पृष्ठम्:तन्त्रवार्तिकम्.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५
प्रथमाध्यायस्य द्वितीय: पाद ।



नापि न कार्यान्तरोपयुक्तशाखार्थत्वेनावतिष्ठते । अन्यथानुप
त्या चेयं तेभ्यः कल्येत । सर्वप्रमाणप्रत्यस्तमये चान्यथानुपपत्ति
भर्भवति । प्रमाणाभावश्च यः सर्वप्रकारं प्रयतमानस्य स प्रमाणम ।
तद्यदि केन चिदुपदेशेन वातिदेशेन वा न लप्स्यामहे तो
दर्विचोमन्यायेन विधुद्देशस्यैव द्वे शक्ती कल्पयिष्यामः । अथ
तु केन चिद् दूरस्थेनापि सेत्स्यति ततस्तदनुमारस्तावत्कर्त्तव्य
इत्येवं साकाङ्को विधिरास्ते। तथा वायर्व क्षेपिष्ठा देवतेत्येव
माद्यपि खाध्यायाध्ययनविधिना पुरुषार्थतयोपनीतं यच्छकयते
तत्कुर्यादित्यपबन्धाच सहसैव तेनासंबद्धद्यमानमपरुषार्थत्वेन च
पर्ववदारादिष्वपर्यवस्यङ्गतान्चाख्यानवाक्यार्थे यावङ्गतम । त
त्रापि तु साकाङ्गमेवेति यस्तेन लच्यमाणः साधनानरुपसाध्या
त्पत्तिद्वारेण शिप्रदेवतासाध्यं कर्म क्षिप्रमेव फलं दास्यतीति
प्राशस्यरूपो ऽर्थः सोनन्तरप्रवृत्तविध्युद्देशाकाङ्कितत्वात्पुरुषार्थे
द्वारतां शक्रोति प्रतिपतुमिति परिगृह्यते । सोयं नष्टाश्चढग्ध
रथवत्संप्रयोगः । एवं च न प्ररोचनान्यकृता कमङ्गम् । न चार्थ
वाट्पदैः प्रयोजनान्तरं साधनीयमित्वान्नानसामथ्र्यादुभयो
र्नियमः । एतेन प्रतिषेधापेक्षितद्वेषसिद्धद्यर्थे निन्दापदसङ्गतिव्य
ख्याता । तत्रापि हि नद्वेषादृते विद्वान्निवर्तते । द्वेषस्याप्रशस्तप्र
त्ययाधीनोत्पत्तिः । न चाप्रशास्तज्ञानं नकारादिभिः पदः प्रशा
स्ताप्रशस्तानभिधानेन निषेधतत्फलेतिकत्र्तव्यतामात्रपर्यवसिते
शक्यमवलम्बितुमित्यनन्यप्रयोजननिन्दावाक्यगम्यमेव भवति ।
अतचैकवाक्यत्वसिद्विः । नित्यं च विधिप्रतिषेधयोः क्रमेण वा
क्यशेषाः स्तूतिनिन्दानिर्णयक्षेतवो भवन्ति । न हि स्ततिनिन्द
नाम व्यवस्थिते निन्दारुरूपासु स्तुतिषु स्तुतिरुपाखपि च नि