पृष्ठम्:तन्त्रवार्तिकम्.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७
प्रथमाध्यायस्य द्वितीय: पाद ।


त्रेण प्रतिपद्यन्ते । अपरे सार्थवादेन अपरे ऽल्पेनार्थवादेनापरे
महत्ता । सर्वेषां च चित्तं ग्रहीतव्यमित्येवमारम्भः । तत्र तु के
चिद्विधिप्रतिषेधाः श्रुतिमूलाः के चिदर्थस्तुखादिषु नोकमूना
स्तथार्थवादाः के चिट्टेटिका एव के चिकिका एव के चित्त स्व
यमेव काव्यन्यायन रराचताः । सर्वेच स्तुत्ययन प्रमाणम । ये
तुं वाक्यशेषत्वं न प्रतिपद्यन्ते ते ऽपि के चित्खयमेव यूयमाणमग
न्धमादनादिवर्णकप्रभुतयः प्रीतिं जनयन्ति । ये तु युद्धवर्णकास्ते
सर्वपां शूराणां भीरूणां चोत्साहकराः पार्थिवानामुपयुज्यन्ते ।
यत्र तु न किं चिदृष्टमुपलस्यते तत्र विशिष्टटेवतादिस्तुतिद्वार
मट्टटं कल्पनीयमित्येषा दिक् । विधुद्देशेनैकवाक्यत्वादिति । के
चिटाङ्गः ।किमथर्या स्तुतिरिति चेत् कथं रोचेत ततोऽनुष्टोयेते
त्येवं स्तुतिनिन्दाभ्यां प्रवृत्तिनिवृत्तिप्रतिपादनं निङादिभिश्चा
भिधानमतस्तुन्यार्थत्वम्। न चतुल्यार्थानां समुच्चयः। तत्र ये ता
वदर्थवादरहिता निडाट्यस्तद्रहितायार्थवाटास्तेषां यथाविषयं
व्यवस्थितं निवर्तकत्वं प्रवर्तकत्वमविरुङ्कम । यत्र न द्वयसंनिपा
तस्तत्रान्यतरण कृतार्थत्वाट्वश्यावद्देश्य ऽन्यतरस्मिन्भयसाम
नग्रहो युक्तः । त्यजेदक कुलस्यार्थइतिवद्विधिप्रत्ययः परित्य
ज्यते । केवलप्रकृतिप्रयोगाभावात तटनग्रहार्थप्ररोचनालब्ध
विधित्वानुवादेन प्रवर्तते । यथा सत्रादुदवसायपृष्ठशमनीयेन
यजेरनिति त्वाप्रत्यसिद्वप्रवृत्त्यनुवादकत्वं वच्यते । तस्माद्वा
यव्यश्वेतालम्भ इत्येतावन्मात्रं विवक्षितम् । स एव च विध्युद्देशः
फलादिसंबन्धोत्तरकालं रुद्धयतइत्यैतङ्गतिकाम इत्येवमन्ती
विद्यद्देश इत्यनेन कथ्यते । अन्यथा पुनरुद्देशग्रहणमनर्थक
मेव स्यात् । त्रोक्तेन तु विधिनैकवाक्यत्वं न संभवतीत्यतिक्रम्य