पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीताभाष्यं-गीताप्रस्थानम्, विज्ञाप्य च मृदुलमधुरं निखिललोकप्रियङ्करं वेदान्तकर चामीकरकरण्डकं अतिमहाधैं परमरहस्यं गद्यत्रयं-परमरमणीयां प्रपदनपदवीम् , मणीय च परमपावनं परमेोपादेयं परमैकान्तिनां भगवदारावनक्रमं-प्रपन्नानुष्ठानसरिणं च संप्रकाश्य, निष्कण्टकीकृत्य निष्कल निरुपमं परमसिद्धान्तघण्टापथम्, समपोह्य निविलकुममित विततिमायायामिनीं, निखिलजगद्विनानुशासनप्रवृत्त- वेदशिरःसहस्रमानु-विज्ञानभानवः सर्वतः संप्रसारयां वभूविरे । तेषु नवयु’ ग्रन्थरत्रेपु वेदार्थसंग्रहोऽयम्-प्रस्थानत्रयप्रसिद्धानां सर्वेषां वेदान्त 1. लक्ष्मीनाथाख्यसिन्धौ शठरिपुजलद प्राप्य कारुण्यनीरम् गत्वाऽतो यामुनाख्यं सरितमथ यतीन्द्रस्यपद्माकरेन्द्रम् सम्प्राप्य प्राणिसस्ये प्रवहति नितरां देशिकेन्द्रभ्रमंथैः ।। इति श्लोकोऽत्रानुसन्धयः । 2. विष्मवर्चाकृत्मवनोत्सुको जनानाम् श्रीगीतविवरण-भाष्य - दीप - सारान् । तद्वन्नयविवरणमकृत प्रपन्ना नुष्ठानक्रमम योगिराट् प्रबन्धान् । इत्युक्त्वा निगमशिखरार्थसंग्रहाख्यम् ॥ दिव्यसूचरिते श्रीभाष्यमित्थं कृपया लोकानुअहकरणा: । वेदान्तदीयं वेदान्तसारं वेदार्थसंग्रहम् ।। गीताभाष्यं च योगीन्द्रः सुस्पष्ट शास्रसम्मतम् । विधाय लक्षणाचार्यः सर्वलोकैकपूजितः । प्रथमं यामुनार्थस्य दुःखं महदोहयत् ॥ (प्रपन्नामृतम् ) गीताभाष्यं भूयवेदान्तभाघ्यं सारं दीपं केिष गद्यत्रयं च । वेदार्थानां सङ्कहं नित्यागे प्रहँतान् यस्तं यतीन्द्रं भजेऽदम् ॥ (गुरुपरम्पराग्रन्थे) ]