पृष्ठम्:तन्त्रवार्तिकम्.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९३
प्रथमाध्यायस्य द्वितीय: पाद ।


दद्यावत्प्राप्यन्ते । यानि तु तत्प्रकरणे पद्यन्ते तान्यपि तथैवाठा
रग्रहणादिक्रमेण स्वार्थावबोधनं यावङ्गतानि न साक्षात्क्रत्व
ऽङ्गं भवन्ति । कुतः । कथमित्यष्टपायापेक्षेण क्रतुना दृष्टार्थत्वा
दशरादिष्वनवसञ्जता तद्विद्दित्तं कर्ममात्रमेव हि प्रयोजनद्या
रणोपादीयते नान्यत् । अतः प्रधानवाक्यतुल्यान्यङ्गानि भव
न्ति । तद्दाक्यानि तु बाह्यतराण्यध्ययनादिवत् । एवं ओक्षणादि
वाक्यानां व्रीह्यादिसंस्कारमात्रफलावसितानां तन्दुन्नपिष्टपुरो
डाशाहावदानादिभिव्यवहिततरः प्रधानसंवन्धः । एवमेवानार
भ्याधीतारादुपकारकसामवायिकाङ्गवाक्यानि योजयितव्यानि ।
नमथैरेव संबद्धद्यते । यानि त्वाधानादिवाक्यानि तान्यपि फल
वक्रत्वङ्गाहवनीयादिसंस्कारप्रतिपादनावसायीनि दूरस्थनैव
फन्जेन निराकाङ्गीक्रियन्ते। एतेन क्रत्वर्थकर्तृप्रतिपादनद्वारेणी
पनिषदां नैराकाङच्यं व्याख्यातम् । मन्त्रनामधेययोस्तु खा
धिकारे योजना वच्यते । तेन सर्वेषां भावनान्तर्गतिरुपप
न्ना । यत्वर्थवादानां भावनांशत्रयानन्तःपातित्वादग्रहणमिति ।
तत्राभिधीयते । सत्यमतिरिक्त न गृह्ह्यते । अस्ति त्वन्तर्गतिः कथ
म्। इद्द हि लिङादियुक्तषु वाक्येषु द्वे भावने गम्येते । शब्दामि
मिकया तु यद्दीघ्यन्ते । सा होवं प्रवर्तते । खाध्यायाध्ययनवि
धिनेतरे सर्वे विधायकाः खाध्यायपदोपात्तश्चामा नियुज्यते
भावयेदिति । तत्र लिङादीनां प्रयोजककर्तृत्वं पुरुषः प्रयोज्य
तेन किमित्यपेक्षायां परुषप्रवर्तनमिति संबद्धद्यते । अथ त योग्य
तयैव लिङादिविष्या क्रियोच्यते प्रवर्तयेदिति ततः किमित्यपे