रामायणम्/अयोध्याकाण्डम्/सर्गः ८४

विकिस्रोतः तः
← सर्गः ८३ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ८५ →
चतुरशीतितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुरशीतितमः सर्गः ॥२-८४॥

ततः निविष्टाम् ध्वजिनीम् गन्गाम् अन्वाश्रिताम् नदीम् ।
निषाद राजो दृष्ट्वा एव ज्ञातीन् सम्त्वरितः अब्रवीत् ॥२-८४-१॥

महती इयम् अतः सेना सागर आभा प्रदृश्यते ।
न अस्य अन्तम् अवगच्चामि मनसा अपि विचिन्तयन् ॥२-८४-२॥

यथा तु खलु दुर्भद्धिर्भरतः स्वयमागतः ।
स एष हि महा कायः कोविदार ध्वजो रथे ॥२-८४-३॥

बन्धयिष्यति वा दाशान् अथ वा अस्मान् वधिष्यति ।
अथ दाशरथिम् रामम् पित्रा राज्यात् विवासितम् ॥२-८४-४॥
सम्पन्नाम् श्रियमन्विच्चम्स्तस्य राज्ञः सुदुर्लभाम् ।
भरतः कैकेयी पुत्रः हन्तुम् समधिगच्चति ॥२-८४-५॥

भर्ता चैव सखा चैव रामः दाशरथिर् मम ।
तस्य अर्थ कामाः सम्नद्धा गन्गा अनूपे अत्र तिष्ठत ॥२-८४-६॥

तिष्ठन्तु सर्व दाशाः च गन्गाम् अन्वाश्रिता नदीम् ।
बल युक्ता नदी रक्षा माम्स मूल फल अशनाः ॥२-८४-७॥

नावाम् शतानाम् पन्चानाम् कैवर्तानाम् शतम् शतम् ।
सम्नद्धानाम् तथा यूनाम् तिष्ठन्तु अत्यभ्यचोदयत् ॥२-८४-८॥

यदा तुष्टः तु भरतः रामस्य इह भविष्यति ।
सा इयम् स्वस्तिमयी सेना गन्गाम् अद्य तरिष्यति ॥२-८४-९॥

इति उक्त्वा उपायनम् गृह्य मत्स्य माम्स मधूनि च ।
अभिचक्राम भरतम् निषाद अधिपतिर् गुहः ॥२-८४-१०॥

तम् आयान्तम् तु सम्प्रेक्ष्य सूत पुत्रः प्रतापवान् ।
भरताय आचचक्षे अथ विनयज्ञो विनीतवत् ॥२-८४-११॥

एष ज्ञाति सहस्रेण स्थपतिः परिवारितः ।
कुशलो दण्डक अरण्ये वृद्धो भ्रातुः च ते सखा ॥२-८४-१२॥

तस्मात् पश्यतु काकुत्स्थ त्वाम् निषाद अधिपो गुहः ।
असम्शयम् विजानीते यत्र तौ राम लक्ष्मणौ ॥२-८४-१३॥

एतत् तु वचनम् श्रुत्वा सुमन्त्रात् भरतः शुभम् ।
उवाच वचनम् शीघ्रम् गुहः पश्यतु माम् इति ॥२-८४-१४॥

लब्ध्वा अभ्यनुज्ञाम् सम्हृष्टः ज्ञातिभिः परिवारितः ।
आगम्य भरतम् प्रह्वो गुहो वचनम् अब्रवीइत् ॥२-८४-१५॥

निष्कुटः चैव देशो अयम् वन्चिताः च अपि ते वयम् ।
निवेदयामः ते सर्वे स्वके दाश कुले वस ॥२-८४-१६॥

अस्ति मूलम् फलम् चैव निषादैः समुपाहृतम् ।
आर्द्रम् च माम्सम् शुष्कम् च वन्यम् च उच्च अवचम् महत् ॥२-८४-१७॥

आशम्से स्वाशिता सेना वत्स्यति इमाम् विभावरीम् ।
अर्चितः विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥२-८४-१८॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुरशीतितमः सर्गः ॥२-८४॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।