पृष्ठम्:तन्त्रवार्तिकम्.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
तन्त्रवार्तिके ।
गुणवादस्तु ।। १० ।।


यत्र तावद्विधिस्तयोरेकविषयता तत्रोपपद्यतां नाम सं
बन्धे विषयनानात्वे त् कथमिति । गणादित्याह । यक्रियाया
संबन्धिनि स्तोतव्ये तत्संबन्ध्यन्तरं स्वयते अथ वा यद्विकारे
प्रकृतिसंबन्धिनि विधानाथं स्तोतव्ये तत्संबन्ध्यन्तरं प्रकृतिः
रुवयते तत्र तद्दारेणापि लोके वेदे च स्तुतिसिद्धेः प्रकारान्त
रता । तस्माददोषः । एतस्यास्त स्ततेरर्थमपरिष्टादचयति । शा
न्ताभिरङ्गिः सम्बद्धेो विकारः शान्तिहेतुर्भवन्यजमानस्य कष्टं
शमयतीति । गुणावादसूत्रेण शुद्धेनैव तावद्रोदनाद्युदाहरणत्रय
परिहारः। शेषसूत्राण्यप्येतदुक्तोपपादनार्थतया सम्भन्त्स्यन्ते।
तत्रोदाहृतानां गैौएतानिमित्तं किं चिदिचैव वच्यते परं तु
तत्सिद्विसूत्रे । सोरोदीदिति साकाङ्गत्वेनैकवाक्यताविधिस्तुत्यो
प्रत्यवयवं कथ्यते । स इति प्रकृतापेक्षः। कुतः। तत्प्रत्ययात्। तद्वि
प्रकृतं प्रतीयते । अथ वा तच्छब्दस्य प्रकृतग्राहित्वं प्रसिद्भम्। स्
इत्यत तच्छब्दप्रत्ययान् स एवार्थः । एवं तस्य यदश्र तद्रजतमिति
सम्बन्धः । सर्वीचेयमुपरितनस्य निन्दाग्रन्थस्योपपत्तिरिति
तदनन्तरं तदभिधानमुपपद्यते । कोऽसैौ ग्रन्यस्तं दर्शयति ।
यो बर्चिषि रजतं दद्यात्पुराऽस्य संवत्सराहुद्दे रोदनं भवेदिति।
केन हेतुना तदेवं भवतीति तदुपपाद्यते कारणानुरुपत्वात्का
र्यस्य रोदनप्रभवरजतदानाद्रेोदनोत्पतिस्तस्मान्न देयमिति
सकलमदानस्योपपत्तिरिति। निन्दया तच्षत्वमर्थवत्। गुण
वाट्स्तु शब्दालम्बनं रुद्रशब्दोत्थापितविज्ञानवशेन रोदनसा
मान्यतो ऽदृष्टकल्पना । अश्रुणश्च शक्ख्याद्यदि नामैतत्कठिनं
भवेत्ततो रजतसदृशं भवेदित्युत्प्रेच्य तत्प्रभवनिन्दा। धनत्या