पृष्ठम्:तन्त्रवार्तिकम्.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
प्रथमाध्यायस्य द्वितीय: पाद ।


कवाक्येतु दृष्टत्वादिति यद्युच्येत तत्राभिधीयते । युक्त लोके
वाक्यार्थस्य प्रमाणान्तरगम्यत्वादन्यथापि कल्पनमिह त्वत्यन्ता
तीन्द्रियत्वाद्यथाश्रताटीषटप्यन्यथात्वे पेरुषेयत्वमापद्यत ।
लोक ऽपि च यानि प्रमाणान्तरानवगतार्थानि श्राप्तप्रत्ययमा
वेण श्रोतणां प्रमाणानि भवन्ति तेषां नैवान्यथात्वकल्पनं ल
भ्यते । तत्र के चिद्ददन्ति । तुल्य' च सांप्रदायिकमिति यदृच्य
ति तेन समस्ता वेदः परुषार्थ इति साध्यते । न ह्यात्मानप
कारिणः सन्तमेनं बुद्धिपूर्वकारिणः पुरुषाः प्रयत्रे न धारयेयुः।
यद्यपि च केषां चिदज्ञानं भवेत्तथा प्यस्मत्पर्वातिक्रान्तानेकप
रीक्षकप्रमादकल्पना निष्प्रमाणिका । तस्माद्यथायथा परुषा
र्थताभवति तथातथा भङ्वापिरूपं व्याख्यायतइति। न त्वेतद्युः
तमिव । कुतः पुरुषाधीनप्रामाण्यप्रसङ्गात् । यदि ह्यशरानुपा
ततोऽप्यथेऽस्मदादिभिरेवं कल्प्यते। यस्माद्वयं प्रयत्नेन धारयाम
स्तस्मादस्य पुषार्थतेति। तथासत्यात्मचेष्टितवशेन प्रामाण्यमभ्यु
पगतं स्यात् । अथ पुरुषान्तरधारणमुच्येत एवमपि तदशेन
तेरप्येवमन्यवशेनेत्यनादित्वपि सुत्यन्धपरंपरान्यायेन सर्वेषां पर
प्रत्ययान्न चित्प्रामाण्यावस्थानम् । सर्वत्र होवमयं पुरुषो वेदति
प्रत्ययो नैवमयमर्थ इति। तेन यद्यपि तेषु तेष्वध्वषु नूनं पुरुषार्थ
वेदं मन्यन्तइत्यभिप्रायो ऽनुमीयते । तथापि निमूलत्वात्तन्मात्रे
णासिद्विः। अतो यावद्वेद एव पुरुषार्थतया सकलमात्मानं न प्रति
पादयति तावदप्रमाणम् । तदुच्यते । सकलस्य तावद्वेदस्य खा
ध्यायो ऽध्येतव्य इत्यध्ययनभावना विधीयते । तत्र किं भावयेदि
त्यपेक्षायामध्ययनमित्यागतमपि पुरुषप्रवर्त्तनाशक्तियुक्तेन विधा
यकनापरुषार्थसाध्यायां भावनायां प्रवर्त्तनाशक्तिप्रसक्तस्तदशा