पृष्ठम्:तन्त्रवार्तिकम्.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१
प्रथमाध्यायस्य द्वितीय: पाद ।



मित्तम्। सत्यपि च स्त्र्यपराधे यदि मातुरेव क्षेत्रिणो वा पुत्र
स्यात्ततस्तयोः प्रसिद्धजातित्वात्रैव टज्ञनता भवेत् । तयोरप्ये
वमेवं तत्पूर्वजयोरित्यनादिन्यायेन जातिरवधार्येतैव । यतस्तु
माता भस्त्रा पितुः पुत्र इति झतृणां दर्शनम्। जनयितुमुख ना
नाजातित्वोपपत्तिस्तेन वर्णसङ्करः । वद ऽपि चाप्रमत्ता रक्षत
तन्तमेनमिति जातिविच्छेटदर्शनं स्त्र्यपराधकतपत्रनिमित्तम
वोपपद्यते । अन्यथा ह्यपरिरक्षमाणे ऽपि नैव खजातितन्तुवि
च्छेदो भवेत् । तेनास्ति प्रशांसावकाश इति । निरुढब्राह्मण्य
प्रवरसङ्कीर्त्तनात्तत्प्रभवो ऽयमिति ज्ञानाद्राह्मणः कृतेो भवती ति स्तति ॥
यत्तदानीमेवोत्पद्यते तदाकालिकम्। तच सर्वलोकस्याभि
मतं न यचिरभावि । तस्मात्प्रवग्र्घकाले दिच्चतीकाशकरणं
प्रावंशस्य प्रशस्यते। तद्धिं सद्य फलं धूमकेशाननुभवात्। इतरतु
कर्मजन्यं सत्कदा चिङ्गविष्यति । कस्तद्वेद शास्त्रमात्रगम्यं हि
तदिदं तु सर्वप्रत्यक्षम् । तदपेक्षया च ज्ञायमाने ऽप्यज्ञायमान
वचनमितरप्रशंसार्थम्। पाठान्तरमाकालिकडाद्यन्तवचन इति ।
श्रवकालिकमिति वा पाठः काल इति लीक विपकर्ष उच्यते ।
तत्र भवं कालाष्ट्रनिति ठनि कालिक न कालिकमकालिकम्॥

विदद्याप्रशंसा ।। १५ ।।

अध्ययनविधिशेषत्वादफलविधिः सन् यथा विज्ञातमुखशो
भा वाजिमत्त्वानुवादो (१) विज्ञायते न चैक एव प्रकारो मुख
शोभायाः संस्थानं रमणीयता लावण्यं चेति।स्त्रीविषयं हीनत्।


(१) वाजिजन्मानुवाद् इतिपाठो. 'ग' पुस्तके ।