पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फुटासहध्दान्ते

शक्चते। वेधेन गतियोजनग्यानं भवितुमर्हति, तत्कल्पकुदिनघातसमेयं पठितखकक्षा संख्या भवति न वेति परीक्षा न भवितुमर्हति। ग्रत एव भास्कराचार्यः। "ब्रह्माण्डमेतन्मितमस्तु नो वा कल्पे ग्रहः क्रामति योजनानि। यावन्ति पूर्वैरिह तत्प्रमाणां प्रोत्क्त खकक्षाख्यमिदं मतं नः।" कल्पे चन्द्र भगरगाः=५७७५३३००००० श्रतः कल्प चन्द्रभx३२४०००=१८७१२०३६२००००००००=खकक्षा भस्कराचार्येरणपि 'कोटिघ्नैर्नखनन्दषट्कनखभूभूभृदभुजड गेन्दुभिर्ज्योतिःशास्त्रविदो वदन्ति नभसः कक्षामिमां योजनै'रित्यनेनाचार्योक्त्तखकक्षा समैव खक क्षामितिः पठिता। खकक्षा तुल्यानि योजनानि कल्पे ग्रहः क्रामति, भगरणाश्च पाठपठितसमाः। एकभगरण्भोगेन ग्रहः स्वकक्षावृत्तयोजनानि भ्रमति ततोनुपातो यदि कल्प ग्रहभगरगैः खकक्षामितयोजनानि लभ्यन्ते तदैकेन भगरगेन किमिति जाता ग्रह कक्षा=खकक्षा/कग्रभ, ग्रर्कोभषष्टचं श इत्यागमप्रामाण्येन भकक्षा/६०=रविकक्षा भकक्षा=६० रविकक्षा, एतैर्योजनैः सर्वेषां ग्रहारगामुपरि दुरे कतिपय नक्षत्रारगां व्रुत्तं भ्रमति, एतेनाअचार्योक्त्तमुपपन्नम्॥११॥