अनुक्रमणिकासम्भाषणम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः

@Shubha: @Sayant Mahato: @Surekha Kamath:
शुभासायन्तसुरेखामहोदयाः,
मेघदूतस्य इयं वल्लभदेवटीका । एषा अपि प्रसिद्धा वर्तते । अस्मिन् मुद्रणे आङ्ग्लटिप्पणीभागः अपि भूयान् वर्तते । तत्र अहं वल्लभदेवटीका यत्र अस्ति तेषां अष्टपञ्चाशतः पुटानां पुटविन्यासं कृतवान्, पाठशुद्धिं च कुर्वन् अस्मि । पाठे बहु अस्फुटता वर्तते । तज्जानता अपि मया इदं कार्यं स्वीकृतम्, यावत् कृतं सम्यगेव कृतवान् अस्मि । अपि च references सर्वं पुटतले स्थापितवान् यतो हि तद् transcluded पृष्ठे न दृश्येत इति धिया । ref मध्ये अपि भूयान् भागः आङ्ग्लेन एव अस्ति । यच्च अनपेक्षितम् इत्यहं भावयामि । यदि कोपि द्वितीयपठनं कुर्यात् सः ref स्तापयितुम् अर्हत्येव । तस्य प्रथमपठनमपि मया न कृतम् । कालिदासकृतिासस्य समाप्तेः प्राक् अष्टपञ्चाशतः पुटानां प्रथमपठनं समापयितुं प्रयते । अन्यत् कार्यं यदि आवश्यकं तर्हि अन्यैः कारयितुं शक्यते । परन्तु पाठ्यं बहु अस्फुटम् अस्ति इत्येतत् स्मर्यताम् । वल्लभदेवव्याख्योपेतस्य एतस्य ग्रन्थस्य transcluded पुटमपि मया प्रकाशितम् । धन्यवादाः ।Soorya Hebbar (चर्चा) १६:३१, १२ जुलै २०२० (UTC)[उत्तर दें]