श्रीमद्भागवतपुराणम्/स्कन्धः ८/अध्यायः ९

विकिस्रोतः तः

श्रीमद्‌भागवत महापुराण

अष्टमः स्कन्धः - नवमोऽध्यायः

देवानां अमृतपानं दैत्यवंचनं, राहुशिरश्छेदश्च -

श्रीशुक उवाच - 

(अनुष्टुप्) 

तेऽन्योन्यतोऽसुराः पात्रं हरन्तस्त्यक्तसौहृदाः । 

क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम् ॥ १ ॥ 

अहो रूपमहो धाम अहो अस्या नवं वयः । 

इति ते तां अभिद्रुत्य पप्रच्छुर्जातहृच्छयाः ॥ २ ॥ 

का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि । 

कस्यासि वद वामोरु मथ्नतीव मनांसि नः ॥ ३ ॥ 

न वयं त्वामरैर्दैत्यैः सिद्धगन्धर्वचारणैः । 

नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभिः ॥ ४ ॥ 

नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणाम् । 

सर्वेन्द्रियमनःप्रीतिं विधातुं सघृणेन किम् ॥ ५ ॥ 

सा त्वं नः स्पर्धमानानां एकवस्तुनि मानिनि । 

ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे ॥ ६ ॥ 

वयं कश्यपदायादा भ्रातरः कृतपौरुषाः । 

विभजस्व यथान्यायं नैव भेदो यथा भवेत् ॥ ७ ॥ 

इति उपामंत्रितो दैत्यैः मायायोषिद् वपुर्हरिः । 

प्रहस्य रुचिरापाङ्‌गैः निरीक्षन् इदमब्रवीत् ॥ ८ ॥ 

श्रीभगवानुवाच - 

कथं कश्यपदायादाः पुंश्चल्यां मयि संगताः । 

विश्वासं पण्डितो जातु कामिनीषु न याति हि ॥ ९ ॥ 

सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः । 

सख्यान्याहुरनित्यानि नूत्‍नं नूत्‍नं विचिन्वताम् ॥ १० ॥ 

श्रीशुक उवाच - 

इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसोऽसुराः । 

जहसुर्भावगम्भीरं ददुश्चामृतभाजनम् ॥ ११ ॥ 

ततो गृहीत्वामृतभाजनं हरिः 

बभाष ईषत् स्मितशोभया गिरा । 

यद्यभ्युपेतं क्व च साध्वसाधु वा 

कृतं मया वो विभजे सुधामिमाम् ॥ १२ ॥ 

इत्यभिव्याहृतं तस्या आकर्ण्यासुरपुंगवाः । 

अप्रमाणविदस्तस्याः तत् तथेत्यन्वमंसत ॥ १३ ॥ 

अथोपोष्य कृतस्नाना हुत्वा च हविषानलम् । 

दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययना द्विजैः ॥ १४ ॥ 

यथोपजोषं वासांसि परिधायाहतानि ते । 

कुशेषु प्राविशन्सर्वे प्राग् अग्रेष्वभिभूषिताः ॥ १५ ॥ 

प्राङ्‌मुखेषूपविष्टेषु सुरेषु दितिजेषु च । 

धूपामोदितशालायां जुष्टायां माल्यदीपकैः ॥ १६ ॥ 

तस्यां नरेन्द्र करभोरुरुशद्दुकूल 

     श्रोणीतटालसगतिर्मदविह्वलाक्षी । 

सा कूजती कनकनूपुरशिञ्जितेन 

     कुम्भस्तनी कलसपाणिरथाविवेश ॥ १७ ॥ 

तां श्रीसखीं कनककुण्डलचारुकर्ण 

     नासाकपोलवदनां परदेवताख्याम् । 

संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन 

     देवासुरा विगलित स्तनपट्टिकान्ताम् ॥ १८ ॥ 

(अनुष्टुप्) 

असुराणां सुधादानं सर्पाणामिव दुर्नयम् । 

मत्वा जातिनृशंसानां न तां व्यभजदच्युतः ॥ १९ ॥ 

कल्पयित्वा पृथक् पंक्तीः उभयेषां जगत्पतिः । 

तांश्चोपवेशयामास स्वेषु स्वेषु च पंक्तिषु ॥ २० ॥ 

दैत्यान् गृहीतकलसो वञ्चयन् उपसञ्चरैः । 

दूरस्थान् पाययामास जरामृत्युहरां सुधाम् ॥ २१ ॥ 

ते पालयन्तः समयं असुराः स्वकृतं नृप । 

तूष्णीमासन्कृतस्नेहाः स्त्रीविवादजुगुप्सया ॥ २२ ॥ 

तस्यां कृतातिप्रणयाः प्रणयापायकातराः । 

बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम् ॥ २३ ॥ 

देवलिङ्‌गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि । 

प्रविष्टः सोममपिबत् चन्द्रार्काभ्यां च सूचितः ॥ २४ ॥ 

चक्रेण क्षुरधारेण जहार पिबतः शिरः । 

हरिस्तस्य कबन्धस्तु सुधयाप्लावितोऽपतत् ॥ २५ ॥ 

शिरस्त्वमरतां नीतं अजो ग्रहमचीकॢपत् । 

यस्तु पर्वणि चन्द्रार्कौ अभिधावति वैरधीः ॥ २६ ॥ 

पीतप्रायेऽमृते देवैः भगवान् लोकभावनः । 

पश्यतां असुरेन्द्राणां स्वं रूपं जगृहे हरिः ॥ २७ ॥ 

एवं सुरासुरगणाः समदेशकाल 

     हेत्वर्थकर्ममतयोऽपि फले विकल्पाः । 

तत्रामृतं सुरगणाः फलमञ्जसापुः 

     यत्पादपंकजरजःश्रयणान्न दैत्याः ॥ २८ ॥ 

यद् युज्यतेऽसुवसुकर्ममनोवचोभिः 

     देहात्मजादिषु नृभिस्तदसत्पृथक्त्वात् । 

तैरेव सद्‍भवति यत् क्रियतेऽपृथक्त्वात् 

     सर्वस्य तद्‍भवति मूलनिषेचनं यत् ॥ २९ ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

अष्टमस्कन्धे अमृतमथने नवमोऽध्यायः ॥ ९ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥