अलङ्कारमणिहारः (भागः ४)/संसृष्ट्यलङ्कारः (१२०)

विकिस्रोतः तः
               




   

अथ संसृष्टिसरः (१२०)


अलंकृतीनां सर्वासां यथासंभवमेळने ।
लौकिकीनामिवैतासां चारुताऽतिशयेक्षणात् ॥
नरसिंहप्रक्रियया भात्यलंकारता पृथक् ।
अतस्तन्निर्णयं प्राचां मतेनात्राभिदध्महे ॥

 ननूक्तानामलंकाराणामनेकेषामेकत्रावस्थाने किं तत्तदलंकारतैव ? उताहो नरसिंहन्यायेन समवायकृतमलंकारत्वम् ? इति


चेत् अत्र केचित्-- नालंकारान्तरं युक्तमभ्युपगन्तुं, प्रातिस्विकतत्तदलंकारतातिरेकेण संज्ञान्तरस्य विच्छित्तिविशेषस्य चाभावादित्याहुः । अन्ये तु-- नरसिंहन्यायेनालंकारान्तरमेव । न च संज्ञान्तरविच्छित्तिविशेषयोरभावः, असिद्धेः । संसृष्टिसंकरसंज्ञयोर्लौकिकालंकाराणां कनकमुक्ताप्रवाळहरिनीलमरकतादीनामन्योन्यविलक्षणशोभाधायकानां मेळनकृतशोभातिशयवदिहापि मेळने विच्छित्तिविशेषसद्भावस्य च सहृदयहृदयैकसाक्षिकत्वात् । अतो नरसिंहाकारेण मेळनमलंकारान्तरमेवेति । तदेतन्मतमवलम्ब्योक्तं ‘भात्यलंकारता पृथक्’ इति ॥

तिलतण्डुलसंसर्गरीत्या यत्रेतरेतरम् ।
संसृज्येरन्नलंकारास्सा संसृष्टिरितीर्यते ॥

 तिलतण्डुलन्यायेन स्फुटावगम्यभेदालंकारमेळने संसृष्टिरित्यर्थः ॥

शब्दालंकारयोरर्थालंकृत्योश्च परस्परम् ।
उभयोरपि संसृष्टिरिति सा त्रिविधा मता ॥

 तत्राद्या यथा--

 कलिकलुषशबलितमतिक्षितिपतिसेवातिवाहितायुरहम् । अधुना तव मधुनाशन विधुनानि क्लमभरं चरितमधुना ॥ २१३२ ॥

 अत्र शब्दालंकारयोर्वक्ष्यमाणयोरनुप्रासयमकयोः पूर्वोत्तरार्धगतयोरन्योन्यनिरपेक्षयोस्संसृष्टिः ॥

 द्वितीया यथा--

वृषभूमिभृद्वतंसेन्दीवरमिन्दीवराप्तजैत्रमुखम् ।
श्रीवासनामधेयं तज्जगतां भागधेयमव्यान्नः ॥


 अत्र परंपरितरूपकोपमाकैतवापह्नुतीनामितरेतरनिरपेक्षाणामर्थालंकाराणां संसृष्टिः ॥

 तृतीया यथा--

 पन्नगनगपावनवनराजीराजी तमालसालश्रीः । पापातुरमार्तं मां पापातु रमात्तमानसस्स पुमान् ॥

 पन्नगनगस्य पावनानि यानि वनानि तेषां राज्यां श्रेण्यां राजत इति तथोक्तः । तमालसालस्य श्रीरिव श्रीः यस्य स तथोक्तः । रमया श्रिया आत्तं वशीकृतं मानसं यस्य स तथोक्तः स पुमान् परमपुरुषः पापैः आतुरं मां पापातु भृशं पातु । यङ्लुक् । अत्र छेकानुप्रासवृत्त्यनुप्रासयमकानां शब्दालंकाराणां उपमापर्यायोक्तयोरर्थालंकारयोश्च संसृष्टिः ॥

 यथावा--

 शरणं तमेव रमया भजामहे हेमजाभयाऽऽश्लिष्टम् । त्वां विपदि महत्यामपि वदेम वा वामदेव शरणमिति ॥ २१३५ ॥

 हेमजा स्वर्णजन्या आभा प्रभा यस्यास्तथोक्तया हिरण्यवर्णयेत्यर्थः । रमया आश्लिष्टं तमेव श्रीमन्तं नारायणमेव शरणं भजामहे प्रपद्यामहे । हे वामदेव विरूपाक्ष! त्वां महत्यां विपद्यपि शरणमिति वदेम वा । न वदेमैवेत्यर्थः । शरणमित्युक्तेरपि संभावना न कार्या । किमुत शरणवरणकथेति भावः ‘महत्यापदि संप्राप्ते स्मर्तव्यो भगवान् हरिः' इत्युक्तरीत्या तं श्रियःपतिमेव भजामो न तु भवन्तंप्रति रक्षेति वचनमपि वा वदामः । ‘नाहमुत्सृज्य गोविन्दमन्यमाराधयामि भोः' इत्यम्बरीषव्रतनिष्णाता वयमिति भावः । रमयाऽऽश्लिष्टमित्यनेन भग

वतस्सरसत्वं वामदेवेत्यनेन तद्व्यतिरेकि वक्रत्वं च सूच्यते । अत्र पूर्वार्धोत्तरार्धयोः अक्षरपञ्चकानुलोम्यप्रातिलोम्यलक्षणशब्दालङ्कारौ परिसङ्ख्यया अर्थालङ्कारेण संसृष्टौ ॥

इत्यलङ्कारमणिहारे संसृष्टिसरो विंशत्युत्तरशततमः.