव द्विजातिगणालंकृतः अर्यमेव विकस्वरकमलिनीप्रदर्शितवासनाविशेषः मानदंड इव भुवनाङ्गणस्य जयपताकेव कलिराजविजयस्य आपण इव मुक्ताफलानां खनिरिच रत्नजाता- नां अवतरणमार्ग इव साधुधर्मस्य मरुकान्तारमिव दुर्विषयरसस्थ आश्रयो मृगाणां आवसथो हिमानां आश्चर्यभूतो हिमवान्नाम गोत्राधिराजः ॥ यस्तु मनोरमायामुत्पाद्य पार्वती खण्डपरशुमभ्यर्हयति म्म प्रदानेन । यश्च भगीरथप्रार्थ्यमानो गङ्गां शिरला धारयन् सागराणाम् अथवा सर्वस्या - पि जीवलोकस्याभद्रं विद्रावयत्यद्यापि । यश्च निरन्तरवाससमुत्कण्ठपार्वती- जानिशिरश्चन्द्रचन्द्रिकापूरप्लावनेन निगृहीतान्धतमसप्रवृत्तिः प्रतिष्ठापयति प्रतिपन्नसमाधीनां पवित्रकर्मणां प्रधानमाचारं । यश्चानितरसाधारणैरवदा- तैः कर्मभिरवापांशभागितां मख । यश्च पल्लवितानोकह निवहश्यामायमा- नया उभयतटपरिक्षिप्तवंतसीप्रभाविस्तारितनीलावकुण्ठनया कूजकारण्डव- मधुरतरमृदुशब्दया फेनपुञ्जप्रदर्शितप्रत्यभिज्ञार्मिकया समङ्गानाम्न्याच कु. टिलगत्या सरिता स्वयमभिसृतो राजते युवराज इवाभिसारिकाभिः । यश्च मूम हिमस्रुतिमुद्रुह्य पादभूमिसवानिरताना तानितान्यभीष्टानि भोगास्पदा नि आत्मनैवोपकल्पयन् असामान्यां महोपकारपद्धतिमिव शिक्षयति ।। तायैतम्य नगराजम्य उपकण्ठे अनवरताध्ययनध्वनिविद्राविता अनुकलमधीयमानव्रतविशेषानुष्ठानपण्डितकुलमण्डितः वंदा- न्तार्थविचार चतुरविद्वज्जनावसथसहस्रवीश्रीपरिक्षिन्पप्रांतभूमिभागः विष- यरसलोलुपतानिराकरिष्णुवचनोपन्यास कुशलविशुद्धतर विद्यार्थिनिवहव्या- ख्यातमहिमा म्वच्छतराच्छोइसरोवरसन्नतसंभूतैरिवामलतोयैः प्रदोष. मङ्गलः, अष्टावक्रायम् । 4 T: समयसमुदितसरसललित कुण्डरीकप्रमीलनैः महितमहाश्वेतायमानकुमुदिनी- कुलाकुलैः इन्द्रायुधप्रभाविच्छुरितोपांतभूमिभिः संहृप्यत्कपिञ्जलभरितैः सीमान्तसंभूतैः परोपकृतिबोधनायेव मूर्धा विधृतफलजालैः शीततरच्छा- यावितरणपटुभिः नाळिकेरतरुप्रच्छन्नप्रान्तकेदारः हरिणगणचर्यमा- णकुशाग्रमेदुरः पुरःप्रदेशम् , उपागतानामतिथीनां जलाशयेन पाद्यविधि- मुपकल्पयन् परिणतफलभरावनश्शाखिभिस्सन्तर्पितातिथिवर्ग: द्वारांगण समुह्यमाननीवारराशिः अतिहृष्टमुनिदारककुल प्रणयपरिकल्पितालवालोदको पच्छन्दितविहंगमव्यूहः, कचिच्छिप्यजनतासमुच्चितानाारण्यक पावन गोमयपिण्डासितप्राङ्गणः उपरितनवलभीपरिचयसमुत्कण्ठितपारावतकुलक- लरवाप्याथितागन्तुककर्णविवरः परिसंख्यात शुष्कसमित्कुशमुष्टिडोलामनोहर नागदन्तयुगलः छादिषेयपलालपुञ्जपिञ्जरभूितोपांगणशोभः सन्निहितहोमधे- नुखरपुटोल्लिख्यमानाजिरभूमिः उत्प्लवमानतर्णकगणानुसरणश्रान्तमृगपोतमुख अष्टमीकुगचितः अनवरतानुष्ठीयगानेज्यावृतमैत्रावरुणशम्रध्वनिमुखरितः पृषदाज्यहविर्गन्धिपवनपाविताशान्तराळ वेदिकाप्रान्तपरिकलितकमण्डलुपु. पटपेटिकाचमनीयादिपात्रवर्ग: उदयगिरिरिव पतितद्विजराजोदयकारी अ. न्तरिक्षभाग इव सप्तर्षिकुलमंडितः मानससरोवर इत्र परमहंसालंकृतः मी- मांसान्याय इव विशिष्यकृताधिकरणमाल: विनतानन्दन इव अमृताहाराप- नीतश्रमः जीर्णतरुरिव प्रच्छायप्रदाननिपुणः पलितशिरोभिः पारायणपराय- गैः वेदान्तविज्ञानकौतुकिभिः मृतैरिवसदाचारैरयासितामिहोत्रशरणभागः कैश्चित्पठद्भिरन्यैश्चपाठयद्भिः कश्चित्संदिहानैरपरैश्च निश्चिन्वद्धिः कैश्चित्पूर्व- पक्षोपक्षेपकुशलैः अन्यैश्च राद्धांतप्रदर्शकैः कैश्चियाकृतितंत्रप्रयोजनं विचारय- द्भिः अन्यैश्च न्यायीयसंबन्धनिवेशनशिक्षणमारचयद्भिः परैश्चाधिकरणभेदं सप्रकारं सयुक्तिकं च तन्त्रे प्रतिष्ठापयद्भिः कैश्चिदनुष्ठानकुशलैः इतरैरनष्ठा- पकैः कैश्चनो पुष्टूधारिभिः अन्यैश्चभस्मत्रिपुण्टशोभितललाटिकैः सामया- चारिकधर्मानुष्ठानपरायणैः छात्रवगैरझ्यासिततरुमूलः कश्चनाश्रमपरिमंडला . ररज ॥ अष्टावक्रीयम् । + . तत्रचाधिगतसकलपरमार्थसारः पवित्रपरिष्कृतपाणिः वासोयज्ञोप- बीतालंकृतांसप्रदेशः भम्मत्रिपुण्ट्रप्रसाधितललाटपट्टः काशकुसुमनिकाशप- लितशिरोरुहपाशः अहिनिमोकपरिलघुम्यामधोवासस्संव्यानाम्यामाहितगाह- स्थ्यशोभः प्रतिदिनानुष्ठितत्रिपवणस्नानेनबा प्रवचनप्राप्तखेदेनवा अभिवृद्ध- वाद्धिक्यप्रचारेणवा क्रियासमभिहाराचर्यमाणतपस्संप्राप्ततेजोबिशेषेणवा पु- रिकृशमङ्गंदधानः करगृहीताक्षमालः करुणमयतां मधुरापाङ्गवीक्षणेन गभी- रतां प्रशान्तपावनस्थित्या सर्वोपास्यतां प्रसन्नवचनेन पांडित्यं पटीयःप्रवच- नेन वीतरागितां विषयोपभोगनिन्दनेन धर्मनिष्ठतामनुभावविशेषेण ब्रह्मनिष्ठ- तां योगाभ्यासेन मिताहारतामंगकाश्येन च प्रकटयन् नदीप्रवाहइव साधु- तीथापनुष्ट: नमोविभागइवाश्रितसूर्यालोकः क्षीरसागरइव उद्गतद्विजराजमंड. लोऽमृताशयश्च पाताळइब भोगासक्तवाताशनसेव्यमानः पाणिनिसूत्रचयइव विहिततत्तद्वितोपदेशः समुचिताधिकारशोभितश्च सद्धेतुरिव सव्याप्तिमहितः असत्प्रतिपक्षश्च वेदान्तविद्योदय इवानन्दमयाधिकरणासक्तचेतनः निरस्त- मिथ्यातत्वश्च आकरम्सद्गुणानां अकूपारम्सच्चरितरत्नानां आवसथो विश्वास- म्य अमरभवनं आनन्दानुभवचिंतामणीनां उत्पतिरिव धर्मस्य उदयगिरि- रिव विद्यागिहिरम्य उप्परश्मिरिव मोहान्धकारस्य अवदातकिरण इव गां- भीर्यसागरम्य अनगिभूतो वैमनस्येन आश्रितो दयया आलिंगितो वीतरागि- तया पति ऋषिकुलम्य प्रधानोदाहरणं पारलौकिकधर्मम्य परिष्कारः पुराणा- चारम्य उद्दालकोनामाऽऽसीदेको महर्षिः ।। यस्यभार्या अरुन्धतीव वसिष्ठाय लोपामुद्रेवागम्त्यम्य अनुगुणा अ- हीनाभक्तिः आतिथेयतादृरीकृतालम्या अभिनवोपचारचतुरा स्मृतिरिव वेदार्थ- स्य मातेब शिष्यवर्गम्य परिचारिकेवातिथीनां दक्षिणवाध्वरम्य अधीतिनी पत्नी संयाज मंत्रेषु बद्धश्रद्धा सत्कारेषु अप्रतीपणामिनी भर्तृकोपेषु रतिरिव रूपवै- भवेन सीतब पातिव्रत्येन शबरीव ईश्वरतोषणेन श्रीरिवसौन्दर्येण चिनीतिः विनयस्य क्षान्तिःक्षमायाः करुणा कारुण्यम्य प्रमूतित्रिवर्गस्य पताका सती- नां परिचचार नाम्ना कल्याणां ॥ अष्टावक्रीयम् ।

-- यश्चतस्यां कल्याण्यां शीतांशुमिवक्षीरनिधिः मंदमास्तमिव मल- याचल: मुक्ताफलमिवत्वक्सारः भुक्तिमिवज्ञानोदयः परमापूर्वमिव कर्मजातः भूषणं कुलस्य भीषणं पापानां निकोषणमविद्यान्धकारस्य तोषणं विबुध- जनानां उपबृह्मणं ब्रह्माद्वैतभावस्य निराकरणं नीचतमवृत्तीनां उदाहरणं सा- धुकुलस्य पद्मनाभमिव संप्राप्तकमला श्लेषं उदयगिरिमिव परमहंसोपसेव्यमा- नपादं पाश्चात्यसन्ध्यासमयमिवानुरक्तगृहपतिमंडलं पूतञ्च ब्रह्मेवश्रुतिप्रतिपा- द्यमानगुणगणं श्वेतकेतुनामानं पुत्रमजीजनत् ॥ यश्चापरित्यक्तशैशवया अ- क्लिष्टरूपया अनवद्यांगया शोभयेवमाणः शिखयेवदीपः सत्यवतीनाम्न्या एकद्वहायन्या कन्यया भूषितश्च रराज ॥ तस्यचैवंभूताय पादमूलमासेव्य बहवस्तांस्तानर्थानवापुरहाय ।। केच- न धार्मिकाः धर्ममर्माविधा प्रश्नानानामुचितमुत्तरं प्रतिगृह्य अपरिच्छिन्नमानंद- मन्वभूवन् || अन्येचषदीयमनुष्ठानमनुक्षणं पश्यन्तोदुरूहार्थेषुमिथोभिन्नेषुच वैदिकवचस्मुतिष्ठन्ते ॥ अपरेच यदीयसूक्तिसुधामास्वाद्य तृणायापि न म- न्यते म्व गान् । किंबहुना समागतास्सर्वेपि समाहितविचित्रशक्तिकाः सार- तमार्थनिर्णायकाः सफलविज्ञानसंपदः सातिशयमेव स्वावं वर्ग प्रत्यतिष्ठिपन् पातुकेतरम्मिन्पथि ॥ एवं शिक्षण माचरतोस्य शक्तिपाधुतां वैदुषीच विश्वत्र विसृत्वरीमुपश्रुत्य विद्याजिघृक्षुतया प्रेर्यमाण इव विमुच्य विषादं विचरन् पर्दपदे उद्दालाकाश्रममुद्दिश्य पृच्छन् आधाय धैर्यसंपदमम्याश्रमस्योपकण्ठ- मुपसर्पन कहोडनामा कश्चनमुनिकुमारक: अनुपनीतः घोडशवर्षदेशीयः अ- न्तिकाथवेशन्तस्यावतारतटमधिष्ठाय कृताध्वश्रमविनोदनः पयसा परिमार्ज. नङ्गकानि पर्यालुलोचे "कमहाप्रभावामहातपसां श्रेष्ठः परमर्षिरुद्दालकोनाम | कचेदमप्राप्त संस्कारमतिकिल्बिषभाजनं वस्तु ! नूनं गयानुष्ठितचराण्यवदात- कर्माणि । येन एतदीयसन्दर्शनसुखमनुभाविष्यते। उपासितानिदैवतानि । वन्द्याश्च वन्दिताः । प्रदक्षिणीकृताश्चप्राञ्चः । नाकृतसुकृतानामकृष्टपच्यमिक ईदृशंपदमवाप्यते । अत्रस्थित्वा परिचरतः परमर्षि प्रायेण कलाः प्रादुर्भविष्य- ति । जननान्तरीयं खलु कर्म जनयति शुभं जातस्य । श्रूयतेचैहिकानिकल्याणअष्टावक्रीयम् । कारणानि यदग्निशुश्रूषणं गुरूपसदनमकश्मलाचार : महतामनुग्रहश्चेति इत्थ- माचरितकर्माणः परमुत्कृष्यते इति आनुभविकश्वासावर्थ इति " चिंतया- नम्समुपगतस्य कस्यचिवटोर्मुखात् आधिगताश्रमविभागस्सजातहर्षः आ- त्मनः कृतार्थताम्मन्यमान इव विदितोद्दलकाचार्यावस्थानःप्रहः प्रतस्थे ॥ तदनुचभीतभीतइब पदेपदे निक्षिप्यदृष्टिं आधाय शिरस्यञ्जलिम् शिक्षित इव विनयेनमंदमंदंपदमर्पयन् तरुशिखासंबध्यमानाञ्चलानिवल्कलानि वी- क्षमाणः कुशाग्रखादनव्यग्राणि मृगयूथानि पश्यन् शुकतुण्डखंडितयवमञ्जरी- पुञ्जपिञ्जरितांश्चानोकहाधःप्रदेशानाक्रामन् अरुणकिरणानुरज्यमानकमलमु- खीः पद्मिनी: विस्मृतनिमेषेण चक्षुषा विषयीकुर्वन् द्वारोपान्तसंक्षिप्तनीबार निचयमवलोकयन् सायन्तनाग्निहोत्रसमयसंबोध्यमानवैश्वानरागारनिर्गतान् धूमोद्गमानाजिघन् अवगाह्य कक्ष्याविमागमिवसन्निहितमुटजांगणमाससाद ।। तदन्तश्चाजिरमध्ये नाळिकेरच्छदिनिवारितोष्णकरोप्णिमनि मंडपे चतुरंगुळवादकाचतुरश्रशोगिनः गामयगीमुखपारशुद्धम्य रंग-वडीनिशी भाजुषः प्रापितकुशास्तरणस्य वेदिकातटस्य उपरिविततकृष्णाजिने सन्नि हितकमण्डलुनि पुरोनिक्षिप्यमाणताळीपुस्तकशोभिते चासने उपविष्टं शर्मो- पदेशशुश्रूषुशिप्यजनतासंसेव्यमानम् अभिनन्धमानवचनैरारुपजुष्टं द्विज- राजमिव तारागणानां , गंगाप्रवाहामिव नदीनां हिमालयभिव गिरीणामुदार गात्रमुत्तानचक्षुपमुत्तुंगघोणं उत्फुलमुखारविंदं सायन्तनतया समुपह्रियमाण कथमुत्तिष्ठासु मुनिश्रेष्ठमपश्यत् ॥ सभयमंतिकमुपागतः प्रशांतपावन मह- नीयदर्शनेनेव जाततुष्टिः बालिम्नाकिञ्चिदिवाहृतधृष्टिः तस्य चोदालकाचार्यस्य चरणपरिसरे दण्डवत् प्रणमन् कहोडश्चायंकहोडश्चायमिति आत्मानं निर्दिशन् न विरराम प्रणिपातकरणात् ॥ अलमलमिति आचार्यवचनेन बलात्प्रतिषिध्यमानः तिष्ठन्अविरताश्रुधाराः परिमृज्य पाणिना बाप्पपूगे परुद्धकण्ठः निहितमूर्धाञ्जलिः सगद्गदमेवमवादीत् “ननुभवंतः समा- धिसमधिगतसकलभुवनोदन्ताः । नवविदितम् निश्चिदस्ति भवादृशानां । इमे च विषयाः पुनरुच्यमानाः भजात्येव वैरम्यं । तथापि भवादृशेषु अष्टावक्रीयम् । महत्म्वनिवेद्यआत्मीयं विषयं नपारयत्येकोपि मुखितुम् ।। सति च मह- दाश्रये गौरवमन्यादृशं बस्तूनां । उपला अपिमिहिरकरभंस्पर्शमवाप्य प्रज्वल- न्ति महत्या शिखया ॥ अनुगृह्यताम् एष क्षणदानेन येनात्मवृत्तं निवेदयिष्यते इति|| तदनु कोदोषः कथ्यतां उदन्तः संक्षेपेण आवश्यकश्चार्थो याच्यता- मिति गुरुवचनादिष्टः न्यवेदयत् ।। ब्रह्मसन्ततिरहं काश्यपवंश्यः वियुको मा- तरपितृभ्यां विषण्णः वेदाध्ययनेच्छुः वीतरागिणां भवतां पादमूलमुपाग- मम् । विश्वोपकारदक्षेषु गुरुषु निवेदितनिवेदनीयाः सर्वेपि जगति कल्या- णभाजो भवंति ॥ न ह्यलं लब्धुमाचार्यादन्यमभिमन्ये । सिद्ध्यंति खलु 'प्रार्थिता अर्थास्सतामनुग्रहेण । नजानामि विशिष्य वदितुं । नहि ऋते भवद्भयः ममान्यच्छरणं । युष्माकमन्तेवासितया आत्मनः कुशलमाधातु- कामास्मि सर्वधा अहमशक्तोस्मि अगतिरस्मि अतिदुःखितोम्मि अन्धोस्मि अनकूपारपतितोस्मि ॥ इयतः कालस्य नकिमपि पठन् न किंचिदपि- विचारयन् नानर्थमुत्पश्यन् न हीनतामात्मनी गणयन् विहारपरायणः तैम्तैः ब्राह्मण यः कदर्यजनैश्चाविमुक्तपार्श्व: अपप्तं महानर्थसागरे ॥ एत- दुद्धरणे च विना भवदीयमनुग्रह न किश्चिदुत्प्रेक्षे ॥ तत्परिगृह्यतामयं । उपनीयतां औचित्येन ॥ नियम्यतां नियोगेषु । मम सवयसश्च संगृहीत- सर्वविद्याः सागरा इवाक्षोम्यहृदयासंति ललामभूताः कुलस्याश्रमस्यच || तेषां दर्शनेन विषीदतिहृदयं । ग्लायन्त्यङ्गानि । शुप्यतिजिह्वा । उद्भमति. दृष्टिः। खिद्यति आत्मा। न प्रसरति पाणिपादं । किं बहुना सुधाशनमपि विषा- यते ।। तहत ।। अहन्तु दर्षभरेणवा अज्ञानविजृभणेनवा अपितृकस्वभा- बतयावा आत्मीयकर्मपरिणामनवा कालकौटिल्येनवा भवितव्यताप्राबल्ये- नवा न जाने केन हेतुना एवमवस्थास्मि संवृत्तः । सदानिन्दंति मातरपितृ- योनयः । परिहसंति पामराः । विगर्हयति विद्वांसः । प्रदूषयंति प्रकृष्टकु- लाः विद्रावयति बन्धुता । विषादयंतिवीतस्पृहामुनयः । परित्यजतिसना- भयः । बहिष्कुर्वति ब्रह्मनिष्ठाः। धिक्कुवैति धिषणाशालिनः । सत्यपरितपामि। किमयं कामवादभक्षाचारम्समुचितः कुलस्यवर्णनीयः प्रथमवर्णस्य अभि- +4 ८ अष्टावक्रीयन् । .. नन्दनीयः आश्रमधर्मस्य प्रसाधनं प्रौढकुलस्य मोदनप्रकारो महितानां । हत बहुधा गतं वयः नाज्ञानं । पीवरीकृतः कायः नज्ञान संपत्तिः । वीक्षिताः वि- हरणप्रकाराः । नमोक्षणापायाः दायमापन्नोभुजदंडः नवाङ्मनसदंडः । सञ्चा- रितानि वनानि नविद्यागहनानि। धिकृताश्च महांत: नरागद्वेषादयः । अल- मात्माशोचनीयएवेति व्यवसितः ।। अताऽर्हतिरक्षितुमेनं। नान्यथागतिरस्ती" ति क्रियासमभिहारेण प्रणमन् अरुदच्च ॥ श्रुत्वाच विदितधर्मा तत्र भवान् उद्दालकाचार्यः विपुलार्थतया प्रश्न वाक्यम्य सन्निहितकालतयाचानुष्ठानस्य संक्षिप्येत्थमुदतारीत् ॥ आयुप्मन् भद्रमुख , नबन्तरेणेश्वरेच्छां तृणमपिचलितुंपारयति ॥ नखलुसंकल्पः पुरुषोत्तमस्यान्यथाभवितुमर्हति ॥ परन्तुप्रयतनाय पामराणां कश्चनपरमार्थ वेदोगुरुम्सेव्यते । सोपानपतय इव उन्नतपदप्रेप्सूनां पदन्यासदर्शिन्यः प्रा- येण पण्डितानां वाचः ॥ दिष्टानुरोधिनी हि प्रवृत्तिः प्रसरति पुण्यपापयोः ।। नहि गुरुकुलबासिनस्सर्वेपि भजन्ति समानंफलं । नहि काचमणिम्मुवर्णका- रहस्तंगतइति कामप्यभिख्यामावहति ॥ न कदाचित् वृथा भवेत् गुरूपसद- नमितितु न्याय्योवादः॥ प्रार्थितमर्थमनधिगम्य न धीराविरमंति ॥ इयतः कालल्यानधीती विद्यायामशिक्षिती ब्रतेषु अनुपनीतो गुरुणेति दृयत ॥ नान- वाप्य सम्यञ्च समयमविप्नेनानुष्ठीयत दैनदिनिककम । उद्युञ्जानाश्चमनसो- दृढप्रवृत्तिमेव समयसंज्ञया व्यवदिशति ।। नहींदं संभाव्यते साधु । समये समये सन्धुक्षमाणा आप प्रक्रान्तकर्माणः नपरिणतिमभीष्टामामुवंति ॥ कालेतुलीलया समारब्धारो भजति शुभोदकमेव फलं ॥ श्वसर्व आलोच्य ते। शिक्षताञ्च भवान् अनुष्ठातव्यानर्थानंतेवासिभ्यः इति उक्त्वा कहोडच्चएनं कामचारवादभक्षं भवन्तोहाय सत्पथाचारं शिक्षयंत इति निरक्षरमुन्नमितभ्रुणा चक्षुषाऽवगमितार्थेषु जाबालिकर्दमब्रह्मरातकांडदर्शकप्रभृतिषु शिष्यजनेषु ससंभ्रममासनादुत्तम्थौ ।। सविधोपासनापराश्चवृद्धाः विद्यार्थिनश्च झटिति- कटिबद्धोत्तरीयाः साष्टांग प्रणेमुः ॥ उस्थितश्चायमाचार्यः अधिवृक्षाअमर्य म्णः करानवलोक्य सायंत्रणायनातिपातभीरुः अगृहीत्वैवकमण्डलुं अपरामअष्टावक्रीयम् । .4 .. श्यैव पुण्टपेटिकां अविचिन्त्याजिमं अनधिरुदैव पादुके अन्तिकस्थितं अकर्दमं आश्रितपापापनोदकमत्यच्छमच्छोदसरस्सदृशं जालाशयममिग- त्याचान्तः सूर्याभिमुखः अघमर्षणीजेपन् अन्तर्जलेममज ॥ जातसंभ्रमश्च कृतस्नानः काण्डदर्शकः सानादुत्थितस्य अविळंबमेव शिरोमार्जनशाटी सव्या नाधोवाससी पुण्ट्रसाधनानि च सभक्तिगौरवं समानीयन्यवेदयत् ।। धृतपुंण्ट्र- श्चाचार्यः पुरतस्संशोधनिक्षिप्यमाणे उपानही अधिरुह्य धृतजलकमण्डलु- ना पुरोगच्छता तेनैव उपदिश्यमानमार्गः चटुलगत्या प्राविशदाश्रमं ॥ प्रविश्यचाचांतः प्रथमतः प्रणीय पावकं तदनुसांध्यमुपासन मुपाश्रयत् पतिव्रतया कल्याण्यान्वास्यमानः परमेष्ठिकल्पोब्रह्मर्षिः ॥ तदनु कृतसायं- तनविधिषु द्विजातिषु पाश्चमोदधौ कहोडचिंतया सहपतिते पतझे रुवत्कोके प्रमीलकमले स्फुटत्कुमुदे नश्यदृष्टिशक्ती अञ्चदन्धतमसांकुरे स्फुटेषु तारकेषु कहोडं परिग्राहयितुमिवाचार्योटजातव्याप्तकरे हिमकरे अध्ययनपरेषु वटुषु कृलदेवताराधनः किंचिदिवाभ्यवहार्य अनुष्ठिताचमनः आचार्यः अकठोरवा- तासेवितं परितो विहृतिपरायणमृगतर्णकमधिष्ठायाङ्गणमद्ध्यं नियुज्यच भो- तुमंतेवासिनः स्वयमेकाकी अचिंतयत् । "कोसौ कहोडः । य एतावता- पि नाश्रावि ॥ अथवा सांप्रतमेवास्यापरिज्ञानं । यतोऽयंमृगधर्मा ॥ क- श्यपगोत्र इति तु सांप्रदायिकैः शिक्षितवचःक्रमैराविष्क्रियते एव ।। पर- न्तु तस्य अज्ञताऽङ्गुःखोतिभूमि गत इति निश्चपचं । दुःखितस्तु तानि- तानि वदेत् ॥ दकिरदष्टास्तु दारुणमेव औषधमभिकांक्षन्ति ॥ अजान- नेव शैशवं वयोऽगमयत् ॥ परिणतिविरसतां विहारस्यालोच्यानुभूयाचाय उपायमन्वेषते अनतीतोपनयनसमयः समाश्रयदत्रेति तुष्यति हृदयं । इयत्या मेवाधिकारो विद्यायामस्येति केन उपायन अवगम्येत ।। नालमेषसर्वस्यापि सांगवेदस्य पारदृश्वा भविष्यती" ति विचिन्त्य विद्याग्रहणावधिबोधकमु पायविशेषमाहूय गृहिणीं कर्णे अकथयत् ।। गृहीतार्थायाञ्च कल्याण्यामनुज्ञ याअभ्यंतरं प्रविष्टायां भुक्तवन्तश्चातेवासिनः गुरुसमीपमुपसेदुः ॥ तदानी माचार्याज्ञया सर्वेऽपिछात्राः स्वेषु स्वेषु शास्त्रेषु व्यवदंत । येन तत्र भवान १. अष्टावक्रीयम् । परिश्रमस्यात्मीयरवचनस्य च सफलताममन्यत ॥ त एवं विद्यार्थिनः सैव विधा । येन उपदेष्टारः परितुष्यन्तीति मनसि कलयन् अभिनंद्य च विवद नमनुज्ञायशयितुं स्वयमपि मनसा कहोडं चिंतयन्नेव कथमप्यतीत्य जागरण मुष्वाप ।। गते च निशीथे अचाक्पारेण मनसा केवलमाकारं प्रभा- भासुरं पश्यन् आचार्यः तेनैवमुक्तश्च ॥ संप्राप्तश्चायमग्रजन्मा कहोड़ः । अस्य च बहुतरः श्रेयोनिकरो भवत्म्वायतते ॥ नहि कालांतरमालोच- नीयं । इतन्तृतीये दिवसे विधिवदुपनीयतां । विद्याव्रतस्नातायचाम्मै कन्य- कादीयतां । अस्यामाविर्भविष्यताचापत्येन जागतं ब्राह्मञ्च प्रयोजनं बहु- कारिप्यते इति ॥ तत्क्षणे एवांतरधाच्च तेजञ्जः । आचार्यस्तु मुषितधन इव विस्मृतवेद इव झटितीतम्ततो निरीक्ष्य कमप्यपश्यन् किमयं चिन्तायाः परिणामः, आहोम्बित् चित्तस्य परिम्पंदनवैचित्र्यं अथवा स्थिरभावना- परिस्फुरणभेदः इति संदिह्य दैवमेव कहोडविषये मां चोदयति । स्वप्नोप- दर्शितमूर्तयो भावेनमर्थ विशिष्य दर्शयति महातः || सर्वथाऽनतिपात्य: कहोडम्य विद्याग्रहणकाल इति निश्चित्य स्मारस्मारं प्रहृप्यन् आप्रभात मक्षिणी अनपिधाय शिप्यजनताद्ध्ययनध्वनिविद्रावितांगिक श्रमः प्राभाति- के कर्मानुष्ठातुमुदगात् ।। कहोडश्च कांडदर्शकद तमन्नमुपभुज्य भाविनं प्रथमाश्रमधर्ममभ्य' सितुकाम इव स्थण्डिलशयनोऽकृतनीशारः विनिद्र एव क्षपां क्षपयित्वा प्रभातकृतस्नानः गुरुगृहमासाद्य तदुक्तं तृतीयंदिवसमुपनयनायोत्पश्यन् यथा नियोगमंतेवासिभिशिक्षितधर्मा तत्रैव विधसमनन् उद्दिष्टं प्रतिपाल. न्नुवास || आगते तार्तीयीके दिबसे कल्पितोपकरणसंपत्तिराहूयाश्रमवासिनः समया च सर्वान्वृद्धान् आचार्यः कहोडं विधिवदुपीय धर्माश्चावश्यकान- वाबोधयत् ॥ इत्थमुपनीतस्यापि कहोडम्य आश्रावणपौर्णमास सामयाचारिकाः धर्माः गुरूपसदनप्रकारभेदाः भिक्षाचरणविधयः अभिवादनक्रमाः प्रात्य- हिकानुष्ठेयाविमा आचारव्यवस्था इत्येवमादय एव गृहीतव्या अभवन् । . अष्टावक्रीयम् । . श्रावण्यांच कृतोपाकरणः सांगान् वेदान् शुक्लकृष्णपक्षभेदेनाध्येतुमारभताचा र्यात् आ तैष्याः पूर्णिमायाः। ततो विरम्य काले कृतोपाकृतिरग्रहीत् वेदं।। एवं क्रमेण अनपराज्यन् आचार्यपादेभ्यः अपरिस्खलन् रेखामात्रमप्यनुष्ठा- नपद्धतेः अक्रीडन् अन्यैः अनालपन् वितथवचनानि अनिद्रन क्षपाः अस्मरन् सुखस्य अचेतयन् देवतान्तरस्य आविष्कृतगुरुभक्तिः यज्ञियांश्च हरितप्रभाभासुरान् मुष्टिपरिमितान् कुशपलाशान् आजहार । असिञ्चत् आश्रमवृक्षकान् ॥ अवर्द्धयत् मृगपोतकान् । अपाचिनोत् बालेयानि कुसु- मानि ॥ अस्नापयच्च गुरुं । समवाहयच्च आचार्यपादौ । किं बहुना यस्य मूर्धा इध्माहरणेन बाहू च संभारसंभरणेन पादौ आचार्यार्थपर्यटनेन सर्वागानि गुर्वर्थकरणेन अभिनन्दनीयानि अभू ॥ आत्मकार्याणि ना- न्तरीयकाण्यन्वतिष्ठत् । इत्थं शुश्रूषमाणः कहोडः उपदशान् परिवत्सरान् गमयामास ॥ किन्तु परिचरणप्रकारस्यात्मीयखेदस्य चानुगुणा नासीत्तस्य विद्यासंपत्तिः । संहिताम्वेव जातः परिचयः । न पदकक्रमके वैदिका एव शब्दा अशिक्ष्यन्त न सरसा लौकिकाः । एकैव शिक्षा शिक्षिता । न बह्वयः । न पर्याप्तमुदभूत् छन्दसि परिज्ञानं । न गणने प्रावीण्यमभजत ॥ न निरुक्तेषु बह्मीयान् प्रवचनक्रमः । कल्पेषु तु अल्पतरो विभवः संबभूव ।। इत्थं कृतपरिचयञ्च कहोडमंतेवासिनः गृहीतसर्वविद्याः उपाहसन् ।। "कथांमत्थ जागरित्वापि न सकलास्सापस्कारं संपादिता विद्याः इत्यहाँ वर्षीयसां विह्वलैव प्रवृत्तिः बालिमेति तु विद्यायाः परमोपकरणमिति" ।। कहोडस्तु “सतीर्थ्यपरिहासः परं पांडित्यनिदानं । असूया हि कल्पते विद्याविषयिणी विशेषणोत्कर्षाय । नोवमेतेषां छात्राणामनल्पजल्प- नेन मम शेमुष्याः कोपि विकारः प्रादुर्भवति । सदैव खलु ध्यातव्या गुरू- णां श्रीसूक्तयः न पुरोभागिनां वाचः । अनारतमासेव्यमाराड्यानां पा. दपङ्कजं । न व्युत्पथोत्थानं । असकृदनुष्ठातव्यो महतामाचारक्रमः । न मूर्खाणामाचारः । सर्वधा अपरित्याज्यो भावानुबंधः विद्यायां । अनिमेषमा- स्वादनीयः चरणशुश्रूषारसो गुरूणां । अविकलं कल्पयितव्यो व्रतविशेषः । १२ अष्टावक्रीयम् । के बहुना को वा गुणो निर्विद्यस्य पुंसः । नहि शिरस्पदतामश्चन्ति निरा- मोदानि कुसुमानि" --- इस्थमाधायात्मनो धैर्य अपरिच्चयुत्यानुष्ठेयपथात् कहोडम्सादरं सभक्ति च महाप्रभावस्य सुगृहीतनानो रम्यवचसः उद्दा लकाचार्यस्य वरिवस्यासुखमनुभवन् गमयामास अनेकान्परिवत्सरान् ।। गते बहुतिथे काले आचार्यपत्नी प्रतीक्ष्य कञ्चन कालविशेषमनुर- हसमाहितलज्जमाभाषितुकामा उपान्तिकमाचार्यस्योपसृत्य यथाविधि प्रण- म्य शिष्यस्य कहोडस्य एकांतशुचीनाचारान् अस्ततन्द्रां च विद्याव्यसनि- तामुपवापत्यस्य श्वेतकेतोर्दारक्रियां मनसि कलयन्ती मधुरमित्थमाचष्ट। 'आर्यमिश्राः स्वातन्त्र्यं हि नाम स्त्रीणां विशेषतः परिगर्हणीयं वस्तु भवतां सन्निधौ लब्धपरिचर्यामुखायाः मम तु तत् दूराद्दवीयो निक्षेप्यं । जान- न्त्यपि. मानसेन केनचिदुद्वेगेन चिन्ताविशेषेणच यमाना प्रारभे निवेद- यितुं । न खलु भवादृशां अविदितीर्थः कश्चनास्थीयते निवेदनीयतापद- मारोपयितुं तथाप्यर्थत आशाविशेषेण चासौ मुखरीक्रियते ।। न मे किञ्चिद- पि सौभाग्यमपहीयते । कृताश्वमेधानां पंक्तिपावनानां फल्कानां कुले अमुध्याः जन्म । निरतिशयमहानन्दसंदोहदानचतुरे निष्कामकर्मानुष्ठानवि- ख्याते अधिकाधिकान्तेवासिजनतावितीर्यमाणविविधविद्यावितानविशेषित- यशःकार्य जगत्परिपावन भवतामन्वये लब्धमस्या दास्यमिति असेतुरानन्द- सागरः । अयमपरी महाप्रमोदः । यादेयतः कालाम्य वः चरणवरिव- म्यातोऽन्यस्मिन् न लगति में हृदयं ।। अन्यश्चायं कश्चन उत्कर्षः । यत्समुचिते काले अपत्यम्यासादनं नाम । कतिबा न संति जगति जाताप- त्याः ।। न तादृशी अहं । अथवा अत्र भवन्तः कृष्णेनानकदुन्दुभिरिव रामेण दशरथ इव अधीतसर्वविद्यन आज्ञानतिलंधिना श्वेतकेतुना खलु पुत्रिणः ॥ तस्य किलापत्यभांडम्य दारक्रियायोग्यां दशां गतम्य कृतविद्या- व्रतस्नानस्य वैवाहिके कर्मणि कथं न कृतो भवद्भिः प्रयत्न इति दूयते हृदयं । कदा खलु स्नुषा मे समागत्य यज्ञशरणमुपलेप्स्यति ॥ कदावा क्षीरक्षारिणीः होमधेन्दुहंती काम्यपात्रीमापूरयिष्यति ॥ कदावा यज्ञवादे

अष्टावक्रीयम् ।

धृतदीक्षाश्च मां दीदृक्षमाणा वृद्धास्सुमंगलीराराधयिष्यति उचिताभ्यहण- परिपाट्या । कदा खलु आलवालमंबुभि रापूर्य संक्षिप्य च सायन्नीवारब- लिं प्रतिष्ठाप्य बहिर्वेदिकायां दीपिकाः श्वशुरयोरन्येषाम वृद्धानां पादव- न्दनमाचरिष्यति ।। न केवलमियती सुषागता चिन्ता ॥ इत्थमेव कन्य- कापि कस्मैचन दत्ता कदा मामानन्दयिष्यतीति परमो मे हृदयतर्षः ॥ यच्चास्या अधुनातिवदन्त्या जल्पितं तदपि क्षम्यतां । सत्यं हि नाम तत् यदुत्तानबुद्धयः प्रमदा इति । एवं वदन्ती सुशीलामेनामादरेणाभिवीक्षमाणः आचार्य आह स्म । संप्रति सांप्रतमेवाभिहितं ।। विपथवर्तिनीनां खलु प्रमदानां प्रमाद्यन्ति वाचः विपरीतार्थपरिकल्पनेन ॥ श्वेतकेतुश्च विद्यावताभ्यां सात इति निवृतं मे हृदयं || नहींदमपुण्यभाजां सुलभं } अभिजाता कापि कन्यका अनतिचिरेण पाणिग्राह्या भविष्यतीति न मे तस्मिन्विषये तावानुद्वेगः ।। "यावांश्च कुमारिकोद्वाहे ॥ कन्यकाजनश्च निक्षेप इव रक्षणमेव केवल- महति ॥ यावता गुणवते न दीयते तावत्येव पतति पिता दुःखपाथोधौ ॥ ऋषयश्च बालिम्न्येव कन्यकानां उद्वाहकलनां श्लाघन्ते || सत्यन्नामेदं ।। उचितेचावसरे अप्रतिपादितोऽर्थनिक्षेप इब खेदाय केवलं संपद्यते खलु प्रौ- ढीभवन्ती कन्यका ॥ यच्चास्या बाल्यवयोनिष्क्रमणं तदेव जनयितृणां जनपदनिष्कासनं ॥ यच्चास्या मध्यकार्य तदेव बंश्ययशसः प्रच्यावनं । यश्चांगानां प्रथिमा तदेव बन्धुसमाजद्वारस्य पिधानं ॥ सरितं प्रावृडिव पयोधरोन्नमनकाले सान्वयं पातयति उद्वेगावर्तकलिले परीवादपयानिधौ । न केवलमिदं ॥ गुणवाननुरूपश्च जामाता जगति दुर्लभ एव ॥ न खलु स्वयंवरश्शस्यते ब्राह्मणानां ॥ येन दृटमहिमा कश्चनावेक्ष्येत पतिः ॥ नः कुमारिकाचार्हति गुण्यं युवानं धीमन्तंपति नेदमुचितं । यद्यस्मैकस्मै च न दीयतामिति ॥ बहवः खलुच्छात्राः शिक्षितविद्याः कृतोद्वाहाश्चाभवन् । संप्रति प्रथमाश्रमिणां समाजोनातीव वर्तते ।। कन्यकानामुदकशुभदर्शिन्यः प्रायेण जनयित्र्यः ॥ कुमारिकास्वायतंते मातृणां प्राणाः । भद्रमुखि श्रूयतां अष्टावक्रीयम् । -- .. संकल्पः । इदानीमन्तेवसंश्च कहोडः अनतिचिरेण स्वास्यति ॥ सद्गुण- श्चायं ॥ सर्वविधेनापि मां शरणमुपागतः । किन्नजानीषेऽस्य कुलीनतां व्यसनितां चारित्रश्च ।। अविचारः खल्वनर्थाय ।। उभयोश्चानयोः उचितो विवाहविधिः ।। प्रायेण मन्ये तथैवानुष्ठातव्य इति ॥ ततश्च सा साध्वी मधुरमुपसञ्जहार ॥ "नजानेकिमपि ॥ विधि- प्रतिनिषेधाभ्यां किलाहमवगच्छामि हितमहितं वा । कुलवधूनां गोपायितारः पतय एव । विना अमितसुखदातारं पति कावान्या देवतानाम । चापल- मेव मामचोदयदेवं ॥ क्षम्यतां । विदितवेदितव्याश्च प्रभवंति भवाशा लोकस्य शुभमशुभं वा प्रकल्पयितुं ॥ अनुरूपश्च कहोडः कुमारिकामह- तीति सन्निहितोटजवास्तव्यानां वृद्धतापसीनामवगाहनकालिको वचसां प्रचारः । श्वेतकतवे च उत्तरतारवास्तव्याः कांडलावपितामहादयः अमु- माश्रममनुपदमागच्छन् इति श्रूयते ॥ किमधिकजल्पनेन । दीयतामाज्ञा । तमी च विभातपाया । आवसथिकाश्च व्यापाराः ब्रह्मीभवन्ति" । इति. प्रणम्य लब्धानुज्ञा अन्तः कुटीरं आससाद ।। आचार्यश्च प्राभातिकं कर्म परिसमाप्य कहोडमध्यापयन् गमया- मास कञ्चन कालं ॥ श्वेतकेतुरपि अनुष्ठितस्नानकधी सर्वोपभोगक्षमाया- श्रमाय सन्नद्धः कहोडमपि करुणयान्वद्ध्यापयन् तारामैत्रीमाबबन्ध ॥ क- होडोपि अल्पीयम्त्वादयेतव्यबेदभागस्य अनुष्ठितचरत्वाच्च व्रतानां स्वल्प- मपि कालं भक्तिपरीवाहमेदूरैराचार्योपसर्पणाद्यैः अनवरतचिन्तनाभूयिष्ठैः प्रबन्धाधिगमप्रकारैः श्वेतकेतुकृतसाहार्यकेन लघुनोपायेन भूयस्तरां ज्ञात- व्यार्थसंपत्तिमुपचिन्वन् आचार्यानन्दपात्रं भवन् मार्गशीर्षान्तांश्च मासा- नतिवाहयामास ।। सुमंगोत्तरतारवासिनः आश्मरथ्यप्रभृतयः अन्तेवासि- मुखेनाधिगतश्वेतकेतुवृत्तांताः समुचिते च काले कन्यकामम्मै दित्संतः प्रत्यपालयन् भागधेयपरिपाकं ॥ पुंसानुजाच उद्दालकपुत्री अनुतिष्ठंती वैखानसी वृत्ति संवर्धयन्ती च आश्रमवृक्षकान् प्रत्यहमुपचीयमानयाङ्गशोभया विराजन्ती शिक्षितविद्याचारा रेखामात्रमपि स्वपथादप्रच्यवन्ती अतिष्ठत् ।। .. अष्टावक्रीयम् । इत्थंभूते च व्यतिकरे विरमयन् विशेषाध्ययनानि अंकुरयन्आतीश- शिरान् हैमनपवनान् प्रकल्पयन् पथः परिशुष्ककर्दमान् परिम्लापयन् पङ्केरु हवनानि परितापयन् पान्थनिवहान् गाधयन् सरित्प्रवरान् उल्लासयन् उप- सरणोक्षणः उपक्लेशयन् उद्यानलताः ज़ुभयन् जंभीरवृक्षकान् पिशङ्गयन् शालेयक्षेत्राणि उद्दीपयन् राजवर्गान् उदग्रयन् त्वचिसारान् प्रभूतयन् पाण्डुर सैकतानि उन्निद्रयन् शाईधन्वानं उपद्रवयन् शरदं संघटयन यूनां मत्तका- शिनीस्वयंग्रहपरिष्वङ्ग उदञ्चयन् श्वश्रेयसमार्गान् उदियाय हैमनोवासरः ॥ तदाच तैप्यां पूर्णिमायां ऋषीन् आचार्यानन्यांश्चाभ्यर्हणीयानभिपूज्य यथाविधिगृहीतस्याध्ययनस्याज्ञानागतान् दोषान्निवर्तयितुकामः उपोप्य पर- दिने आचार्यम्य यज्ञियेमाहरणमनुष्ठाय निवृत्तमिथ्याधीतदोषः कहोडः आचायान्तिकमासेव्य गुरुदक्षिणां प्रणम्य प्रार्थयामास । आचार्योंपि तदीया शुश्रूषामेव बहुमन्यमानः प्रशस्य दृढतरां भक्तिं प्रयुज्यचाशिषः उपाप्राय • मूर्धनि तमित्थमाबभाषे ॥ "अये वत्स कहोड संप्रति युक्तः कालोद्वि- तीयाश्रमाय ।। बिनाआश्रमान्तरपरिग्रहं नंसाधुमन्ये स्थितिं भवादृशानां । ताः खल्वन्यादृश्यः तेषां प्रकृतयः ॥ येच जातमात्रा एव महान्तं वैरङ्गि- कस्वभावमवाप्य परया ज्योतिष्मत्या वृत्या पश्यतः लोकोपकाराय केवल- मवतरन्तः पृथिवीं प्रवर्तयन्ते नैष्ठिकचर्यायां । ते तु परमं साहसमाचरन्तीति योगशास्त्रमुद्घोषयति ॥ अननुभूय वैषयिक प्रवर्तमानो विरागिपथे न चिरमद्धातिष्ठतीति हि निदानं महतां गार्हस्थ्यस्य ॥ किंबहुना वातापि- नियन्ता च तत्रभवान् कुंभसंभवः चरमे वयसि लोपामुद्रया सहचरितधर्मा बभूव ।। अतो भवते मम कुमारिका आयुप्मती सहधर्मचारिणी दातव्यति में निर्णयः ॥ अनतिचिरेण व्रतस्नानमपि भविष्यति । सन्ति पक्षान्तराणि धर्मशास्त्रेषु देशं कालश्चानुरुद्ध्य ॥ क्रियतां गौणोपि व्रतविधानमार्गः ।। मामकसङ्कल्पश्च इत्थं । वसन्ते पुण्यदिवसे भवतः कुमारिकायाश्च उद्वाहा निर्वर्तनीय इति वचनं व्याजहार ॥ श्रुत्वाचेदं कहोडः सम्मूछितलज : स्वेदभिःपरीतमूर्तिरवनम्य वदनं सगद्गदकण्ठः पुनरवादीत् ।। "आचार्याः अष्टावक्रीयम् । दोषानभिष्वंगिषु भवादृशां वचस्मु जाने प्रामाण्यमनुपमं । पितुर्वचनप्रामा ण्याद्धि रेणुकानन्दनः मातुश्शिरोऽच्छिनत् ।। विचित्रा एव चेतसां प्रवृत्त- यः ॥ जायमानश्च सन्देहः गुरूपदेशेनापाक्रियते ॥ अतः पृच्छामि ॥ मा च भूदमुष्मिन् प्रतिघा ।। न हि बिन्दुपरिमितोपि व्यत्यस्यते भवता- माज्ञाप्रकारः ॥ चेतसि समारूढश्चार्थसन्देहः विनार्थनिर्णयं न नश्यति । भवतो विद्यावश्येनामुना अपत्यपर्यायेण कथं भवदीया कन्यका परिणेया स्यात् गुरुवच्च गुर्वपत्ये वर्तनमनुशिप्यते छात्राणां । श्वेतकेतावपि दृढा भक्तिराबद्धेति" ॥ निशम्य आचार्यः प्रहसन्नर्थतुन्दिलेन अपि न जानीषे देवयानी कथामिति वचसा सावहेलं प्रत्युत्तरयन् क्रियतां मदाज्ञेति राद्धान्तयन् कहो- डशिक्षणाय श्वेतकेतुं कटाक्षयन् पुरस्थिते सरसि माध्यंदिनं कर्म कर्तुम - गात् ।। श्वेतकेतुश्च विषयभेदेन व्यवस्थापयन् कहोडमकलुषहृदयं चकार॥ स चाङ्गीकृत्य सर्वं व्रतस्नानपकारं श्वेतकेतोशिशक्षमाणः एकमृतुं गमया मास ॥ म्सुमंगोत्तरतारवासिनः पारायणपरायणाः वृद्धाः समुचिते काले उद्दालकेन अयाच्यन्त श्वेतकेतवे कन्यकां ॥ ते तु अनामिव वृष्टिं अकु- सुमोदयामिव फलसमृद्धि अखलसंबाधामिव बुधगोष्ठी असत्यदूरीकृतमिव प्रियवचनं अनुभूय परमांधृति अनुक्षणं " अहो धन्याम्मः यल्लब्ध इदानी. महालकम्य संबन्धः ॥ अन्यदिदं कौतुकस्थानं यद्गुणवान् श्वेतकेतुरस्याः पतिरिति परं प्रहृष्यामः ॥ यत्साद्धितमा उद्दालकार्यपनी कुमारिकायाश्श्व- श्रूः नश्च संबन्धिनी। निरस्तश्च विधेविरूपघटनासंकल्पः । यत् कुलेन शीलेन आभिजात्येन साधुतमाचारेण सरसभाषणेन चातीव महितासंब- इति वरिष्ठगुणप्रकाशिका वाचः विस्तारयन्तः विशिष्ट- मानन्दमन्वभूवन् । तदा उभये च समुह्य " वसन्ते प्रादुर्भवति निर्वर्तनीय उद्वाह- विधिरिति निरचैषुः ।। उभयेऽपि च्छात्रा-बन्धुभ्यो भावुकं निवेदयितुं प्रैष. यन् । विज्ञातश्वेतकेतृत्सवाः यथाकालमागच्छन् कौतूहलेन बन्धवश्छात्राश्च । धिनो जाताः " ENTRE KUPPU: **** SASIE RESLARCH STITUTE MADRASA इत्थं सुमङ्गाया दक्षिणोत्तरतीरं सर्वमपि ऋषिकुटुंबकेन च्छात्रवर्गेण चाधि- ष्ठितं विरेजे ॥ व्यतीते च शिशिरऋतौ वसन्तसमयोऽपि कहोडमनुकुर्वन्नु- दियाय ॥ तथाहि तीव्राणि दुश्चराणि ब्रह्मचर्यव्रतानीव जीर्णान्यमधुराणि पर्णानि समापयति ॥ मौसलनानेन संभृतशरीरमलानीव शिशिरकालोपचि- तानि अवश्यायपिण्डातकानि दूरीचकार ॥ मूर्भाधृतानीवेन्धनानि अव- रोप्य हर्षमिव पल्लवांकुरान् परिपोषयति ॥ विधूयाज्ञानान्धकारं प्रहर्ष- यति म्म पांडित्यफलोद्गमप्रदर्शनपरिपाट्या ॥ श्रुतीरिव मायूरीः केकाः प्रगुणयति ॥ केशश्मश्रुनखानीव याप्यानि तमालपर्णपलाशमुकुळानि परि- त्यजति ।। अच्छतरज्ञानमिवामृतदीधितिमाविष्करोति । अनवरताध्ययन- पिव सदागतिं सृजति । परतन्त्रतामिव कुटजसन्तति क्षिणोति ॥ स्वात- न्त्र्यामेव दर्शितफलां चूतवाटीमकूरयति || विद्याव्रतसंगमिव नवमालिका- सहकारसंपर्क सरमाविष्कुरुते ॥ यस्य खलु कहोडस्येवानतिचिरेण माधवी- शोभा परमरमणीया भविष्यति ।। तादृक्षेच सममये पुष्प्यत्पलाशे संलपच्छारिके कूजरिएकयुवतौ मि- कन्मिलिन्दसंराये वेल्लत्सदागतौ अंकुरत्पल्लवे वसन्ते चैत्रे मासि पूर्वस्मिश्व- पक्षे सुभगंभावुकतारागुणोपेते दिवसेचैकस्मिन् श्वेतकेतुं पुरस्कृत्य उद्दा- लकादयः उदित्वरहर्षाः प्रतस्थिरे कन्याबरणाय प्रगुणगुणाभिः कर्णजा- हलंबमानताळीपत्रताटकाभिः कुंकुमच्छरितललाटपट्टिकाभिः जातीकुसुम- मालासमुल्लसितकेशपाशाभिः करधृतफलभस्त्रिकाभिः उलूलुध्वनिभूषितम्- खीभिः प्रमदाभिः सह समझोत्तरतीरं ॥ तत्रचोत्तरतीरे परिष्कृतायां पर्ण- शालायां परितः संस्तीर्यमाणेषु वेत्रासनेषु उपवेश्य समागतानुद्दालकादीन् अनतिक्रम्य समुदाचारं प्रख्याप्य वाग्दाननिश्चयं इतस्तृतीयेदिवसे तत्रैव वयं समागत्य अनतिलंध्य भवदाज्ञां निर्वतयामो दारक्रियांपुरेति सभाया- मुत्थाय वदन् अश्मरथः साधु तेषां सम्माननामकल्पयत् ॥ तत्रैव तां रज- नीमतिवाह्य श्वःप्रभाते कृतप्राभातिककर्माणः आचार्यप्रभृतयः तस्मिन्नेबन्धु- समाजे कहोडाय कन्यका मदीया दातव्या तम्मिन्नेव मुहूर्ते इति निश्चित्य -. अष्टावकीयम् । .. सयोरुभयोरुद्वाहाय संभारान् संभरितुमाज्ञायान्तेवासिनः सूपादीनाभ्यवहा- रिकांश्च यथावकाशं यथालामञ्च समपादयन् ॥ कल्याणपूर्वदिनेचाचार्याणी साकंपरिमिताभिः बन्धुवृद्धाभिः साक्षतकुंकुमपात्रहस्ताभिः यथाचारमाश्रम- स्थिताः कुमारिकाः वृद्धाश्च सुमंगलीयथासमयं समाह्वयत् ।। आचार्योप्यन्ते- वासिमुखेन सर्वेभ्यो निवेदयामास सुतापरिणयमपि ॥ कल्याणविळंबमस' हमानइव भानुरपि झटिति सागरे ममज ॥ आचार्यसुनापरिणयमहोत्सव- माशानामाशुबोधयितुमिव सानुरागा सायन्तनी क्षणादेवदुद्राव ।। द्विजरा जोपि साक्षादानन्दमनुभुभूषरिवनभसो मध्यमानञ्छ । प्रभातायाञ्च शर्वर्या आचार्यादयश्च महान्तः स्नातोत्थिताः कलित- पुण्ट्राः अर्थम् समर्प्य जलाञ्जलीन् कृतोपस्थानाः यावता आश्रममुपावर्त- न्त तावतैव कुतूहलिनश्छात्रास्तदन्येच बाह्य आभ्यन्तरेच चत्वरे विधाय- कायमानं कदळीस्तंभैम्सतोरणैःपरिभूष्य महायोगिनां पण्डितानां मन्त्रकृतां छात्राणामन्येषाञ्च यथार्ह विष्ठरादिभिः स्थानं विभज्य कृतप्रातराह्निकाः प्राञ्जलयम्समागतानपरिभूय सभ्यश्चयितुं धृतकच्छाः विनया इव मूर्तिमन्तः उपाश्रममे के उपद्वारमन्ये अधिचत्वरमपरे कतिपयेच महानसे इति धृत- मर्यादाः अप्रमादेनाभ्यहया ईयाञ्चक्रुरम्यागतान् । आचार्याणीप्रभृतयश्च प्रम- दाः आभ्यन्तरे चत्वरे चतुरश्रे वेदिके द्वे निर्माय सर्वतश्च रङ्गवल्लीबिलेखन चातुर्येणाचित्रीयन्त भित्तिकाः प्रघणान् प्रांगणानिच ॥ तत्र पौराहित्य मभ्युपगतः वाव्याणिः स्वीयेन लोहजंघेन अन्तवासिना समागत्य उप- वेदि प्रकल्प्यानि मार्तिकानि शरावाणि अंकुरस्थालीपात्राणि प्राज्याज्यभा. जनानि लाजपूर्णानि शरावकाणि आर्द्राक्षताहितशोभानि नीरंध्राणिचालि- नीकानि देवताबलिभाजि पिशंगवर्णभामुराणि कर्करिकानिकराणि साग्रा- णि कदळीपत्राणि हरितायमानाः कुशपूली: अतिशुष्काःस्थविष्ठाश्च परि- संख्याय निबद्धाः समीधः सन्निधिस्थापितानि उदकुण्डादीनि उपान्तकल्पि तञ्च कश्चिमश्मानं आग्नेयनञ्चतुन्दिलपात्रं सर्षपप्रभृतीनिरक्षासमालंभनानि हरिद्रितान्युपवीतमूत्राणि अन्यानिीहितण्डुलप्रभृतीनि यथावकाशमुपपाद्य अष्टावक्रीयम् । १९ सहमानः शुभंयौ मुहूर्ते त्वरयामास वधूव वेदिमुपागन्तुं । तदानीं प्रभातप्रभृति अ- लंकरणाय प्रवृत्ताःवृद्धाः अभिज्ञयुवतयश्च प्रथमतश्शिखामार्जितायाः अ- भिनवैराहितशोभैश्च ताळीपत्रैः ताटंकशाभां, वेणीकरणेन कौशिकी भूषां, कुंकुमचन्दनैश्च ललालाटिक परिकर्म,अलक्तकरसेन पादप्रसाधनं,शलाकाज- नेन विशाललोचनपरिष्कारं, पाण्डुरशंखेन बाहालंकारं, क्षुद्रशंखिकाभिरूमि- काविधि, विचित्रतरविन्यासविख्यातहेममूत्रिकया कण्ठभूषणं, कुरवकमालती- कुसुमैमालिकारचनाञ्च, विधाय अहते मङ्गल्येच वाससी परिधाप्य, सामयिकांश्च , धर्मानवबोध्य वेदि स यः कुमारिकाद्वयं तत्तदीयाः मापयामासुः ॥ उभौच कुमारौ यथोचित्तमलंकृत्यातिपतनं कालस्या- पुरोधाः प्रवेशयामास तत्र प्रदेशे । आगतास्संबन्धिनः पण्डिताः अन्ये च यथायथमासनं भेजिरे । तत्र द्वयोरपि जाया- पत्योः परस्परं प्रच्छन्नप्रसरा आहितकूणीभाबमाधुर्या स्वच्छन्दाधकाशा- •लाभेन चिराय नमिळन्ती पुरस्थितजरठजनसमासादितभीतिः मन्दाक्षमन्दि- ततारका श्वेतत्रिभागावशेषितकनीनिकाविन्यासचतुरा प्रेमप्रकर्षव्याख्यात्री रसाद्रा दृष्टिः सरोजे इव मधुकरी सौत्सुक्यं पपात ।। तदनुच पुरोधःप्रद- शितेन विधिना प्रणम्य तौद्वाबपि जायापती उपाक्रमेतां वैवाहिकविधि विधातुं । तत्रच श्वेतकेतुमश्मरथो मनीषी सगोत्रप्रवरं आत्रिपूरुषमाय स्वामपि कन्यकां तथानिवेद्य उदकधारया सह संपूज्य वराय ददौ ।तदैव उद्दालकाचार्योपि सपत्नीकः कहोडमामन्त्र्य कल्याणी सहधर्मचारिणी निवेद्य कहोडपाणिना अस्याः पाणिं ग्राहयामास | द्विजातिवरिष्ठाश्चाशि- षस्समभ्यधिकाः प्रयुञ्जानाः आक्षितानधिशिरः आरोपयामामुः वृद्धाः ।। मुनिकन्यकाश्च सहर्ष गाथाः मुक्तकण्ठं कलञ्चजगुः ॥ तदानींवरणलजा- विभूषितौ द्वावपि वधूवरौ सप्तपदी परिक्रम्य लाजैर्नुहुवतुः । इर्थन्निवयंमा- ने विवाहे उभे अपि कुमारिके आत्मनोः कृतकृत्यतां वीक्षणविशेषेणाभि- व्यञ्जयन्त्यौ महानिधिलाभे इव परांतुष्टिमाविश्वक्रतुः ॥ संबन्धिनः सह- र्षा अभवन् । ब्राह्मणाश्चसमतृप्यन् । जरत्यश्चानुरूपवधूवरदर्शनेन चक्षु. अष्टावक्रीयम् । , पोम्साफल्यमवापुः । आतिथेयतृप्ताश्चाभ्यागता: साधु प्रशंसन्तः प्रतस्थि- रे । केचन संबन्धमनयोः प्रशशंसुः । अन्येतु आनुरूप्यमीडांचक्रिरे ॥ अपरेपुनः विधि विशेषतः तुष्टुवुः ।। इतरेच संभाराहरणचातुर्यमावेदयन् ॥ परेच परिषद्विशेष व्यशिषन् । एवं निवर्त्यमाने सांगेच विवाहे संबन्धिनोऽ न्येचं निर्विशेषमभ्यर्चिताः परांमुदमवापुः । कदाचित् मृष्टान्नभोजननिमंत्रणेन कंदाचित् विदग्धगोष्ठीबन्धनलौल्येन , कदाचित् छात्रपरीक्षाक्रमचातुर्येण , कदाचित् वधूवरविलासव्याख्यानेन , कदाचिदात्मनम्सफलताप्रशंसनेन , कदाचिदाश्रममृगतर्णकविहरणेन , यथावकाशमुषित्वा अधिगम्याचार्यनुज्ञा संबन्धिनः साधुशिक्षित्वा पुत्रिका स्वस्वमाश्रमं प्रपेदिरे ।। तदाप्रभृति श्वेतकेतुपल्यपिप्रत्यहं श्वशुरयोः पादाववन्दिष्ट । इष्टि- कर्मणीषदपिकल्यन्नाभजत ॥ आश्रमालेपने आहितश्रद्धा अभवत् ॥ अतिथिसत्कारेघु आदरवती रराज ॥ नीवारतण्डुलावघातेषु नारंध्रप्रेमाऽ भवत् ॥ न पथि कालमयापयत् ॥ श्वशुरयोरन्येषाञ्च एवमनुतिष्ठन्ती आ-' श्रमस्य कुटुंबस्य कुलस्य अथवासर्वेषां प्रतिव्रतागुणानां , महाशीलानाञ्च तापसीनामादमिवात्मानं दर्शयन्ती प्रधानतमा बभूव ।। श्वेतकेतुश्च तया- सहचरितधर्मा नित्यान्नैमित्तिकान् श्रौतान् म्माश्चिधर्मान् यथाविधि सम- नुतिष्ठन् तस्यां कालोप्तबीजाया वमुन्धरायामिव सम्यफलम् अचिरेणापत्त्यरत्न मेकमलभत ॥ कहोडपत्नी कल्याणीच चिरसहवास परिचितपि कहोड़े न लाघव- मभजत ।। महत्येव प्रत्यूषे आवसथिकानि निरवीवृतत् कर्माणि ।। प्रातः पूजोपकरणानि समपीपदत् ॥ स्नानविशेषेणात्मनः शौचं समचीक्लपत।। तानितानिच स्थानानि उपालीलिपत् ॥ होमधेनुसमर्हणामचीकरत् । तदनु नीवारानवजधान ।। चुल्लो कर्मणि प्रागल्भ्यं दर्शयन्ती पपाच ।। आतिथेयेषु आहितश्रद्धाऽभवत् ।। नम्म विस्मरतिगृह्याण्यावश्यकानि कर्माणि । परां मु- दमवाप भर्तृशुश्रूषायां ॥ ययाच उत्पत्यनुगुण आकारसन्निवेशः, आकानु- विधायिनी प्रज्ञा, प्रज्ञाप्रतिमाचाचारसन्ततिः, आचारानकारि शालं, शीलानुअष्टावक्रीयम् । + रूपा शुचिता, शुचितानुकारिणीभक्तिः, भक्तिसदृशीचातिथिवर्गावाप्तिः , अतिथिवर्गसमुचितान्युपकरणसंपादनानि इति परस्परं सविशेषाणि व्यधायि- षत ॥ यस्याः खलु, लतायामिवबन्धुवर्गेषु प्रेमानुबंधः, आश्रमवृक्षकेष्विव स्वाङ्गेषु स्नेहदर्शनं, कुरवृकवृताविव कुन्तळभरेषु परिशीलनाप्रकारः, सखी- प्विव पतिचरणशुश्रूषासु भावोत्कर्षः देवतास्विवातिथिवर्गेम्वादराधिक्यं अन्धकारोध्विब खलेषु चक्षुरनुन्मीलनं , स्वाक्यवेष्विव आवसथिकेषु पार- कर्मपरिपाटी मातरीव त्रेतायां त्राणप्रावण्यं असत्येष्विव कामुकेषु बागनुलासः उदधावियाशये दाwञ्चाभवत् ॥ या तु चञ्चलतां विद्युति नबुद्धौ, कठिनतां "प्रावसु नचेतसि, कौटिल्यं पलाशकुममेषु न भावप्रकाशेषु , चद्मतां नालापेषु नातिथिसत्कारेषु, खण्डनं शुष्ककाष्ठेषु नाज्ञामु, प्रतिलोमगामितां आवर्तेषु न समुदाचारेषु, कलुषतां वार्षिकनदीप्रवाहेषु नानुष्ठानविधिषु इति नियमयन्ती नियमपरा नितरां रेजे ॥ सायं क्रमेण बसन्तेनेवाचार्यगोत्पाद्यमाना स- लिलसेकेनेव प्रत्यहमन्नादिना वर्धमाना मालाकारस्येव उपदेष्ठुरसिधाराचार शिक्षणेन चारूलाम्यमाना वसन्तसमीरणेनेव वपुषाप्रतिपन्नलावण्यांकुरा - तुनेव वयोविशेषेण जातपुष्पा कुमुमोद्गमेनेव विभ्रमाविर्भावेण शोभमाना- मधुकरेगेव पत्या समाम्बाद्यरसा फलोदयस्येव अपत्यम्यअलाभेन किञ्चि- दिव न्यूनतां भजन्ती वरिवम्यामुखेन केबलमात्मानं प्रीणयन्तीप्रौढीभवन्ती लतेव चीरमस्थात् ॥ चिरयन्त्याञ्चास्या अनपत्यतादशायां वन्ध्याश्रमवृक्षदर्शनेनेवात्मनो- धृतिमविन्दन्नाचार्यः तात्कालिकानि रक्षाबन्धनानि, प्रत्यहमनुष्ठेयान्यश्वत्थ- प्रदक्षिणानि, काकबलिभूतानि दद्ध्य नानि, शुचिमाझ्यानि सन्मत्रावर्तनानि, विशिष्यवितीय गणान्यातीयोपकरणानि, अनारतमनुष्ठीयमानानि तापसी- समाराधनानिच साधु संपादयामास दुहितुः ।। सन्निहितावसथतया चाचा- यस्य अनवरताभ्यसनीयतयाचाधीतबहुळशास्त्राणां कुशलतया च धर्मप- न्या: अजातपुत्रकतयाचात्मनः बहुळतया सतीर्थ्यवर्गम्य अजानन्नेव कौ- टुंबी वृत्ति सम्ध्योपासनेन, वैश्वानरपरिचर्यया, देवताराधनेनातिथीवर्गसत्का . . अष्टावक्रीयम् । रेण अनवरताध्ययनेन च कहोडः कालं गमयामास ॥ अतिक्रामत्सु चाहस्सु तत्कालपचेळिमेन महदनुग्रहेण, प्रतिबंधक दुरितदूरीकरणेनवा साचाचार्यसुता गर्भमधत ॥ जाता च दोहदेषु प्री- तिः । क्रमेणवपुः काश्यमाप ॥ पाण्डिमाच वपुषि पदन्यासमकरोत् । नि- श्वासाश्च समधिकाः प्रादुरासन् ॥ करणीयेष्वपि कर्मसु श्रमाद्वैमुख्यमभ-, जत । मयोपि क्रमेणात्याक्षीत् ऋशिमानं ॥ कुचावपि नीलमुखौ प्रत्यह- मवर्दैतां । तदानीमाचार्यः सभार्यएव श्वेतकेतु सजानिमाश्रमे निधाय सां- वत्सरिकेष्टिं अनुष्ठातुं यज्ञियद्रव्याण्याजिहीर्षुः द्वित्रान् मासान् समचा- रीत् ॥ अतिक्रान्तेषु कतिपयेषु मासेषु मैथिलेन प्रेषिताश्च दूताः तत्र तत्राश्रममण्डलेषु इत्थं राजाज्ञां प्रकटयामामुः । “अनुष्ठीयमाने च सत्रक- मणि वन्दिना विदुषा परीक्ष्य संमानना अनुष्ठास्यते पण्डितानां । वित्ते- यत्ता तु न निष्कशतादपहीयेत ॥ अथवा वंशक्रमेण पाल्यमानो महान् ग्रामो वा ॥ आजिगामिषवश्च मासात्पूर्वमेवागच्छेयुरिति" श्रुत्वा एतत् कहोडः अतीव ईषणा कोटौ आटीकमानमानसोबभूव ॥ अनेषणः द्विजा- तिः अचपल: कपिः अप्रमादम्तारुण्यमद इत्येते जगति दुर्लभा ।। प्राप्तकाले तस्याम्सीमन्तिन्याः पुंसवनादिकं यथाशक्ति चकार | धृतगर्भया च देव्या प्रेष्यमाणः सभां जिगमिषुः पाण्डित्यभ्रंशमाशंकमानः आवर्तयति म्म गृहीतान् सांगानपि वेदान् विनाकालनिर्णयं । जातुचित् अनवरताध्ययनध्वनिमुखरिताशः पन्ती भार्या समया विभक्तासनो या. वान्नेशीथमधीयानः कहोडः "मा कलय आम्नायावर्तनमकाले इति निषे- धाक्षराणि कानिचिदश्रुणोत् । "श्वः परश्वो वा राजसभा प्रवेष्टव्या कथमनु- पस्थिताध्ययनः समहणां लिप्सेत | अकाले निषेधश्च ग्रहणाच्ययनं विष- यीकरोति ।। न तु धारणाम्" इते विमृश्य पुनरपि अद्ध्येतुमारभत ॥ तदा पूर्ववदेव निषेधवचनं शुश्राव ॥ कोऽसौनिषेधतीति जातत्वरः चतसृषु दि- क्षु दिवि भूमौ च चक्षुर्विक्षिपन्नपि नापश्यत् कञ्चन ॥ परन्तु निषेधवचनं यावच्चक्षुरीक्षणमभूत् । तदा वक्तुरदर्शनेन जातकोपं “ ज्ञायते चेत् शप्स्या- -अष्टावक्रीयम् । २३ मिति कृतनिश्चयमेनं कहोडं " कथमनाचार्यशिक्षित इव स्वैरमध्येतुमारभ- से कालश्चायं निशीथः सन्ति बहूनि यक्षांसि अध्ययनग्रहणलोलुपानि अकालाध्ययनात् अनध्ययनमेव ज्यायः ॥ अयञ्चाष्टमो निषेधः । अह- मपि कुक्षौ वसामि ॥ तावकीन एवायं । गर्भवासदुःखादतिरिच्यते भव- तोऽध्ययन श्रवणखेदः । इति कुक्षिस्थः शिशुः प्राबोधयत् ॥ तदानीश्च उत्पन्नकोपः कहोडः " मयैवायमुत्पादितः सिराभिर्बद्ध्यमान एव एवं गर्भ- स्थः समनुशास्ति । कथमनालोच्य पितृभावं जातमात्र एवानुशासनेऽतीव यतते ।। काले अशिक्ष्यमाणाश्च बालकाः विपथप्रवर्तने बद्धादरा भवेयुः ।। अयमेव हि पितुराचारः यद्यप्रवृत्तानां विशेषतो दण्डनन्नाम ॥ इति संपधारयन् उपस्पृश्य "रे शिशो यतस्त्वं मामष्टधा न्यषेधीः अतस्त्व- मष्टावक्रो भविष्यतीति शप्त्वा विरम्याध्ययनात् श्रमेणाधिस्थण्डिलं सु- प्वाप । कुक्षिस्थोनापि शिशुना अनुभोक्तव्यः कर्मविपाकोऽयं । कृतानि सुकृतानि दुष्कृतानि वा तमेवानुगच्छन्ति ॥ जन्मान्तरसञ्चितं पापमपनो- दितुं किल जननीजठरे वासो विधिना विहितः । तथैवायं कश्चनापनो- दनप्रकारः । पिताचायमतीव उपकुरुते । अतो न वृथा कलहः करणीयः इति तावतैवात्मानं नियम्य प्राकृतशिशुरूपप्रमुषितपूर्ववृत्तः तृष्णीमुदरे अशयिष्ट ।। तदैवचास्यांगान्यष्टधा वक्रिमाणमभजन्त ।। कहोडश्च स्वापादुपलभ्य प्रबोधं पूर्ववत् पारायणपरायणो निवृत्य प्राभातिकं कर्म यावदाश्रममागमत् तावत् पत्न्यपि पितुरनागमनेन खिद्यन्ती पतिदर्शनेन निगृह्य शोकमित्श्रमाचष्ट ॥ आर्यपुत्र भवतः श्वशुरपादा ना- गच्छन् । श्वेतकेतुरपि तदागर्म प्रतिपालयन् ममापि साहाय्यकायास्मिन्ना- श्रमे वर्तिप्यत ।। मैथिलम्य राज्ञो वितरणसमयश्च सन्निदधाति ।। प्रारब्ध- श्व सत्रदीक्षाप्रवेश इति प्राहुणिकाः कथयन्ति ॥ अल्पीयानेवान्तराळिकः कालः । यदि विना परिश्रममवाप्यते भूरि वित्तं । तर्हि कोवा प्रतिषेधेत् ।। चिन्तनीयश्चायमयमर्थः यत् भाविनः कालस्य कथं शारीरयात्रा निर्वहावहे यावत् इति ॥ शोचनीया चावयोर्दशा ।। नाताब भवादृशानामुपदेष्टव्यं । अष्टावक्रीयम् । कठोगर्भायाश्च मम वैजननो मासो मासाभ्यामागमिष्यति ॥ न जाने । कथं सर्वमुपपन्नं भविष्यतीति ॥ श्रुतवचनश्च कहोडः तस्मिन्नेव दिवसे प्रतिष्ठासुः श्वेतकेतुं नियोन्याश्रमरक्षणे विशेषतो भगिनीविषये कृतभोज- नोऽहाय लब्धपाथेयः सायमेकस्मिन् आश्रमे परिसमाप्य सायन्तनी संध्यां भुक्तपाथेयः परश्वःप्रभातमतिक्रम्य प्राविशद्यज्ञवाटीं मन्ध्यंदिने मैथिलराजस्य तदा चानुष्ठिताचारः कहोडः नृपसभं प्रविश्यात्मनो विद्या- समृद्धिमख्यापयत् ।। तत्र मैथिलेन राज्ञा नियुक्तः प्रकृष्टविज्ञानः पण्डित- मण्डलोपिण्डीकरणधीरेयः प्राश्निकपदं लंभितः विख्यातो बन्दीतिनाम्ना परपरिभवप्रख्यापनपथापारीच्युतसञ्चारनिपुणः कोपि कहोडेपि कञ्चन का- लिक प्रश्नप्रकारमद्भाबोधयत् ॥ यावताचायंसाधूत्तरन्नप्रत्यपद्यत तावतैव पूर्वपण्डितानामिवास्यापि जल निमजनं दण्डं व्यधाद्वन्दा ॥ कहोडोपि आत्मीयपाण्डित्ये निर्विद्यमानः आ मरणादात्मनः सेवकता अङ्गोकुर्वन्नन्त- जले निमज्य पाताळे वितन्यमानस्य यज्ञम्य पर्यचारीत् ॥ सातु कहोडपत्नी चिरायात पत्यौ परां दुःखसन्ततिमनुभवन्ती सकृदवाहि स्वीकृताशनाभवत् । न वेणीसंस्कारमाचरत् । न गन्धमाल्ये बिभरामास । नवाग्रहीत्तांबूलीदळचर्वणरसास्वादं । इत्थं याति दःखदाघ संतोषरहिते सन्तापमेदुरेच वासराणां गणे बनान्तरानुपावृत्ताय पित्रे स्वीयं सर्वमपि वृत्तं श्वेतकेतुनिवेदनादंडितं निवेदयामास करुणपरिंदवनीय तपस्विना ।। आचार्यापि प्रणिधानन वार्ताप्रसरणेनच जामातुरुदन्त विज्ञाय उपायं कमप्यनुत्पश्यन् श्वेतकेतोः प्रस्थापनऽपि प्रायसी पीडामहमानः दुहितुः परं समाश्वासनवचसा जीवितं धारयन् अतिवाहयामास कति- चनानेहसः ॥ एव स्थिते सा तपास्वना कञ्चनापवरकमधिशयाना तापसवृद्धाभी- रक्ष्यमाणा अनतिकृच्यादेव शुभंयौ मुहूर्ते नारदकल्पमष्टधाङ्गवक्रिमाण- मागतं तेजोमयं कञ्चन सुतममृत ॥ यस्मिंश्च जातमात्रे दिशस्सर्वाः प्रसा- दमासेदुः ।। समीरणाश्च मन्दमन्दं ववुः ॥ मयूराश्च प्रकाश्य कैकाः अष्टावक्रीयम् । ननृतुः। मृगपोतकाश्च महतानन्देन पुप्लुविरे । वायसोऽपि वांछितार्थ वाशितेन व्याचख्यौ । इत्थं शुभसूचकानि तानितानि लक्षणानि प्रादु- रासन् । आचार्योऽपि मंगळसूक्तानि जजाप । जातकर्म च जातमात्रे व्य- धत्त । कुमारभृत्याकुशलाभिरारष्टगृहमासेदुषीभिः तानितानि औषधानि मत्थ्यभोजनानि कारयामास । कामत्सु दिवसेषु प्राप्त च एकादशेऽहनि शिखामार्जितायां पुत्र्यां श्वेतकेतुना समाहूतेषु आश्रमिषु कुमारस्य शारीर- बक्रिमाणमनुरुद्ध्य अष्टावक्र इति नाम अकरोत् । अष्टावक्रश्च जातमात्र एव शोभाविशेषण वैदिकाशीर्वचनवैभवेन वृद्धतापसीनां सानुग्रहवीक्षणेन च 'कञ्चनांगिकमतिशयमादधानः परं विरेजे। अङ्गवक्रिमापि अविरतदर्शनोत्सुक कन्यकानेत्रपीयमान इव तेजःपुञ्जसंपूर्यमाण इव तत्तदंगेषु कचिल्लीन इव क्वचिदाच्छाद्यमान इव क्वचित्प्रभावितान छुरित इव तस्य लावण्यमतीव पुष्णातिम्म । अयश्च शिशुरघिडोळमुत्तानशयनः मातुरुत्साहमन्यूनमक- 'रोत्कदाचिद्भित्तिकालंबनेन सञ्चरमाणः पदेपदे पतन् पार्श्ववतिनीनां प्रहर्षण जनयामास । कतिपयेषुमासेषु पात्रीहस्ताः अन्नादिकमभ्यवहारयित्रीः ति- रोभवनेन व्यथयन् विचचार पुरंध्रीः । सगद्गदवचसाच वृद्धाननुकुन्निव चारुभाषितुमुपाक्रमत । पांमुक्रीडायां गुप्तवस्तुनिर्भासने च परं प्रावीण्यं प्राप । विहारादिप्वपि अस्यापथसंस्पर्शनं नाभूत् । एवं कृतचौळमेनं मा- तामहः द्विवर्षजातेन ज्येष्ठेन श्वेतकेतुकुमारेण पुण्डरीकनाम्रा सहसमुचिते वयसि पञ्चमे उपनीयाध्यापयामास व्रतानुष्ठानं आम्रायं अङ्गानि इतिहा- सान् विद्यास्थानानि उचिताश्च कलाः धर्मसूत्राणि सत्तर्कान् अन्यांश्च तात्कालिकान्विद्यासमुदयान् । अयंच कुमारं पुण्डरीकमप्यतिशयानः अन- न्यसाधारणेन वाग्मिताविर्भावेन वाचस्पतिमप्यवधीरयन् व्रतानुष्ठानवैखर्या च विभावसुं विप्रभं प्रकल्पयन् प्रतिक्षणं विद्याविशेषग्रहणतत्परोऽभूत् ।। सर्वाश्च विद्याः प्राक्तनतपोमहिमसमासादिता इव स्वयमेवाविवि॒भूषवोऽपि अतिशयाधानलिप्सया केवलमाचार्य व्याजमवलंबमानाः अचिरेणैव एका- यन भेजुरेनं ॥ अयमप्यतीव चिन्तनाविशेषेणासामातित्थ्यमिव कारया अष्टावक्रीयम् । मास | सोऽप्याचार्यः करुणया करतलस्थितमिव सर्व विषयं न्यरूपयत् ॥ श्वेतकेतुपुत्रस्तु अध्ययनात्पराजितः नाष्टावक्रमनुसर्तुं प्राभवत् । ईषत्प्रकारानेव अध्यगीष्टाम्रायान् । परन्त्वसूयाक्रान्तहृदयः प्रायेणान्यनि- न्दामेव कुर्वन् गमयामास कालं ॥ अष्टावक्रश्च षोडशवर्षदेशीय एव औपनिषदेष्वपि व्यवहारेषु परमं प्राज्ञभावमवाप ॥ ओषधीनाथमिव एवं सकलाः कलाः पर्यपोषयन् । विद्यासरितश्चामुं अक्षोभ्यमंबुनिधिमवगाह्या- नन्दमविंदन ॥ आचार्योंपि समग्रकलं द्विजराजममुंपश्यन् अकूपार इवाति- वेलसंतोषतरंगितान्तरंगः अवर्द्धत ॥ कहोडपत्नी तु अनवरतं आर्यपुत्रस्यागमनचिन्तयन्ती अनवाप्य तदीयमुदन्तं 'कियतः कालस्य एवमविश्रममनुभूय दुःखं प्राणास्संरक्ष्याः । अतीतेषुच द्वादशमु वर्षेषु अनधिगतप्रियवृत्तान्ता वैधव्यं कर्माहतीति श्रूयते धार्मिकं वचनं । तथापि प्रणिधानेन तत्रभवता आचार्येण भर्तुः प्रवृत्तिम्सम्यगुपलब्धा । अत एव पितृपादाः निर्बध्नन्ति जीवितव्ये । अन- तिचिरेण दुःखमुन्मूलयिष्यते इति साधुवचनेन यापिताः षोडश हायनाः ।। न मे रोचते अभर्तृकायाः क्षणमात्रीवितमपि । पुत्रस्य पाण्डित्योत्कर्षः किंचिदिवाश्वामयति । प्रत्यहं बर्द्धतेऽयं शशीव कलाविद्यासमृद्ध्या । आ- श्रमधर्मानुष्ठाने विद्याग्रहणे च व्यापृतः तपस्वी मम कुमारः श्वेतकेतुमेव पितरम्मन्यमानः पितृभाक्तं बूढां बध्नाति । एकपदे पित्र्यं वृत्तान्तमना- पृच्छमानाय निवेदनं भूयसे शोकाय भवेदिति मम प्रतिभाति ।। उत्पन्ना- शेकः कदाचित् प्रक्ष्यतीमं विषयं । आस्तां मैथिलोऽपि महाराजः सत्रक- रणोत्सुकः संप्रत्यपि यथापूर्वमनुष्ठीयमानं सत्रं न समापयति स्म ।। ततः आग- ताश्च आर्यपुत्रमनालोकमाना एव वार्तकिंचन पितृपादेभ्यो निवेदयन्ति ।। सर्वघा वैश्वानर एव मम कुशलं दास्यतीति दुःखसविनमानसा अन्तर्निरु- द्धबाप्पग्रसरा कथमपि जीवतिस्म । जातु चिद्विद्यापरीक्षणकुतूहली श्वेतकेतुरुभौ कुमारौ अन्तिकमानी य्य पप्रच्छ यान् कांश्चिद्विषयान्।। पुण्डरीकस्तु प्रत्युत्तरितुमक्षमएव अवर्तिष्ट अष्टावक्रीयम् । अष्टावक्रस्तु यथामति समाधाय तत्रैव कांश्चिदनिवार्यान् सन्देहार्थानुत्था- पयामास ॥ येच श्वेतकेतुनापि प्रतिवक्तुन्नाशक्यन्त । तदात्वष्टावक्र: संतो- षमनुभूय "पितुरंके क्षणमुपवेष्टव्यं । विजयमानाश्च पुत्राः तमेव पारितोषि- के बहुमन्यते । पराजितानान्तु पार्श्वस्थितिरपि परिहरणीये"ति मनसिकृत्य श्वेतकेतुं पितरम्मन्यमानः तदीयमंकमारुरोह ।। तदानीं प्रवृद्धमन्युः पुण्ड- 'रीकः कुशाग्रीयबुद्धिता विद्याग्रहण चातुर्य अनुष्ठानबैलक्षण्यं जितकाशिता- चाप्टावकस्यानुचिन्त्य जातेयः प्रतिकर्तुमशक्नुवानोपि अमूमैयान्तिमद- लंब्याष्टावक्र विनिंदितुमुपचक्रमे ।। अरे जाल्म अनवगम्यात्मवृत्तमानाया- भ्यसनमरण्यरोदनमिव करोति ॥ स्वीयमाभिजात्यमजानन्त एव पाण्डिा त्येन केवलं प्रगल्ममानाः प्रकाशन्ते प्राकृताः ॥ प्रथमतोविज्ञानस्य फलं स्वीयं परकीयंच विभज्य वेदनमिति हि सारासारविवेचयितारः संगिरन्ते ॥ पिणामृणं मोचयितुं जायमानाः केचनामुष्मिनिह च बंधनप्रायमप्रियमा- चरन्ति ॥ क्रमेण कारामपि निनीषान्त । ते खलु महान्तमुत्साहमर्हन्ति न भवादृशाः ॥ ये किलपित्र्येन गुणेन स्वकीयेन पाण्डित्येन परालादन- चणेनानुष्ठितिविशेषेण अविगोतयाच परंपरया अखिलशुभनिदानेन विन- येन च विराजन्ते ।। सर्वथा नाहसि मम पितुरंकमारोढुं । जातहर्षाश्च जडा जगति असीमानमेव व 'मानं लिप्सन्ते । बहुधा भवान् दृष्टमहिमा ; यद्विद्याप्रवचने परीक्षायांचाखर्वमेव गर्वमाविरकार्षीत् ॥ अपि जानासि । गुरूपदेशवेळायां स्वप्म्यामि ।। आस्तां वृथा भवतोव्यथाकारिणा वचनेन । इदमनुचितं ; यन्मामेवमपहास्य मम पितुरंकमारुरुक्षति । विरम वृथा संर भात् इति ॥ सदाच रश्मिना निवर्त्यमान इव रणवाजी वीतकर्मव्यथित इव वारणेन्द्रः शैलप्रतिहन्यमान इव प्रवाहः छपेटिकाछिदुर इव छात्रवर्गः गळहस्तिकानिष्कास्यमान इवार्थिजनः दीनदीनस्वभावः तरळनयनः विह्व- लङ्गः विषण्णवदनः विनिश्वसन् अनवगतार्थश्चाष्टावक्रः कुतोवाभ्रमः । कथन्वेकपदे एवं प्रक्रमते । ज्ञात्वा खलु प्रतीकाराय प्रयति- "कथमिद । २८ अष्टावक्रीयम् । - -- तव्यं सर्वथा पृष्टव्या जननी । अनधिगम्य पितुरुदन्तं तथ्येन किमिव मे जीवनेन । अमुमेव पितरम्मन्यमानः गर्हणमेवमापमिति । चिन्तासंतानाभि- तहृदयः साश्रुभ्यांच लोचनाभ्यां श्वेतकेतुं सदैन्यमबलोकमानः मातुरन्तिक प्रतिष्ठासुराचत गमनायानुज्ञां ॥ श्वेतकेतुरपि सधिक्कारं पुत्रे चक्षुर्विक्षिप्य "नहि वयसो विद्याया वा समुचितमाभाषसे । न सांप्रतमिदं व्रणे क्षारजल- मासेक्तुं ।। क्वासावष्टावक्र: प्रज्ञावान् । क भवान् अतिक्षुद्रधीषणो दुर्मेधाः । नहि भवतामयं दोषः । किन्तु पितॄणां ; यन्मम पुर एव एवमारब्धवानसि॥ अपचेळिमबुद्धयश्चाहितमेव जानीयुः अविनीतता च बलवती प्रतिष्ठाप्र- त्याख्यानरीतिः। प्रज्ञावतामयं प्रथमो धर्मः ; यद्रोषमन्धतमसं प्रतीकार्यमि- ति । उदयमापन्नश्चोष्णरश्मिः प्रथमं विभेदयति वैभावरिकमखिलं ध्वान्तं ।। रोषो हि नाम पर श्शत्रुः । विशेषतो ब्राह्मणाम्य | उपशमहीनेन चेतसा वृथा वहसि वतिनामकल्पं । अतिगेषणश्चान्धएन । तदपसर । मा मम समीपं गमः इति पुण्डरीकमवज्ञाय माधु अष्टावक्र साधु अचिरेण तब , पिता आवाम्यति ॥ मा वृथा आयम्यः । गच्छ उटजं । व्यपाहय शुचं । न खलु धागः कदापि बैकव्यमुपयान्तीत्यनु जज्ञे गमनाय ।। अष्टावक्रश्चोटजं प्रविश्याभिवाद्य मगद्दं मात्रे वृत्तं सर्वमावेद्य पितुम्दन्न नल्बनो बुभुत्मः प्रार्थयामाम ॥ मा च द्विगुणितशोकावेगा संक्षिप्यस्थमयोचत् "भवतः पिता प्रश्रमाश्रमे पितम्दालकाचार्यम्य परि- चरन् विद्या इव मामपि पर्यणेपान !! जानगर्भया च प्रयमाणो नृपसभं गना विद्याकलहेन बन्दिना विजितः तत्रैव परिचरती"ति । तदाच कुमारः विद्यायोधन कुतृहली आहम्म “प्रम्थापय मां विचाय बन्दिसभा विन्देय ॥ को नुग्वन्दु बनने मामपि जेन । सर्वधा पिता मे परिचर्यानो निवर्तिप्यते ।। मा च मां प्रथमक्यसा संशष्य । फलन प्रबृत्तिः प्रदर्शनीया न वचनेन ।। दोयनामानया यह पाथेयमिति ।। मानापि बालिमानमपत्यम्य प्रौढिमानंच विद्यायायाः चिरादर्शनं प्राणवल्लभम्य अनति दरवनितां च नृपमगम्य असहायतांचाष्टावक्रम्य चिन्तअष्टावक्रीयम् । यन्ती प्रास्थानिकानि च मङ्गळानि रचयन्ती अपारयंती शोकनिरोधे शुभोदमुत्पश्यन्ती कथं कथमपि द्रढयन्ती चेतः पाथेयमनुबद्धयाद्वारमनु- व्रज्य समालिंग्य मूर्ध्नि उपाघ्राय आशिषः प्रयुज्य प्रस्थापयामास पुत्रकं ॥ शुभशंसीनि च विहंगमरुतान्यश्राविषत ॥ मधुरतमं चुकूज कोकिलः । मन्द- मनुकूलंच ववौ समीरणः ॥ साक्षतहस्ताश्च तापससुमंगल्यः पुरतः प्रादु- रासन् । विस्मृतनिषेण चक्षुषा विलोकमानायांच तस्यां प्रतिष्ठमानः प्रण- म्य पुरातनान् समालिंग्य मुहृदः आमन्त्र्य वनदेवताभ्यः पथिकमुखेन पन्थानं विचारयन् विनीतवेषः विग्रहवानिवाचारः विद्याविनोदनाकुलित- चित्तः विहायविषाद विश्वस्तविजयः व्यगाहत वनं ॥ स च पन्थानमवतीय सरसीप्वमृतमादधानः वन्यद्रुमाणां वैचित्र्यं विचिन्तयन् समन्तादाहिण्डमानेभ्यश्च तरूणान्नामानि परिपृच्छन् मृगया- व्यग्रतरव्याधमुखेन मार्गसंशयं छिन्दन् कल्हारामोदानाजिघ्रन् समुच्छित- नीबारदर्शनेनारण्यकसंपत्तिमभ्यहन् विश्वस्त मृगपोतक निचयेनाश्रमभुवं साधयन् वृक्षवाटोनिवहन जानपदसान्निध्यमाशंकमानः अतिलंघयामास गन्तव्यमध्वानं प्रायः ॥ सायंसन्ध्या च प्रादुरभूत् । तदानीञ्चाष्टावक्र इच सञ्चारश्रान्तः पाश्चात्यं अर्यमा गिरिमध्यशेत ॥ वन्दिसभेव अष्टावक्र प्राचीदिगपि द्विजराज प्रतिपालयन्ती बभासे ॥ अष्टावक्रहृच्छोक इव प्रभूतमभूदन्धं तमः । प्रभाषटलमिव समकुचत् पन्थाः । पन्थानश्च पा- किंधमाम्संवृत्ताः । पंकजानि वैमुख्यमुपजग्मुः । किञ्चिदिव नाक्षत्रं तेज आविरासीत् । योगेन इव शकुनयो निश्शब्दा अभूवन् । तदा परिसमा- प्य सायन्तनविधि पाथेयापहृतपरिश्रमः पद्मिनी समया परिदृष्टे कस्मिंश्चि- न्मण्टपे शयित्वा त्रियामांत्रुटिमिवात्यवाहयदष्टावक्रः ।। प्रभाते च कृताहिकः उपकण्ठे एव मैथिलस्य राज्ञो भवनं यज्ञ- शालांचावगम्य त्वरिततरया च गत्या अनतिविस्तीर्ण राजमार्ग कंचनाव- गाहमानः दृरादेवागतं बध्यमानाश्वगोयुगं उक्षिप्यमाणकेतुं उद्धृयमानया- जिकर्णचामरं परम्मरताच केनचिद्वेवधारणा अपनीयमानमानुष्यकं सुवर्ण90 अष्टावक्रीयम् । " भासुरं रथं तदन्तश्च विराजमानकुण्डलं विस्मितवदनं प्रभुतासमुचितपर्यंत- वीक्षण कार्यगौरवायग्रचित्तं युवानं कंचनमैथिलराजबन्धुमपश्यत् ॥ पुरस्सरपरिजनप्रतिबोधितः याक्दष्टावक्र: अपरिशुद्धतयापार्श्वभागस्य, मध्येपथमेवावजगाहे तावत् अन्तस्थितः सराजापि आदिक्षत् अमुं पन्थानं प्रतिपद्यस्वेति ॥ उदितप्रतिघश्च मुनिकुमारः आज्ञा हि नाम पुरुषस्य नियम्यवर्गेषु परिदर्शनीयः कश्चिदहंकारग्रन्थिः ॥ मानिनां तु मानप्रक्षा- ळनं । अज्ञानां आचरितव्यार्थप्रदर्शकः विधिविशेषः । प्रायेण उचितमन- चितं वा स्वीयानेवाहन्ति जनानाज्ञापयितुं । न परकीयान् ।। सभक्तिकैः सभाकैर्वा राजाज्ञा मालेब शिरसा धार्यते । समुचितमाज्ञापयितारः साध- वम्समभ्यन्तेि । विपथं प्रवर्तयितारो विषीदन्ति । नहि स्वम्यमम्तीति सर्वेप्याज्ञापनीयाः । किन्न श्रुतः ब्राह्मणे कृतनिदेशः अजगरतामापन्नो नहुषः । व्यध्वगामिनां खलु राजा दण्डधरः । सति पथि संचरन्तस्तु गुरव एव राजकम्य । साधुगच्छ-तो महागजाः न बीतकर्म सहन्ते । अवदातपथप्रवृत्तेषु क्रियमाणश्चादेशः आदेष्टुरेव अविमृश्यकारितां आवेद- येत् ॥ तदलमाज्ञया । नखलु राज्ञां पथश्च तावान् संबन्धः । असन्नि- पाते एव गजानः प्रभवन्ति पथः सन्निपाते च प्राथमिक म्वाम्यं ब्राह्म- म्य || श्रूयतामत्र व्यवस्था । अन्धस्य पन्थाः बधिरस्य पन्थाः । स्त्रियः पन्था भारवहस्य पन्थाः ॥ राज्ञः पन्था ब्राह्मणेनासमेत्य । समेत्य तु ब्राह्मणस्यैव पन्थाः ।। इति युवराजं साधु अन्वशात् ।। राजापि प्रतिष्ठाप्य रथमवतार्य कृतप्रदक्षिणोऽभिवाद्य मुनि सान्त्व- यन् सन्निहितांच मैथिलसभा प्रदर्य अगाथेन ।। विष्फारितवीक्षणश्चायं पर्यतोच्छीयमाणकेतुनिवहान् गन्धतोयो- शितषामन् परिष्कारविस्तृतान् विपणिपथान् स्वावल्यापाराकुलैः श्वेतकं त्रुअष्टावक्रीयम् । .. कावृताङ्गैः राजकीयैरनवरतमभिवीक्ष्यमाणांश्च पर्यंतमार्गान् महाप्रमाणैः मित्तिमण्डलैः अगाधयाच परिखया परिकलितप्रान्तभागां इतस्ततश्चाहि- ण्डमानैः सेवकजनैः निबिडितद्वारप्रदेशां अरण्यानीमिव वेत्रिपरिचरिता पाताळभुवमिव भोगिसंकुलां खनिमिव सर्वरत्नानां प्रसवभूमिमिवप्रश्रयगुण स्य परिष्कारफक्किकामिव पण्डितमंडलस्य शेखरमिव साधुशब्दरत्नवादानां निकषोपलमिव विद्यामणीनां समुचितासनप्रसाधितां शकटीशतविराजमान प्रान्तभागां काञ्चनसभा, तां समया समाहितचेतोवृत्तिभिः अनवरतप्रैषवि- थानव्यग्रहोतृगणैः दक्षिणातिक्रमणपटुतरपादयुगकैः पटुहम्तैश्चाध्वर्युमि. स्समिध्यमानाहवनीयैः यजमानशिक्षणावधानिभिश्च ब्रह्मप्रमुखैः परिक- र्जितं बर्हिःपूलीभिः अभितःप्रकीर्ण होतृषदनवेदिकादीप्यमानं यूपखननो- चितान्तर्वेदिभागं पूतभृदाधबनीपात्रपरिष्कृतान्तर्वेदिं चतुरश्रचात्वालालंकृतं यज्ञवाटचापश्यत् ॥ चित्रीयमाणहृदयश्च अष्टावक्र: जातसंरंभः त्वरितमेव वंदी निमाह्य इति निश्चिन्वन् यज्ञवाटस्य द्वारमगमत् । तदाद्वारे नियुक्तः बंदिच्छात्रेष्व- "आः विद्वान् अबहुद्रष्टा युवा कश्चन अष्टावक्रनामा आकृत्या रू- पेण वयसा अपरेणापि प्रकारेण खवतामेतीति सधैर्यावष्टंभमनादरेण उपह- सन्मनिकुमारमेवमवादीत् ।। अये कनीयो भ्रातः किमत्र चक्षुरतीव विक्षिपसि। कथन्तवाकारसौभाग्यमित्थमभूत् । षोडशवर्षदेशीय इवाभासि ॥ न ते रूपस्य सौष्टवमल्पीयोऽपि । मन्ये च भवन्तं किञ्चिदज्ञमेव । विकस्वरवि- द्यापरिमळा वृद्धा एवात्र प्रवेशमहन्ति । न भवादृशाःस्तनन्धयाः । ता- दृशा अपि विबुधवरा: अम्मदाचार्यवंदिनः सकाशादवाप्तपराभवाः न जाने कुत्र गताः इति ॥ न खलु वंदिन इव वाग्मिताविलासः कस्यचिदुत्पन्नः उत्पत्स्यते वा ॥ बहवस्तु बन्दिनमेनमवतारपूरुषमभिप्रयन्ति । अवधेहि । वृथाभ्यन्तरं प्रविश्य वन्दिना पराजितो मुधाजीवनो माभूः ॥ न पारयामि इतोप्यधिकमुपवर्णयितुं । अतोनिवर्तस्वास्मात्प्रदेशात् इति ।। अष्टावक्रश्च चतुरमाचचक्षे । अये दौवारिक किं लक्षणं मनुषे न्यतमः अष्टावक्रीयम् । .. वृद्धभावस्य । श्रुणु नहि परश्शतसमादर्शिनः न वा पलितपाण्डुरमुखाः नापि स्खलद्गतयः दण्डधारिणः नैव लंबमानकू ः प्रह्लीभूताः नापि शुप्यत्वचः पाण्डुरोमाणः वृद्धा भवन्ति ॥ क तादृशं ज्ञानैकसायं वृद्धत्वं क एतानि अतिक्षुद्रतराणि बाह्यानि चिह्नानि ॥ अबहिस्सञ्चारिणः अन्त- स्थितमेवाल्पधियं वाचस्पतिं मन्यते ॥ तारामैत्रीप्रकटनेनापि केषांचिश्वेत- माना यशोवितानसंपत्तिः ॥ न केवला विद्या पुरुषस्य यशो वित्तं सौभा- ग्यंच दातुमल ।। अविदुषश्च बहुग विस्तृणीते विततं यशः । जन्मान्तर- कर्मानुविधायीनि खलु संपद्यन्ते सुखमसुखं लाभः क्लेशः यशः संपद्वा ।। नमेऽस्ति कश्चिद्विद्यायां प्रतिकोटिनिर्वोढा । प्रस्थितश्चाहं वन्दिविजयाय । न खल्बधीराणामिव अकालिकमुद्यमं साधु भवेत् ।। अल्पज्ञाश्च बहुधा विकत्थमानाः फलेभ्यो दीयांसः पतन्ति वृथापरिश्रमाः ।। सति च विवादे सर्व ज्ञाम्यते । मा भवानभ्यन्तरो भूत् । न हि रूपं कुलंशीलं वा विवादे विजयं वितरन्ति ।। ततो दौवारिकश्च आकार ग्वर्वता ज्ञान विपुलता वयसि बालिमानं वचमिप्रौहिमानं हीनतामंगेपु उत्तमतां विवादनपुण्य अल्पाक्षतां मुखे दीर्घदर्शितां धियि माधुर्य मृभाषणे मर्मभेदितां तात्पर्याथै विचिन्त्य "न केवलमयम्मानुषः किन्तुदिपराजयाय मृष्टः विव॒धमाणः । नाहामि मुनि- कुमारमन्तर्जिगमिषू निरो« ॥ वद्धतां विवादः । स्पृहयामि च महते विचाराय । अयञ्च न विस्मत कल्पनामार्गेषु सर्वथा अनिवेद्य राजा- नमन्द्रद्युनि प्रविविक्षामन्य पूरयितुञ्च गार्हामिति निश्चित्य प्रविश्याभ्य- तरं गज्ञ यथायथं निवेदयामास ॥ तत्रभवान्मुगृहीतनामा पेन्द्रद्युभिरपि तादृशमेकविद्वांसं दिक्षुः प्रवेशयामासाष्टावक्र ।। प्रविशंश्चायं उपत्य राजानं "भवान् किल यायकानां धुरि ययातिरिवाभाति । यतो विनाचांगलाषमध्वरानुष्ठानन्नामानभ्रवर्षणं । पूर्णतुन्दाः पूजिताश्च ब्राह्मणाः यथामनोरथमाकांक्षन्ति श्रेयः । श्रूयते साच महासभा यत्र पराजितानां सलिलमजनमेव दण्डः । वन्दीच कश्चन विद्वन्मातंगो अष्टावक्री यम् E विजयते भवतामुपकण्ठे । सायमाभाप्यः किञ्चिदिव ॥ अनुज्ञा दीयतां विद्याविचाराय । आत्मीयं बलमवधारयन्ता हि यतेरन् विजयाय । इत्युक्त्वा राज्ञानिर्दिष्टे प्रदेश उपाविक्षत् ॥ ऐद्रद्युम्निश्च वंदिनः कौशलं वर्णयन् बालकस्यास्य वादानहतां संदिहानइव पृच्छतिस्म "आय कस्मिन् शास्त्रे भवानीती, क्षमश्च विव- दितुं । एकत्र किल म्थेयान् आदरः कार्यः । यत्र क्रियमाणश्च सर्वत्र फालप्यति । बंदिनम्तु सर्वत्र विसृत्वरीधिषणा इति ॥ अष्टावक्रम्त्वाह कृतः परिचयः सर्वेषु विद्यास्थानेषु ॥ बंदान्तविचारणमेव प्रधानं कर्म ब्राह्मणानां । अतो ब्रह्माद्वैतं कथयितुमागतोस्मीति ।। सच राजा वचसा अभ्य वैदुष्यं जानन्नपि कीदृशाम्य व्यावहारिक प्रज्ञासमन्मेप इति ज्ञातुमिव कञ्चनप्रश्नम करोत् ।। पण्णाभादशाक्षस्य चनुर्विशतिपर्वणः । यास्त्रषष्टिशतारस्य वेदार्थ स परः कविः ।। इति ॥ अष्टावक्रश्च अहोममावतकथने संकल्पो । राज्ञोभावबंधस्तु काल- चक्र कलयति | यत्षण्णामृतूनां द्वादशमासारंभकता । ततो नाभिशब्देन निर्दिश्यते । कठिनतरप्वक्षेषु दृढन्निखन्यमानाश्च सपर्वाणो दण्डा अराणि प्रकल्पयंति ।। द्वादश च मांसा: चतुर्विंशत्या पक्षैः सांवत्सरिकादोन्वि- भजन्त इति । औपनिषदपरतयापि अर्थविशेषः मम भाति । महदादयश्च- नुर्विंशतिः पर्वभावमर्हन्ति । प्रपञ्चविस्तारयितृभावश्च साधारणो धर्मः । ज्ञानशक्त्यादयश्च पर: सर्वगुणानां आधारभृताः ।। धर्मश्च सत्यश्च दमस्तपश्चा मात्मयं हीस्तितिक्षानसूया । यज्ञश्च दानञ्च धृतिर्यमा महान व्रतानि वै द्वादश ब्राह्मणस्य ।। इति प्रतिपाद्यमानागुणाः ब्राह्मण्यमतीव वद्धयति । समधिकाश्च गुणाः क्रमेण ब्रह्मभावं कल्पयेयुः इति मन्वानः प्रत्याह अष्टावकः ।। चतुर्विशनि पर्वलां च णाभि द्वादशप्रथि । तत्रिपटिशनारंवै चक्रपातु सदागनि ।। इति ।। अष्टावक्रीयम् । - राजाचाष्टावक्रम्याविगीतमाशयमोपनिषदार्थानुबंधिनं विज्ञाय आ- त्मनः प्रकृतिसंबंधं पिपृच्छिषुः बाह्यार्थदृष्टांतमनुगुणमाकलयन् आहस्म ।। बडबे इव संयुक्तेश्येनपाते दिवौकसाम् । कस्तयोर्गर्भमाधत्ते गर्भयुषुवतुश्चकम् ॥ इति । हन्तहन्त राज्ञ आशयगांभीर्य । यहाह्यार्थे विहायम्सञ्चारिभिः नित्य- युनोऽकस्मातस्तनशीलोधृमसलिलसन्निपातरूपोमेनः प्रतिपाद्यते । त्रच गर्भ वैद्युताग्निरूपः उत्पादयति । उभयोश्च सकाशात्म्वयमेव पततिवैद्युता- मिरित्यस्यानुगुणं आन्तरार्थमेतं जीवप्रकृतिसंबन्धमपि सनिमित्तमाविष्कु- रुते । उभय विषयेप्यम्य समुचितमुत्तरंदित्सन्नाहम्माष्टावक्र: ।। मास्मभूत्वद्गद्दे राजन् शात्रवाणामपि ध्रुवम् वातसारथिराधत्ते गर्भ सुपुवतुश्वतम् ।। इति !! श्रुत्वाच प्रतिवचनं प्रामहपश्च राजा ब्रह्मविषयकमकर्मवान्य प्रश्न प्रकाशयामास । किं स्विन्मुप्तन्ननिमिपनि किं स्विजातनचीपनि । कस्य स्विदयनास्ति किं स्विद्वेगेन बने ।। इति ।। अहा कवेश्चातुर्य । ब्रह्मविषयः प्रश्नः समग्र उपायविषयश्चैकाभवतीति साधु आन्तरमर्थ बाह्यञ्च यथाश्रुतार्थ विज्ञाय प्रयुले प्रश्नवाक्यं राजा। सर्वश्रा अतीवाम्य मेधाविशेषः । अतोत्र जागरूकंण प्रतिवक्तव्यं । खलदचनाश्च पराभूयन्ते । उभयार्थान गणगव उत्तरं वक्तव्यमिति मनसिकृत्य उत्तर यतिम्म । मत्स्यगुप्ताननिमिपनि अण्डं जाननचापनि । अश्मनोहृदयनाम्नि नदी बगेन वद्धन ।। इति । इत्थमान्मनि वचनमवगतार्थमकरोत मुप्ताम्सर्वपि न निमपमाचरन्ति । घटादयो नैव चेष्टन्ते नवा वृद्धिमपयांनि । अचेतनानां सर्वेषामेवाशयः न दृश्यते । वगन विवृद्धिश्च न व्यभिचरनीतिसामान्या जानायव ! अथाप्ययमष्टावक्र: गजाच अष्टवक्रम्य जायमानाच अष्टावक्रीयम् । व्याख्यायता- ब्रह्माद्वैतवादी नकदाचिदेवमर्थ प्रत्युत्तरेत् । मयापि ज्ञायते ब्रह्मविषयकस्स- माधिः । आस्तां । कथंप्रबोधयति सुनिकुमारः औपनिषदमर्थमनेन उत्तरेण । नैवं वंदिनो वाग्मिताविलासः अतोत्रग्राह्यवचनएव इति "आर्य अष्टावक्र कथमिदमुत्तरमव्यभिचरितार्थः भवेत् । कथंवाभवदीया प्रतिज्ञा नियूंढा भविष्यति भवदीयवाग्विलासश्च शुश्रूषुतामभिवर्द्धयति । मिति । राज्ञा प्रार्थितः स मुनिकुमारः सविस्तरमाहस्म ॥ मत्स्यपदश्च हरे- कतानं निरस्तनिखिलदोषं अपाम्ताविद्यासंबन्धगन्धं स्वप्रकाशं ब्रह्मप्रतिपा- दयति। तादृशश्च ब्रह्म म्वाप इब सदानन्दमनुभवन्निष्क्रियं वर्तते । तदति- रिक्तानि च सर्वाण्यविद्यासंबन्धेन क्लिश्यमानानि क्षणमप्यविकाराणि न दृश्यन्ते ॥ जातञ्च परिदृश्यमानं सर्वमपिजगत् परमार्थतो विवृद्धिवग- च्छति ।। ज्ञानिनाहि चिन्तयन्तः विज्ञानबलेन विधूतमायाः वितथमेव इदमवगच्छन्ति । अविद्वांसस्तु परम्मुह्यन्ति । अश्मवदचलयोगभाजः प्रतिबन्धकं वस्तु नकिमपिपरिदृश्यते । नवा गीयते । मनसः पर किञ्चनवस्तु समम्ति प्रतिबन्धकं ॥ तदपि निरन्तरधारणाभाजां नाचरति कामपि पीडां । परन्तु कदाचिदुपकुर्यादपि ।। श्रूयत च विशीर्णहृदयग्रंधिः नम्मिन्परावरे इति ।। नदी, समृद्धिमान् नित्यानन्दाननुबुभषुः सतताभ्य- म्यमानेन योगेन इप्सितमधिगच्छति ॥ अत्रच यथायथं औपनिषदार्थः भवतः प्रभानुरोधेन प्रतिपादितः । अस्य राजकुलम्य एवम्महिमा श्रूयते । यजनकाम्सर्वपि ब्रह्मविद्यापारदृश्वानः इति । तत्रान्ववाये लब्धोदया- भवादृशा एवार्हन्ति स चमत्कारमन्यान् प्रष्टुम् । प्राकृतास्तु प्रापश्चिकानेव विषयान् बहुव्यभिचरितान्। च्छन्ति ।। अतो विमृश्यताम्मदुक्त उत्तरः । उद्दालकाचायश्चि मम उपदेष्टारोऽतिगृढेप्योपनिषदार्थषु ॥ सम्यञ्चम्मंप्र- दायतीर्थावताराः न कदापि व्यतिविद्रते इति ।। ततोजातानन्दश्च स मैथिलः यथाहमर्हणां विधाय प्रह्वो मुनिकु 'वयश्च प्रथमं विषयाश्च वीतरागिणामपि दुरवगाहाः प्रश्नश्च वक्रिमिमाक्तिविलभितः अतिगंभीरश्च उत्तरदानप्रकार: । सवधा नभवान्मा- 1 .. मारमवदत् अष्टावक्रीयम् । नुषः । मन्ये जगतम्समुद्दिधीर्षयावतीर्णमब्जविलोचनमादिमं पूरुषं । नख- केवलाः मानवाः शक्नुवन्ति भ्रमविप्रलंभादिभिः शून्यमोपनिषदमर्थमवग- न्तुं । ब्राह्मोच मेधा अकृतपुण्यानां अब्राह्मणानां असाधूनां कदाप्युदय- मासादयति ।। वृथापरिक्लिश्यन्ति व्याकरणे छन्दास वैषयिकरसप्रचुरेषु विद्यामार्गेषु ॥ अगृहीतब्रह्मविद्यश्चान्ध इवाहति कूपपतनं । सभ्यश्च वन्दी संप्रतिजितप्रायो भवता । सतु जानन्नाप नमधयानुसरिष्यति भवन्तं समुचितैव ते विद्याकडूतिः । संप्रतिसाधुंपश्यामि प्रपञ्चमपि । यदत्र भवा- दृशा जानेमभ्युपयन्ति ॥ आत्मानं सभां यज्ञ अन्यच्चाम्मदीयं सर्वमाप भवतस्समागमेन कृतार्थ आनन्दतुंदिलमपास्ताभाग्यमनुवाद्ववृद्धिच पश्यान मि । अचिरादेवानीयते वंदोति । द्वारपालकमुखेन वादनमवगतार्थमानाय यति स्म अधिसभं ॥ आनीयमानश्च वंदी इत्थं विच कत्थे । कः परात्मपारमाणविवक- शून्यः शालभी वृत्तिमात्मनो लिप्सते ।। कोवा जाग्रतः मत्तमातङ्गसहस्र- मदनसमुद्गतावेनासायाचत्रितात् मृगेंद्रान्नीकोदणामपजिहोषात ॥ कः खलु फणामंडलभीषणंप्रदाकुप्रधान पदा पांगविभावायषाते । कोनुवा काटे नतकठोरतरप्रावव्रातप्रघांटतप्रदेश महामहोद्ध मुष्टीमुष्टि जन्यं चिकापति ॥ कोवा मध्यप्रदेशमन्दानितमहोयाशिलासारानकर: महान्तमदन्वन्तम् मक्षु दाभ्यो तितोषात ॥ कोसाब रावकः । नामवप्रथमता वक्रिमाणमवगमयात । आगताश्च विद्वांसम्सपि सलिले मांजताः पाताळमेव समाश्रयन् । अयम- प्येको मिमङ्गनु महोदधौ । इति वदन्नव प्रविश्य उपराजमुपाविशत् ।। तदाच सभाम्तासम्मपि हाहाशब्दमुग्वाः संघीय दिदृक्षवः बद्धकझ्याः अन्तिकमासेदः ॥ गजाचाष्टावक्र पुगस्थत बालकान्नांदेश्य अनेनारभ्यता मोपनिषद पथि व्यवहारक्रमः उक्तेच प्रत्युक्तिरादातव्या नोचेत् जित इति सन्धापुरम्सरं वंदिनमनुदत् । इत्थं परम्परमुपजातामर्प- योर द्वैतमधिकृत्य विवादा महान् समभूत् । यश्च खलु विवादा बिदित- वदिनव्यानां विदुषामपि विषयविवेचनाकौशलचगां धियं परिक्लेशयनि । अष्टावक्रीयम् । यश्चानुक्षणमादरेणाभ्यस्याभ्यस्य सरसमनुभवतां प्रतिपाद्ये ब्रह्मण्यपि प्रायेण परिहीयते परमानन्दभरमधुरिमा ॥ येनचाद्यावधि विवादवैखरी विराजते विशिष्टक्रमा । यस्मैच स्पृहयति विद्यापयोधिसमुत्थतत्वामृतास्वादलब्धशे- मुषोवैभवाः कर्कशतर्कमार्गप्रधावनजंघालपांडित्यप्रहरणावलंबिनो लब्धम- यादाश्च लब्धवर्णाः । यस्माच्च नवनवोन्मेषधिषणाविशेषशालिनो विचक्ष- णा विविधांश्च बोद्धव्यान्विनाश्रमं विदांकुर्वन्ति ॥ यस्यपक्रमश्च बलि. हननप्रसारित त्रिविक्रमपादप्रक्रम इव कुत्रचिदवाङ्मनसगोचरः परं ब्रह्मी भवति ।। यस्मिश्च अप्रतिपादिता अर्थाः अनाशंकिता आशंका अप्रतिस- हिता आक्षेपा: अनुभृताश्रुतयश्चान्यत्र न दृश्यते ॥ एतादृशे च विवादे समारब्धायां वर्णनपरिपाट्यां तस्यतस्योपन्यासे तमेवराद्धान्तमारचयन्तः म- हान्तः पांडतप्रकाण्डा अपि नालमभूवन् विशिष्य विज्ञान विनाश्रमेण सामाजिकेषु । बंदी च विख्यातः कथमम्माच्छिशोः बिभियात् ।। स एव विजेप्यते इति केचित् । अन्येत्वष्टावक्रोयन्नमानुषः आकारातिशायिनांच विद्यासंपत्तिः सर्वधानायं पराजितो भावष्यतीति । अपरंतु वदितेजोविशेष- वर्णनव्यापृताः विजयमस्यवमानरे | अभिजानन्तश्च अथगौरवण दृष्टान्त- साधुभावन अनधिकपदप्रयोग कोशलेन अभिमतार्थबोधकदर्शन सामग्री- समुपन्यसनसम्यक्तया चाष्टावक्रीयपक्षमेव विजायनं व्याचस्न्युः ।। इत्थमासधाराव्रतानुकारिण्यां विबदनसरण्यां झटिति प्रतिवदमान- योश्च तयाः * त्रयोदश्यां पारपाट्यामधमुपक्रम्य सद्रष्टान्तं सानुबन्धञ्च साधूत्तरं भाषितुमपारयन् खमूचनसमुच्छ्रित ग्रांदाभोगः निष्पन्दतराबद्ध्य- मानकलक्ष्यं पश्यन् समाधकाञ्चनिश्वाससन्ततिं नारनिष्कासयन् वदो क्षण कलां मुहृतञ्च तृष्णामवातप्ट | तदा साभिमानं साधुम्वमात्मानं अष्टावक्रः तदुपक्रान्तमर्थमन्यूनयैव वृत्तसरण्या झटिति पर्यपृश्यत् ॥ तत्रच माध्यस्थं पदमधिवसन्नन्द्राम्रिः साधु अष्टावक्र

  • इयं परिपाटो महाभारते वनपर्वणि दृष्टव्या प्रश्नोत्तरयोः । व्या-

ख्यानन्तु बहभिः कृतंदृश्यतां ।। श्लाघमान: .. ३० अष्टावक्रीयम् । साधु त्वं किलावनितलमवतीर्णः वाचस्पतिः । येन भवदीया कल्पना न मुधा मृषावा भवितुमर्हति ।। जगति जीर्यत्म विद्यास्थानेषु परित्राणाय किल भगवान् अवतरतीति कस्यवानविदितं । आकृत्यामेव खर्वतांभवतः पश्यामि नैवमियत: कालम्यापश्यम् कञ्चन वाग्मिनं विद्वांसं व्यवहरणचातुरीधुरीणं ।। अद्यैव वसुन्धरासर्वतः परिपूर्णा । संप्रत्येव मम प्राक्तनाम्सदाचाराः समग्र- फलदर्शिनोऽभवन् ॥ इष्टानिपूर्तविधयश्च प्रभूतानि प्राचीनैः प्राभिः' प्रणीतानीतिनियभिचारनिश्चिनोमि ॥ सर्वदा सर्वत्र सर्वथापि विजयिन भवन्तमेव मन्ये । अङ्ग भवानेवास्य राज्यम्य कुटुंबस्यामीषां परिजनानां समग्रवित्तम्य कोशम्य साधुसमारब्धायाश्च सभायाः विद्यावलेपनिरीक्ष्य- भ्य बंदिनश्च परमो नाथः । यद्वस्तु यथाप्रकाशते तथा तत्कमक्रियतां । उचितश्चायमवसरः कैतियीकमाश्रममुपगन्तुं । अथवा के वयं सर्वधा भवा नः प्रभुरिति अलमतीव वाचा विसर्गेणेति उपसञ्जहार ।। हन्तहन्त कथं बंदी पराजितः । कथमटावक्राविजिग्य । केन हेतु- नाम्यवन्दिनः प्रातिभश्चक्षुन्नोंदश्चति स्म । कल्पनाकल्पवृक्षश्चासी मुनिकु- मारकः । इत्येवंप्रायाः सभाम्लाराणां व्यवहागः प्रबलाः प्रादुरासन् । बंदी विजितापि न विपसाद । यतः अधिकविद्यावतां धुरि अल्पज्ञाः सहजमृका- भवन्तीति न्याय्य एव लोकवादः । नह्यदयमानसहस्रकिरणे ज्योतिरिखण- प्रकाशमुभलभामहे । अहंत्ययं माणवकः विद्या : प्रवक्तुं । जिताहं किमनुष्ठा- तन्यमनन । आयोगेन्द्रद्युम्न प्रकल्पय प्रायश्चित्तमात्मकत्थनम्य ॥ प्रवीणश्चा- सौ मुनिदारकः । इति सलजं सावष्टंभञ्च राजानमष्टावक्रञ्चावलोकमानः क्रियाममभिहारण अवदत । तदाचाष्टावक्रः पितृमजन जनितरोषाभिता- प्रेक्षणः महोरग इब उच्छ्यमन प्रफुरितीष्ठपुटः गजानमवलोक्य " कार्य- तामयं वंदी तमाचार। यश्चानेन पराजितानामनुष्टापितः अभृत् ।। इति स गौरवावष्टंभमुदीरयामास । इत्थं अभिहितश्चवाणिवन्दीविनयन विज्ञाप- यतिम्म विदुषाम्मध्ये । "नत्र भगवान् किल वरुण: द्वादशवार्षिकसत्रं माजिहीपः पारदृश्चनः परमब्राह्मणान प्रापयामलाकं । त्वया किल प्रथमं अष्टावक्रीयम् । .. जनकयज्ञेसभ्यपदमंगीक्रियतां । यत्र समागताः विशिष्टाः शिष्टाश्च परी- क्षणीयाः संभविप्यन्ति । एवं परीक्ष्यनिमज्जनाचारेणाधः प्राप्यमाणैरविघ्न- मनुष्ठास्यते अध्वरः । इति सहेतुकं न्ययुक्त । सच मे पिता । सर्वमपीदं तदर्थ मयानुष्ठितं युज्यते एवं पितुराज्ञामनतिलंघयतः पुत्रस्य ईदृशोप्याचा- रः ॥ इतोगताश्च ब्राह्मणाः प्रायेणात्रागमिप्यन्ति । अध्वरसमाप्तिश्चाद्यैव जातेति तर्कयामि ॥ अमुमुदन्तमवगत्याबधार्य च मम विधेयः पराजयांकः कोपि । यदिचंद्दयन्ते मयि तर्हि बहूपकृतमिति सदीनं वदति बंदिनि अष्टावक्र आरंभे वक्तुं ॥ आर्याः सर्वेप्यवहितास्थ । इतः पूर्व समागताश्च महान्तः ममान्यूनवचस पवाभवन् । नाहमागतो बंदिनं विजेतुं । मम च पिताऽनेन मजितो वर्तते कुत्रापीति ब्राह्मणवाक्यादवागच्छं । किं जातेन तेन पुत्रेण । यन पितुरीष करोप्युपकारः नाचरिष्यते । अपत्यं तदेवति मुनयसम्समामन्ति । येन जातमात्रेण प्रवृद्धेन वा कुलम्य पितुर्वा महण- • मपाक्रियते ।। न पातयतीत्यपत्यं सार्थमाहुः । नान्तरीयकश्च वंदिपराभ- घोपि में प्रयोजनपदमधितिष्ठति ।। अहंकारग्रंथिनिबिडितान्त:करणाश्च न विरमंति विवक्षितमलब्ध्वा ।। शिशोरपि मम वचनं साधु भवतामामोदाय भवत् । सत्म बहुषु व्यवहतृषु सगद्दं वदितरि बालके एव बलीयान्प्र- मादसंभार: ।। दृश्यतां किशारशुकस्य वचसि अनितरसाधारणा प्रीतिः ।। नापि विरुद्धमाभाषितं श्रुत्यादीनां । यथा शिक्षितमाचार्योद्दालन तथा व्यवहृतं । परन्तु चतम्संरंभः न विरमति । अयमपि बारुणिः यथावद्धर्म आचरितुमर्हति । पराजितानां कृत अभ्युपगतः ग्लहः सर्वैरपि अवश्यमनु. प्ठयः । अन्यथा न शाम्यति कृतमजितानामहीनः पराभवः । अतोत्राजि- गमिपयोपि पूर्वमज्जिताः पितृप्रमुखाः उत्तिष्ठेर रुदकात् । वक्रवचनश्च बंदी अन्तजले मज्जयितव्यः एवतिसाक्रोशं समापयत् वचनम् ॥ एवं विरतवचने मुनिकुमार वंदीत्थंप्रत्यभाषत "सलिलमज्जनन्नाम न में प्रतिभयावहं कर्म ।। यतः अहं सलिलाधिपन्य वरुणस्य सुतः । न मां पीडयेयुः आन्तराणि बाह्यानि वा स्थानविशेषप्रतिष्ठापितानीन्द्रियाअष्टावकीयम् । णि ।। भवतः पितृप्रमुखाश्च द्विजातयः प्राप्तसम्माननाः संप्रत्येव सलिला- दुत्पतन्तम्सन्तु इति || तदात्वष्टावक्रः सरोषसंभृताक्षरमवादीत् राजानं ।। नानेन जीवता कश्चिदर्थो मे वंदिना नृप । पिता यद्यस्य वरुणो मजयनं जलाशये । इति ॥ ता वन्द्यपि आत्मनः बरुणपुत्रतां प्रचिकटयिषुरित्थं वदतिम्म !! अहं पुत्रो वरुणस्योतराज्ञः न में भयं विद्यते मन्जिनस्य । इमपुहूत पितरं दृक्ष्यतेऽयं अष्टावक्रश्चिरनष्टं कहोळम् ।। इति ।। राज्ञा चन्द्राग्निना अष्टावक्राशय मनुरुन्धानेन वंदीमजनविधी नियुक्तः अवगाह्यान्तिकसराम ममज ॥ उदतिष्ठच्च हाहाशब्द: महान् पर्यन्तस्थितिषां ।। तदानांश्च सांरात सर्रास च तरंगाणां प्रकाराः बहुधा चलाचला अदृश्यंत ॥ ततः क्षोभात् केचन जातरूपपरिस्कृतात्तरीयपटधारिंग: के- चित् अभिरूपमादयशाभावितानाः विग्यानवयमणिमालाप्रमाधिनवेय. काः अपरेच दुवह मुवर्णभार परिपीडित शिरोभागाः खलनिप्रायाः अन्य- चान्तवासिशतसमाहृतोपदासंभागः अनवरताय यनलालसाश्च बहवः पलि. नाशिरसः प्रवेपमानगात्राः परमवृद्धा: प्रादुगमन । तेषांमध्ये पुत्रम्याप्टावक्रम्य निम्तुलं यशाविनानं विद्यामुप्रग्च्याप्यमानं सप्रमादभिनन्दयन रवशापान- विधायिनाऽऽकारणानुमाय अपत्यम्यान्निकभुवं याबन्दाजगाम तावदब कहाड ग्वादच्युतत्पुप्पनिकरः । मन्निहिलाम्मयापम दचरिताः दिप्य! प्रशशंमुग्नं कहोडं कल्याणमानना कलयन पत्रंण कलिनमसग । मैथिलश्च महागनः यथोचितमपचारण संपृश्य कहीड अष्टावक्रञ्चाभिठन्य अपत्यम्यावश्यकनां तदीयम्महिमानश्च बहुधावर्णयामाम ।। नदा कहोडोपिपत्रम्य अधावक्रि- मणि हनु, म्बम्य तकृतमपकारच, बिस्तर शो निमप्य आत्मीयमपि वृत्तं, औदालकम्यानुग्रहञ्च, बहुधाप्रम्याप्य निग्वधिमानन्दमागरं पुनर्गप अब. गाह्यान्तमजन्नवानुवभव मम्मोदं । वन्द्यपि मुनिकुमार सौहृदय्यसपिपाद- विषया जनकम्य निर्विवंदयिषया कहाडापगधर्गिजहीपया विद्वत्समागमअष्टावक्रीयम् । सिसेविषयावा पुनरपि सलिलादुत्थाय सभामध्यमुपगम्य अष्टावक्रमालिंग्य जातो भवान्मेंगुठिप्रणयी मर्यादातिलंघीन्यपि वचनानि विस्मयंता आर्य कहोड पितुनिंदेशेन कृतं । न ममापराधो भवतो मज्जनविधौ ॥ मैथिल उक्थ्यं साम गीयते । सन्निहितश्च कालो होमविशेषस्य । तदियं सभा समाप्यतामित्युक्त्वा उत्तिष्ठति वंदिनि सर्वेषुच सभाम्तारेषु राजा सविनयं क्रियासमभिहारेण एवं समागन्तव्यमिति प्राय पर्याप्तं भूषणं धनंच प्रदाय प्रस्थापयामास तान् ॥ तदा अष्टावक्रोपि सह पित्रा वंदित्वा यंदनीयान् समाघ्राय सब- यसः समालिंग्य अनुजप्रायान् बंदिनंच विधाय तुष्टं मैथिलमापृच्छय यथा- गतं पन्थानमवागाहत || सामाजिकाश्च बंदिप्रभृतयो विशिप्यमुनिकुमार परिणय यथाम्वमुपजग्मुरावसथं । तोच त्वरितयागत्या औद्दालकाश्रममवाप- तुः । दरादेवानयाः पितापुत्रयोरागमनंविदन्तो वटवोविद्यार्थिनः विज्ञापयमा- भुरौहालकि श्वेतकेतुं तपितरं कहोळपलीच । उद्दालकश्च साश्रुभ्यां लोच- नाभ्यामनींवोपीमिताभ्यामिव एतौ चिरेण पपौ। श्वेतकेतुरपि समालिंग्य कहोइं इयतः कालम्य कौशलं सर्वविषयेव पृच्छत् । आन्तकाश्रमस्था- म्सपि संभृय नवाभ्युत्थितमिव चकोरपरिषत्समाराधनचुचुं पीयूषकिरणं अनभ्रामिव वृष्टिं राहग्रमनविमुक्तमिव रविमण्डलं अरण्यादुपावृत्तमिव रघु- नन्दनं मावित्रीसमुज्जीवितमिव सत्यवन्तं तमक्षिभ्यामापीयाति जहषुः । लावपि क्वचिजरतीभिम्सनीराजनमभिपूजितौ अपरत्र कुशलप्रश्न समुद्यतपीवरबाहुभिः प्रवृद्धैः उच्यमानाशिषौ उन्नमितकन्धरैर्वामनैश्चान्ते- वासिभिरविमुक्तपाचौं सन्तोषभरेण क्षीरोदमिवावनितलं प्रापयन्तौ साधु- वादप्रानुण मुधापूरमिवाहावयन्तौ अतिचिरान्तहितदर्शनेन सारस्वती रीतिमिव सन्दर्शयन्तौ आलापमाधुर्येण आनन्दोदधिमिवाविभावयन्तौ आ- कलितफलतया भगीरथप्रभावमिव प्रस्फोरयन्तौ पराजितवंदितथा नारसिम- मिव विक्रमं व्याख्यान्तौ निममोद्धरणलीलया बाराहीमिब पद्धतिमनुबोध- यन्तौ आश्रममाजग्मतः ॥ अष्टावक्रीयम् । .. तदाश्रमपदञ्च पलितशिरसां परिमण्डलेन श्वेतमयमिव पल्लवमय- मिव पिसिषासमागतैनिकरैः समुद्रमयमिवानन्दाश्रपरैः सितकिरण ममिव प्रहसनप्रभावितानैः ज्ञानमयमिव वाङ्मयविशेषप्रवचनैः धर्ममय- मिव तात्कालिकाभिवादनादिभिस्समयाचारैः शब्दमयमिव स्वागतवचनैः भावुकमयमिव आशीर्वचननिकरैः प्रमोदमयमिव प्रहृष्टजनताभिः प्रकाश-' ते म्म || इत्थमाश्रममुपागतं सपुत्रश्च कहोडं दूरादेवावसथादवलोक्य जातहर्षापि चिरविरहज तनिमानमंगकरभिदधती एकवेणीभूतकैश्या झ- टिति समुद्गताश्रुप्रसरा असंस्कृतौष्ठपुटा परिधूसरवसना पाण्डिमपर्या- तभूषणा मूर्तिमांव पातिव्रत्यपरिपाटी सशरीरेव तपाविततिः सा- कृतिरिव साधुता सतनुरिवातनुधर्मानुष्ठितिः क्षामकपाला परिमितकथा कहोडपत्नी च अन्तरागतं अवदातावलोकनैः साधुसंभावयन्ती अनक्षरमा. वेदयन्ती आत्मनानुभूतानां वसन्ततीनां परिपाक, अहायापत्यमष्टावक्र द्वारागतमेव बलादाकृप्य मूर्ती समुपाघ्राय गण्डफलकेच चुंबन्ती बाहुभ्यां गाढं परिप्वजमाना "त्वया खलु पुत्रवती" इति साधुवादान् वदन्ती चि- रमविहायापत्यमम्थात् ॥ अन्तःप्रविष्टश्च कहोडं अनभ्यस्तविलासेन के. वलं साश्रुणा लोचनेनात्मदैन्याविर्भावसूचकेनानतीव सा प्राप्तबाधम्य भर्तु- वीक्षणेन दुःख्यन्ती जितकाशिपुत्रसमागमेन तुप्यन्ती वसन्तोदयमाधवील. तेव शोच्या प्रियदर्शनाञ्च पर्यायण दशामश्नुवाना आसीत् ॥ इत्थं समा- गतानां तेषां प्रवृद्ध हर्षप्राम्भारे कहाडोपि तत्कालोचितान् सल्लापान परि- समाप्य अपत्यमष्टावक्रमाय इत्थमुक्तवान् || "भवता गर्भगतन शिक्षितः कोपितश्चाहमशपमंगानामष्टधावक्रिमाणं । संप्रति तु अमुप्यां समंगायाँ नाहि । वपुषः कौटिल्यं वीचीकोटिल्येनापयाम्यति । मा चिरय । बंदि- विजयनव वपुम्सौभाग्यनापि विराजिप्यते इति ।। नदन यथापितृनियोगमाचचार स्नानमष्टावक्र: । स्नातोत्थितश्च पूर्ण- चन्द्र इव विधूतवक्रिमा विरराज ॥ ममंगाचात्मनः अन्वर्थतामवाप्य परमां- प्रहृष्टतामवबाधयितुकामवापांगतिं ससंभ्रममगात् ॥ अष्टावक्रीयम् एवमेते मिळित्वा विहाय विषादं प्रहाय पाण्डित्यदौर्गत्यं अवाप्या- तुला समृद्धि अनुभूयाश्रमदुर्लभानि मुखानि अनवरताध्यापनावरदीक्षाः औपनिषदार्थविश्राणनविख्याताः समंगातीरालंकाराः समाः परस्सहम यापयन्तोऽशिक्षयन् लौकिकी वैदिकीच वृत्ति मवनौ ।। शुद्धाशुद्ध नाचका । पृष्टं पङ्गिः अशुद्धानि. सवितः राजविजयस्य भारतैः ws २ तरु, ० ६ हायन्याकन्यया विमाग खिद्यति शुद्धानि. सेवितः राजमथनस्य भरितैस्तटागैरुपशोभितः ताभिश्च हायन्यानुजया विभाग विद्यते णामन अमुंबलुमदा सनिकाल उपानहीं वाचायः मुकमपिर ७ १० णामन २२ < २ द सदा काले उपानहीं श्वचायः मुरंप तजनः पालन्न विधिप 17 नजःपुनः ६ पालयन्न विधियथानियांगञ्चम दिक्ष विधिः इत्यमेवदेवमयाद सम विधिः 42 १७ मुमत यदण मुसुमङ्ग पिण्डारकानि 11451 यण ममर पिण्डकान मिश्च ५ चन्य (२) ge पतिः २ १९ ४ १३ १२ २० अशुद्धानि. चार्याणी चार्याणी समीधः गन्तुं कौशिकी ललालाटिक मंमिळन्ती कल्याणी जाया कल्याणी विस्थाना खिद्यन्ती कठोग जनानि वतिनी बधीर सर्वया मुच्छित स्वम्य ३ शुद्धानि. चार्यानी चार्यानी समिधः गमयितुं कैशिकी लालाटिक संमिळन्ती सत्यवती जायां कल्याणिनी क्षिस्थेना खिद्यमाना कठोरग जनानिच वर्तिनी वधीर सर्वधा मुश्चित म्वाम्य पन्था मितं रिणस्तु च्छेत क उद्यमःसाधु तरन्तीति पन्थाः जितं ६ रिणः श्वेत कमुद्यमंसाधु तरन्ति १० १३ पृष्ट पाकः ९ अशुद्धानि. भाघ द्धिवग क्रिमिमो शुद्धानि. भाव द्विमुपग क्रिमो ४. ७ सीन्दर्य सौंदर्य 10

"https://sa.wikisource.org/w/index.php?title=अष्टावक्रीयम्&oldid=201442" इत्यस्माद् प्रतिप्राप्तम्