अनुत्तराष्टिका

विकिस्रोतः तः
अनुत्तराष्टिका
अभिनवगुप्तः

संक्रामोऽत्र न भावना न च कथायुक्तिर्न चर्चा न च
ध्यानं वा न च धारणा न च जपाभ्यासप्रयासो न च ।
तत्किं नाम सुनिश्चितं वद परं सत्यं च तच्छ्रूयतां
न त्यागी न परिग्रही भज सुखं सर्वं यथावस्थितः ॥ १ ॥

संसारोऽस्ति न तत्त्वतस्तनुभृतां बन्धस्य वार्तैव का
बन्धो यस्य न जातु तस्य वितथा मुक्तस्य मुक्तिक्रिया ।
मिथ्यामोहकृदेष रज्जुभुजगच्छायापिशाचभ्रमो मा किंचित्त्यज
मा गृहाण विहर [१] स्वस्थो यथावस्थितः ॥ २ ॥

पूजपूजकपूज्यभेदसरणिः केयं कथानुत्तरे संक्रामः
किल कस्य केन विदधे को वा प्रवेशक्रमः ।
मायेयं न चिदद्वयात्परतया भिन्नाप्यहो वर्तते सर्वं
स्वानुभवस्वभावविमलं चिन्तां वृथा मा कृथाः ॥ ३ ॥

आनन्दोऽत्र न वित्तमध्यमदवन्नैवाङ्गनासङ्गवत्
दीपार्केन्दुकृतप्रभाप्रकरवन्नैव प्रकाशोदयः ।
हर्षः संभृतभेदमुक्तिसुखभूर्भारावतारोपमः
सर्वाद्वैतपदस्य विस्मृतनिधेः प्राप्तिः प्रकाशोदयः ॥ ४ ॥

रागद्वेषसुखासुखोदयलयाहङ्कारदैन्यादयो ये भावाः
प्रविभान्ति विश्ववपुषो भिन्नस्वभावा न ते ।
व्यक्तिं पश्यसि यस्य यस्य सहसा तत्तत्तदेकात्मतासंविद्रूपम्
अवेक्ष्य किं न रमसे तद्भावनानिर्भरः ॥ ५ ॥

पूर्वाभावभवक्रिया हि सहसा भावाः सदाऽस्मिन् भवे
मध्याकारविकारसंकरवतां तेषां कुतः सत्यता ।
निःसत्ये चपले प्रपञ्चनिचये स्वप्नभ्रमे पेशले
शङ्कातङ्ककलङ्कयुक्तिकलनातीतः प्रबुद्धो भव ॥ ६ ॥

भावानां न समुद्भवोऽस्ति सहजस्त्वद्भाविता भान्त्यमी
निःसत्या अपि सत्यतामनुभवभ्रान्त्या भजन्ति क्षणम् ।
त्वत्सङ्कल्पज एष विश्वमहिमा नास्त्यस्य जन्मान्यतः
तस्मात्त्वं विभवेन भासि भुवनेष्वेकोप्यनेकात्मकः ॥ ७ ॥

यत्सत्यं यदसत्यमल्पबहुलं नित्यं न नित्यं च यत्
यन्मायामलिनं यदात्मविमलं चिद्दर्पणे राजते ।
तत्सर्वं स्वविमर्शसंविदुदयाद्रूपप्रकाशात्मकं ज्ञात्वा
स्वानुभवाधिरूढमहिमा विश्वेश्वरत्वं भज ॥ ८ ॥


॥ इति श्रीमदाचार्याभिनवगुप्तपादैर्विरचितानुत्तराष्टिका समाप्ता ॥


___________________________

[१] वर् विलस




____________


गन्धर्व-नगरम् । द्सो सन्स्क्रितर्छिवे





"https://sa.wikisource.org/w/index.php?title=अनुत्तराष्टिका&oldid=330596" इत्यस्माद् प्रतिप्राप्तम्