पृष्ठम्:तन्त्रवार्तिकम्.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९२
तन्त्रवार्तिके ।


त्रिराक्रियते । ततश्याध्ययनेनेत्यविरोधात्संनिधेश्व करणांशी नि
विशते । तेन किमित्यपेशिते यच्छकयतइत्यपबन्धादशरग्रहण
मित्यापतति । तस्याप्यपरुषार्थत्वात्तेन किमिति पदावधारणमि
त्यपतिष्ठते तेनापि पदार्थज्ञानं तन वाक्यार्थज्ञानं तन चानष्ठा
नमनुष्ठानेन खर्गादिफलप्राप्तिरित्येतावति प्राप्त निराकाङ्गीभव
ति। एवं सर्वविधीनां प्राक् पुरुषार्थलाभादपर्यवसानम्। न च स
इसैव विधिदर्शनात्खगर्गाद्यव फलं कल्पयते । योग्यतया हि यस्य
यत्रानन्तरभाविनि व्यापारो लच्यते तदेव तस्य कार्यमित्यवधा
येते । तत्र यदि तावत्तदनुसारेणेव कियत्यप्यध्वनि फलमा
साद्यते ततो नान्तराकल्पनमर्चति । पारंपर्यप्रयोजनेनापि श्रु
तविध्युपपत्त्या ऽन्यथानुपपत्तिलक्षणार्थापत्यनुत्यादात् । यत्र
वनन्तरं दृष्टं कार्यं न खयं परुषाये नापि पारंपयेण तमा
प्रेोति यथा होमस्याहवनीयप्राप्तिर्भस्साङ्गावी वा तत्र तदति
क्रमेण साक्षान्कर्मण एवाष्टकल्पना । सर्वत्र चेतक्षश्शयितव्यम
यत्र तु विहिते फलाकाङ्किणि तदनात्मककार्यपरंपरायां स
त्यामान्तरालिक किं चित्क्रतवे पुरुषार्थाय वा चोद्यते तत्र
तदैव तत्साधनं पूर्वस्य तु विधैस्तदुपकारार्थतया पर्यवसानम् ।
यानि वक्तरविधेः कार्याणि प्राक्तानि साध्यसाधनभावेनाचो
दितत्वान् नान्तरीयकत्वेन काष्ठादीनामिव ज्वलनादीनि पूर्व
विहितकर्मखव्यापारमात्रतया मन्तव्यानि । यत्र तु पारंपर्य
जन्यं नकिंचिदन्तराविधीयते तच सर्वाणि खव्यापारीकृत्यवि
धेयस्यैव खयं फखसाधनंता। तत्र यानि तावत्सप्तकल्पयिष्यमा
एणपुरुषार्थसाधनविधिवाक्यानि तानि नत्प्रतिपादनं यावत्खाध्या
याध्ययनविधिनानीयन्ते परतस्तु फलवत्वं ज्ञातमेवेति न त