रामायणम्/अयोध्याकाण्डम्/सर्गः ५५

विकिस्रोतः तः
← सर्गः ५४ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ५६ →
पञ्चपञ्चाशः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्


</poem>


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥२-५५॥

उषित्वा रजनीम् तत्र राजपुत्रावरिम्दमौ ।
महर्षिमभिवाद्याथ जग्मतुस्तम् गिरिम् प्रति ॥२-५५-१॥

तेषाम् चैव स्वस्त्ययनम् महर्षिः स चकार ह ।
प्रस्थिताम्श्चैव तान् प्रेक्ष्यपिता पुत्रानिवान्वगात् ॥२-५५-२॥

ततः प्रचक्रमे वक्तुम् वचनम् स महामुनिः ।
भर्द्वाजो महातेजा रामम् सत्यपराक्रमम् ॥२-५५-३॥

गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ ।
कालिन्दीमनुगच्छेताम् नदीम् पश्चान्मुखाश्रिताम् ॥२-५५-४॥

अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् (प्रतिस्रोतःसमागताम् - पा.भे.) ।
तस्यास्तीर्थम् प्रचरितम् पुराणम् प्रेक्ष्य राघवौ ॥२-५५-५॥
तत्र यूयम् प्लवम् कृत्वा तरतांशुमतीं नदीम् ।

ततो न्यग्रोधमासाद्य महान्तम् हरितच्छदम् ॥२-५५-६॥
विवृद्धम् बहुभिर्वऋक्षैह् श्यामम् सिद्धोपसेवितम् ।
तस्मै सीताञ्जलिम् कृत्वा प्रयुञ्जीताशिषः शिवाः ॥२-५५-७॥

समासाद्य तु तम् वृक्षम् वसेद्वातिक्रमेत वा ।
क्रोशमात्रम् ततो गत्वा नीलम् द्रक्ष्यथ काननम् ॥२-५५-८॥
पलाशबदरीमिश्रम् रम्यम् वम्शैश्च यामुनैः ।

स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ॥२-५५-९॥
रम्ये मार्दवयुक्तश्च वनदावैर्विपर्जितः ।

इति पन्थानमावेद्य महर्षः स न्यवर्तत ॥२-५५-१०॥
अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः ।

उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ॥२-५५-११॥
कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते ।

इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ॥२-५५-१२॥
सीतामेवाग्रतः कृत्वा काLइन्दीम् जग्मतुर्नदीम् ।

अथा साद्य तु काLइन्दीम् शीघ्रस्रोतोवहाम् नदीम् ॥२-५५-१३॥
तौ काष्ठसम्घातमथो चक्रतुस्तु महाप्लवम् ॥२-५५-१४॥
शुष्कैर्वम्शैः समास्तीर्णमुLईरैश्च समावृतम् ।

ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् ॥२-५५-१५॥
चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् ।

तत्र श्रियमिवाचिन्त्याम् रामो दाशरथिः प्रियाम् ॥२-५५-१६॥
ईष्त्सन्कह्हनाबान् तानग्तारिओअतत् प्लवम् ।

पार्श्वे च तत्र वैदेह्या वसने चूष्णानि च ॥२-५५-१७॥
प्लवे कठिनकाजम् च रामश्चक्रे सहायुधैः ।

आरोप्य प्रथमम् सीताम् सम्घाटम् प्रतिगृह्य तौ ॥२-५५-१८॥
ततः प्रतेरतुर्य त्तौ वीरौ दशरथात्मजौ ।

काLइन्दीमध्यमायाता सीता त्वेनामवन्दत ॥२-५५-१९॥
स्वस्ति देवि तरामि त्वाम् पार्येन्मे पतिर्वतम् ।
यक्ष्ये त्वाम् गोनहस्रेण सुराघटशतेन च ॥२-५५-२०॥
स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ।

काLइन्दीमथ सीता तु याचमाना कृताञ्जलिः ॥२-५५-२१॥
तीरमेवाभिसम्प्राप्ता दक्षिणम् वरवर्णिनी ।

ततः प्लवेनाम्शुमतीम् शीघ्रगामूर्मिमालिनीम् ॥२-५५-२२॥
तीरजैर्बहुभिर्वृक्षैः सम्तेरुर्यमुनाम् नदीम् ।

ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ॥२-५५-२३॥
श्यामम् न्यग्रोधमासेदुः शीतलम् हरितच्छदम् ।

न्य्ग्रोधम् तमुपागम्य वैदेहि वाक्यमब्रवीत् ॥२-५५-२४॥
नमस्तेऽन्तु महावृक्ष पारयेन्मे पतिर्वतम् ।
कौसल्याम् चैव पश्येयम् सुमित्राम् च यशस्विनीम् ॥२-५५-२५॥
इति सीताञ्जलिम् कृत्वा पर्यगच्छद्वनस्पतिम् ।

अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् ॥२-५५-२६॥
दयिताम् च विधेयम् च रामो लक्ष्मणमब्रवीत् ।

सीतामादाय गच्छ त्वमग्रतो भरतानुज ॥२-५५-२७॥
पृष्ठतोऽहम् गमिष्यामि सायुधो द्विपदाम् वर ।

यद्यत्फलम् प्रार्थयते पुष्पम् वा जनकात्मजा ॥२-५५-२८॥
तत्तत्प्रदद्या वैदेह्या यत्रास्य रमते मनः ।

गच्चतोस्तु तयोर्मध्ये बभूव जनकात्मजा ॥२-५५-२९॥
मातङ्गयोर्मद्यगता शुभा नागवधूरिव ।

एकैकम् पादपम् गुल्मम् लताम् वा पुष्पशालिनीम् ॥२-५५-३०॥
अदृष्टपूर्वाम् पश्यन्ती रामम् पप्रच्छ साऽबला ।

रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान् ॥२-५५-३१॥
सीतावचनसम्रब्द अनयामास लक्स्मणः ।

विचित्रवालुकजलाम् हससारसनादिताम् ॥२-५५-३२॥
रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् ।

क्रोशमात्रम् ततो गत्वा भ्रातरौ रामलक्ष्मनौ ॥२-५५-३३॥
बहून्मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने ।

विहृत्य ते बर्हिणपूगनादिते ।
शुभे वने वानरवारणायुते ।
समम् नदीवप्रमुपेत्य सम्मतम् ।
निवासमाजग्मु रदीनदर्शनाः ॥२-५५-३४॥

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥२-५५॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।