पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मथैकवणसमीकरणबीजम्

                      तत्राव्यक्तमानानयनार्थमाह ।

प्रव्यक्तान्तरभक्तं व्यस्तं रूपान्तरं समेऽठयक्तः । वर्गाव्यक्ताः शोध्या यस्माद्रपाणि तदधस्तात् ।। ४३ ।। सु. भां-समे एकवणसमीकरणे व्यस्तं रूपान्तरमव्यक्तान्तरभक्तमव्यक्त मानं व्यक्तं भवेत् । यत्पक्षादव्यक्तमानादन्यपक्षाव्यक्तमानं विशोध्याव्यक्तान्तरं साध्यते तत्पक्षस्थरूपाण्यन्यपक्षरूपेभ्यो विशोध्य यच्छेषं तद्वयस्तं रूपान्तरमित्यर्थः । अव्यक्तः । वर्गाव्यक्ता'-इत्यादेरग्रे सम्बन्धः । ‘एकाव्यक्तं शोधयेदन्यपक्षात् इत्यादि भास्करोक्तमेतदनुरूपमेव ॥ ४३ ॥ वि .भा.-समे (एकवर्णसमीकरणे ) व्यस्त रूपान्तरमव्यक्तान्तरभक्त मव्यक्तमानं व्यक्त जायते । यत्पक्षादव्यक्तमानादन्यपक्षाव्यक्तमान विशोध्यायः क्तान्तरं साध्यते तत्पक्षस्य रूपाण्यन्यपक्षरूपेभ्यो विशोध्य यच्छेषं तद्वयस्तं रूपान्तरम् । अव्यक्तः । वगव्यक्ता इत्यादेरग्रे सम्बन्धः । सिद्धान्तशेखरे ‘अव्यक्त विश्लेषहृते प्रतीपरूपान्तरेऽव्यक्तमिती भवेताम् । स्याद्वा युतोनाहतभक्तमि च्छेत्तदाऽन्यपक्षे विहिते तथैव, श्रीपत्युक्तमिदं बीजगणिते “यावत्तावत् कल्प्यमव्य क्तराशेर्मान तस्मिन् कुर्वतोद्दिष्टमेव । तुल्यौ पक्षौ. साधनीयौ प्रयत्नात्यक्तवा क्षिप्त्वा वाऽपि संगुण्य भक्तचा । एकाव्यक्तं शोधयेदन्यपक्षाद्र पाण्यन्य स्येतरस्माच्च पक्षात् शेषाव्यक्तनोद्धरेद्र पशेष व्यक्त मानं जायतेऽव्यक्तराशेः अब एक वर्ण समीकरण बीज प्रारम्भ होता है । उस में पहले अव्यक्त मानानयनार्थ कहते हैं ।

हैि. भा-एकवर्ण समीकरण में विपरीत रूपान्तर की प्रव्यत्तान्तर से भाग देने से अव्यक्तमान व्यक्त होता है। जिस पक्ष के अव्यक्तमान में से अन्यपक्ष के अव्यक्त मान की घटाकर अव्यक्तान्तर साधन करते हैं उस पक्ष के रूप को अन्य पक्ष के रूप में से घटाकर जो शेष रहता है वही विपरीत रूपान्तर है । सिद्धान्त शेखर में ‘अव्यक्तविश्लेषहृते प्रतीप रूपान्तरे' इत्यादि विज्ञान भाष्य में लिखित श्रीपतिपद्य तथा बीजगणित में यावत्तावत्क ल्प्यमव्यक्तराशेः' इत्यादि वि. भा. लिखित भास्करोत्क्ति प्रावार्योक्त के अनुरूप ही है इति ॥ ४३ ॥