पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धनर्णशून्यानां सङ्कलनम् शून्य को भाग देने से फल शून्य नहीं हो सकता है। आचार्य 8 इसका मान शून्य कहते हैं सो ठीक नहीं है। यहां र का मान ज्यों ज्यों अल्प होगा त्यो त्यों लब्धि अधिक होगी । र मान के परमाल्प में अर्थात् शून्य समत्व में लब्धि परमाधिक अर्थात् अनन्त के बराबर होती है। भास्कराचार्य ने बीजगणित में खहर -- राशि के सम्बन्ध में ‘अस्मिन् विकारः खहरे न राशावपि प्रविष्टेष्वपि निःसृतेषु । बहुष्वपि स्याल्लयसृष्टिकालेऽनन्तेऽच्युते भूतगणेषु यद्वत्' कहा है । अब ऋणात्मक राशि के वैचित्र्यको दिखलाते हैं। ० > -य, यू=अनन्त तथा ११९५ --"=—.. -" = --य> अनन्त यह ऋणात्मक राशि की य परन्तु ०>-य विचित्रता आश्चर्य कारक है। क्योंकि शून्य से भी अल्प होकर अनन्त से भी अधिक होला है इति ॥३४-३५॥ इदानीं संक्रमणविषमकर्माह । योगोऽन्तर युतहीनो द्विहृतः संक्रमणमन्तरविभक्त वा । वर्गान्तरमन्तरयुतहीनं द्विहृतं विषमकर्म ॥३६॥ सु. भा-योगो राश्योर्योगोऽन्तरेण राश्यन्तरेण युतो हीनश्च द्विहृतो दलितो राशी स्तः । इदं संड क्रमरणं नाम गणितम् । वा राश्योर्वर्गान्तरं राश्यन्तरेण विभक्त फलमन्तरेण युतं हीनं द्विहृतं च राशी स्तः । इदं विषमकर्म नाम गणि तम् । ‘योगोऽन्तरेणोनयुतः’-इत्यादि तथा ‘वर्गान्तरं राशिवियोगभक्त'-इत्यादि च भास्करोक्त चैतदनुरूपमेव ।। ३६ ।। वि. भा-द्वयो राश्योर्योगस्तयोरन्तरेण युतो हीनश्च कार्यः । अर्धितस्तदा राशी भवेताम्, इद' सक्रमणं नाम गणितम् । वा राश्योर्वगन्तरं राश्यन्तरेण विभक्त लब्धमन्तरेण युतं हीनं द्वाभ्यां भक्त तदा राशी भवेताम् । इदं विषमकर्म नाम गणितम ।। कल्प्येते राशी य, र अनयोर्योगः=य+-र, अंन्तरम्=य-र, योगोऽन्तरेण युतः य+ र+य-र-२ य अर्धितः--योग-+अन्त=य । योगोऽन्तरेण हीनः