पृष्ठम्:तन्त्रवार्तिकम्.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तन्त्रवार्तिके ।


विकल्प्यत्वात्। को हि तद्देति पूर्ववदेवाज्ञानसंशयविपर्यया
णामनेौपयिकत्वादानर्थकयम्। निश्चितवेदप्रामाण्यैश्च त्रैविद्य
वृद्धेर्विज्ञायमानत्वात्खार्थेऽयानर्थक्यम्। विकल्पाभाववानन्त
रोक्तवत्

तथा फलाभावात् ।। ३ ।।

यदि तावङ्गर्गत्रिरात्रब्राह्मणवेदानुमन्त्रणज्ञानकाले विद्य
मानयोरेव मखशोभावाजिजन्मनोः संकीर्तनं न धमं प्रति
प्रमाण्यम् ।(१) अथ त्वविद्यमानयोस्ततः खार्थेऽपि । वर्तमा
नापटेशाच प्रत्यक्षानुपलब्धिविरोधः कर्मानुष्ठानयोग्यपुरुष
करणाद्विद्यासंस्कारस्य दीक्षिततीर्थस्नानाटिवनिराकाङ्गत्वात्
फलविधित्वं निराकरियते । पैौनरुक्तयात्तङ्घत्र न विचारयित
व्यमत श्राह तेन फलविधित्वान्निराकृतस्येहानर्थकयार्थवाट
त्वविचार इति। स्तुत्यर्थतापि चासत्यस्य नास्तीति व्यवस्थितमेव ।
अनन्तरेणेव प्रणज्ञत्यादिफल्नुवचनानि व्याख्यातानि वि
धित्वाभ्युपेत्यवाटेन तु दोषान्तरमभिधीयते । पर्णाज़तेरगिसं
स्कारत्वात्पश्शुबन्धस्य च ज्यातिष्टोमोपकारकत्वादश्वमेधज्ञान
स्य च संस्कारत्वान्न तावत्फलविधित्वावसरः। यदि पुनरिष्यते
ततो ऽन्यानर्थक्यम् । समानफलान्यपि कर्माणि यानि परस्
रानपेक्षाणि क्रियन्ते तेषां यथारुच्यनुष्ठानान्नान्यानर्थकयकर
त्वम्। पूर्णाङ्गतिपशाबन्धूयीस्त्वष्टतयोरितरकर्मानधिकारात् ।
प्रथमं वा नियम्येत्यनेन न्यायेनावाझे फलेनोक्तरकर्मानष्ठा


(१) कीर्तनं धर्म प्रत्यप्रामाण्यम् । इति ‘स्व ग' पुस्तकयोः ।