पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शंकुचायादिज्नानाध्यायः

 अथ्रोपपत्तिः ।नरस्य चायया नरप्रमाएसमोकितिस्तदा भित्तेश्चायया किमित्यनुपातेन भित्तेरुचितिः स्पुटा ।

मढुसूदनसूनुनोदितो यस्तिलकः श्रोप्रुथुनेह जिष्गुजोक्त् । ह्रुदि तं विनिधाय नूतनोयं रचितो भादिविधौ सुधकरेए ॥ इति श्रीह्रुपालुदत्तसूनुसुधाकरद्विवेदिविरचिते ब्राह्मस्पुतसिद्धान्तनूतनतिलके शन्कुचायादिज्नानं नामकोनविंशोsध्याय:॥

                 श्रथ्रोपपत्तिः।
  

नरस्य चययया नरतुल्योच्रितिस्तदा भित्तेश्चायया किमिति समागच्चति भित्तेरुच्च्रितिरिति ॥ इति ब्राह्मस्पट सिध्दान्ते शन्कुच्चय्यादिज्नानं नामक एकोनविंशो sध्याय:॥