अग्निपुराणम्/अध्यायः १३७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















महामारीविद्या

ईश्वर उवाच
महामारीं प्रवक्ष्यामि विद्यां शत्रुविमर्दिनीं ।१३७.००१
ओं ह्रीं महामारि रक्ताक्षि कृष्णवर्णे यमस्याज्ञाकरिणि सर्वभूतसंहारकारिणि अमुकं हन २ ओं दह २ पच २ ओं छिन्द २ ओं मारय २ ओं उत्सादय २ ओं सर्वसत्त्ववशङ्करि सर्वकामिके हुं फट्स्वाहेति
ओं मारि हृदयाय नमः । ओं महामारि शिरसे स्वाहा । ओं कालरात्रि शिखायै वौषट् । ओं कृष्णवर्णे खः कवचाय हुम् । ओं तारकाक्षि विद्युज्जिह्वे सर्वसत्त्वभयङ्करि रक्ष २ सर्वकार्येषु ह्रं त्रिनेत्राय चषट् । ओं महामारि सर्वभूतदमानि महाकालि अस्त्राय हुं फट्
एष न्यासी महादेवि कर्तव्यः साधकेन तु ॥१३७.००१
शवादिवस्त्रमादाय चतुरस्रन्त्रिहस्तकं ।१३७.००२
कृष्णवर्णां त्रिवक्त्राञ्च चतुर्बाहुं समालिखेत् ॥१३७.००२
पटे विचित्रवर्णैश्च धनुः शूलञ्च कर्तृकां[१] ।१३७.००३
खट्वाङ्गन्धारयन्तीं च कृष्णाभं पूर्वमाननं ॥१३७.००३
तस्य दृष्टिनिपातेन भक्षयेदग्रतो नरं ।१३७.००४
द्वितीयं याम्यभागे तु रक्तजिह्वं भयानकं ॥१३७.००४
लेलिहानं करालं च दंष्ट्रोत्कटभयानकं ।१३७.००५
तस्य दृष्टिनिपातेन भक्ष्यमाणं हयादिकं ॥१३७.००५
तृतीयं च सुखं देव्याः श्वेतवर्णं गजादिनुत् ।१३७.००६
गन्धपुष्पादिमध्वाज्यैः पश्चिमाभिमुखं यजेत् ॥१३७.००६
मन्त्रस्मृतेरक्षिरोगशिरोरोगादि नश्यति ।१३७.००७
वश्याः स्युर्यक्षरक्षाश्च नाशमायान्ति शत्रवः ॥१३७.००७
समिधो निम्बवृक्षस्य ह्यजारक्तविमिश्रिताः ।१३७.००८
मारयेत्क्रोधसंयुक्तो होमादेव न संशयः ॥१३७.००८
परसैन्यमुखो भूत्वा सप्ताहं जुहुयाद्यदि ।१३७.००९
व्याधिभिर्गृह्यते सैन्यम्भङ्गो भवति वैरिणः ॥१३७.००९
समिधोऽष्टसहस्रन्तु यस्य नाम्ना तु होमयेत् ।१३७.०१०
अचिरान्म्रियते सोपि ब्रह्मणा यदि रक्षितः ॥१३७.०१०
उन्मत्तसमिधो रक्तविषयुक्तसहस्रकं ।१३७.०११
दिनत्रयं ससैन्यश्च नाशमायाति वै रिपुः ॥१३७.०११
राजिकालवर्णैर्होमाद्भङ्गोऽरेः स्याद्दिनत्रयात् ।१३७.०१२
खररक्तसमायुक्तहोमादुच्चाटयेद्रिपुं ॥१३७.०१२
काकरक्तसमायोगाद्धोमादुत्सादनं ह्यरेः ।१३७.०१३
बधाय कुरुते सर्वं यत्किञ्चिन्मनसेप्सितं ॥१३७.०१३
अथ सङ्ग्रामसमये गजारूढस्तु साधकः ।१३७.०१४
कुमारीद्वयसंयुक्तो मन्त्रसन्नद्धविग्रहः ॥१३७.०१४
दूरशङ्खादिवाद्यनि विद्यया ह्याभिमन्त्रयेत् ।१३७.०१५
महामायापटं गृह्य उच्छेत्तव्यं रणाजिरे ॥१३७.०१५
परसैन्यमुखो भूत्वा दर्शयेत्तं महापटं ।१३७.०१६
कुमारीर्भोजयेत्तत्र पश्चात्पिण्डीञ्च भ्रामयेत् ॥१३७.०१६
साधकश्चिन्तयेत्सैन्यम्पाषाणमिव निश्चलं ।१३७.०१७
निरुत्साहं विभग्नञ्च मुह्यमानञ्च भावयेत् ॥१३७.०१७
एष स्तम्भो मया प्रोक्तो न देयो यस्य कस्य चित् ।१३७.०१८
त्रैलोक्यविजया माया दुर्गैवं भैरवी तथा ॥१३७.०१८
कुब्जिका भैरवो रुद्रो नारसिंहपटादिना ॥१९॥१३७.०१९

इत्याग्नेये महापुराणे युद्धजयार्णवे महामारी नाम सप्तत्रिंशदधिकशततमोऽध्यायः ॥

  1. सधनुःशूलकर्तृकामिति ख.. , ग.. , घ.. , ङ.. , ज.. , ञ.. च