पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
तन्त्रवर्तिके


पि तावलिङादिः स्यात् तथापि सुतरामर्थवादतया गृशीयात्।
किमुत वर्तमानापदेशो यो विधिसिद्धार्थमेव। प्रकरणाच या
गोपकारे प्रयोजने लभ्यमाने किमित्यवाचकात्फलं कल्पयिष्या
मः। प्रकरणं वाक्येन बाध्यत इति चेन्न। अविरोधात् । यदि -
कांशग्राद्दित्वेन वाकयप्रकरणे सन्निपतेतां तथा सति बाधः स्या
त् । इह तु प्रकरणमोदुम्वरताविधिं गृक्षाति सोप्यूगुदुम्बर इं
त्यादिल्लुभ्यां प्ररोचनां तत्र तद्विशिष्टंढम्बरत्वग्राहिणः प्रकरणस्य
को विरोधः। तस्मात्फलविधिसामथ्र्याभावात्प्रकरणाबाधेन नि
वेशसम्भवो नातिक्रमितव्यः । प्ररोचनापि च वाक्यशेषादपपद्य
मानार्थापत्त्या विध्युद्देशादेव कल्पिता भविष्यति अन्यत्र विधिर
पि हि तावत्तां कल्पयेत्। इच तु स स्वयमेव दयितः किं प्ररोच
नया करिष्यतीति । न च स्तुत्यपयक्तस्य पनः फलेपि प्रतिष्ठादा
विव व्यापारो युज्यते। रात्रिस्त्राणां ह्यनन्यपरवाङ्गव्यपि कल्प
नाश्रीयते। अत्र तु प्रकरणादस्ति प्रयोजनसिद्भिरियुक्तम्। जा
तिविशेषस्य च योग्यतयैव काष्ठाङ्गत्वं प्रसिद्धं न फलार्थता। यूप
शब्दो ऽपि च कर्माविष्टकाष्ठवचन इत्यपनीतमात्रमेव गृङ्गाति ।
अतश्व प्रसिद्धे पारार्थेऽर्थवादता। यत्तु यूपे निराकाङ्गो जाति
प्रतीति शरवद्दाधो भविष्यति। न चाबाधप्रकारो ऽस्ति। कास्यप
क्षेऽपि तद्भ्युपगमात्। एतावांस्तु विशेषः। तव पुरुषार्थत्वाङ्गिन्न
विषण संत कथं चितप्रसङ्गलभ्यसमानाश्रयत्न मम नभयोः
क्रत्वर्थत्वात्समानविषयेणेति। न चात्र जाते फलायविधीयमाना
यां दक्ष इव क्षेोम श्राश्रयो मनसि विपरिवर्त्तते। यो चि पश्यागः
प्रकृतः स तावयोग्यः परनियोजनं च यूपद्यारेण योस्यं तदपि