पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नयोरेिन्द्रादितुल्यतया तद्विभूतित्वप्रतिपादनात्; झचित्, आकाशप्राणादि शब्देन परं ब्रह्माभिहितम् इति भूताकाशप्राणादेः' यथा न परत्वम् ।ः ५ तात्पर्यदीपिकायुक्त इन्द्रादितुल्यतया । । आदिशब्देन विश्वमुक्तात्मविवक्ष' । प्रसिद्धब्रह्मशिवयी परस्वाभावे दृष्टान्तमाह काचित् इति । “विश्वाधिको रुद्रः' इत्यस्यायमर्थः :-अत्र' '“स नो देवः शुभया स्मृत्या संयुनक्तु ' इति स्वाभिमतप्रार्थनातात्पर्यात्, हिरण्यगर्भ प्रति कारणत्वमनूद्यत एव'; अनुवादस्य च वाक्यान्तरसापेक्षस्य तदनुगुण्येन वर्णनीयत्वात्, केनचिदुणयोगेन रुद्रशब्दो नारायणपर ; चतुर्मुखकारणत्वं च तस्यैवेति स्पष्टम् । "पश्यन - अप इन् । “ स्वस्मात् जायमानम्' इति अध्याहारः । एवं वा योजना :-रुद्रशब्दः प्रसिद्भरुद्रपर एव ; स च , * महांपै: त्रकालज्ञानवत्या सर्वोत्कृष्ट ; स:-स्वकारणभूतं हिरण्यगर्भमपि, कालत्रयज्ञान वत्त्वात् जायमानावस्थमपश्यत्; य एवमपश्यत्, सः, शुभया स्मृत्या-भगवत्स्मरणेन, नां संयुनक्त इत्यर्थः । *** ईश्वरान ज्ञानन्विच्छेत् , '*उपास्योऽहं सदा विप्राः, उपायोऽस्मि' हरेः स्मृतौ ?', शाङ्कम्प तु यो भक्तः सप्तजन्मान्तरं नरः । तस्यैव तु प्रसादेन विष्णुभक्तः स जायते ' इत्यादिभिः रुद्रस्य भगवद् ज्ञानप्रदत्वप्रतिपादनात् । । ३. 'ववक्षाऽस्ति-या, ६. दृश्यतं-l० ७. ' स च ? - कचिन्न दृश्यते । ८. * सः ' - चिदेत्तन्न दृश्यते । ] } :. अस्मिन् दरौ स्मृतः-पा० 1, भक्तिः प्रजायते, भक्तः प्रजायते--पा. 3() २३३ 1, 7, उ. ना. १२-३. नाण्डपुराणम्