अथर्ववेदः/काण्डं १९/सूक्त ५४

विकिस्रोतः तः


कालादापः समभवन् कालाद्ब्रह्म तपो दिशः ।
कालेनोदेति सूर्यः काले नि विशते पुनः ॥१॥ (१९.५४.१ )

कालेन वातः पवते कालेन पृथिवी मही ।
(१९.५४.२ ) द्यौर्मही काल आहिता ॥२॥ (१९.५४.२ )

कालो ह भूतं भव्यं च पुत्रो अजनयत्पुरा ।
कालादृचः समभवन् यजुः कालादजायत ॥३॥ (१९.५४.३ )

कालो यज्ञं समैरयद्देवेभ्यो भागमक्षितम् ।
काले गन्धर्वाप्सरसः काले लोकाः प्रतिष्ठिताः ॥४॥ (१९.५४.४ )

कालेऽयमङ्गिरा देवोऽथर्वा चाधि तिष्ठतः ।
इमं च लोकं परमं च लोकं पुण्यांश्च लोकान् विधृतीश्च पुण्याः ।
सर्वांल्लोकान् अभिजित्य ब्रह्मणा कालः स ईयते परमो नु देवः ॥५॥ (१९.५४.५ )