पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनेकवर्णसमीकरणबीजम् ग्रभ. य-ककु. क इसको बारह से गुणा कर कल्पकुदिन से भाग देने से लब्धि=न तदूगुणित हर को भाज्य में से घटाने से राशिशेष = १२ ग्रभ. य-१२ ककु . क-ककु. न इसको तीस से गुणाकर कल्पकुदिन से भाग देने से लब्धि=प, तदूगुणित हर को भाज्य में से घटाने से अशशेष=३६० ग्रभ . य-३६० ककु . क-३० ककु . न-ककु . प=प समयोजन से ३६० ककु. क+-३० ककु. न+-प (ककु+१) = ३६० ग्रभ . य, अतः ३६० ककु. क+३० ककु. न+-प (ककु+१) –य । यहां भाज्य में तीन वर्ण हैं, दो वरण ३६० ग्रभ का मान इष्ट कल्पना कर कुट्टक से य मान सुगमता ही से होता है। एवं अंश शेष को साठ से गुणाकर कल्पकुदिन से भाग देने स लब्ध कलामान ल कल्पना कर तदूगुणित हर को भाज्य में से घटाकर कला शेष से समीकरण कर वहां भाज्य में तीनों वणों के मान को इष्ट कल्पना कर य मान जानना चाहिये इति ॥५७॥

. या== - -

इदानीमन्यान् प्रश्नानाह । अवमावशेषमवमैरधिमासकशेषमधिमासैः। इष्टयुतोनं तुल्यं कुर्वन्नावत्सराद् गणकः ॥५८॥ सु. भा.-इष्टाङ्कन युतमूनं वाऽवमावशेषमवमैस्तुल्यं तथेष्टाङ्कन युतमूनं वाऽधिमासशेषमधिमासैस्तुल्यमस्तीत्यस्योत्तरमावत्सरात् कुर्वन्नपि गणकः । अत्राहर्गणमानम्=या १ । गतावमानि=का १ । तदा ऽवमावशेषम्=क्षदि या-ककू. का । ततः प्रश्नालापेनक्षदि. या-ककु. का+इ=का । अतः कुट्टकेन यावत्तावन्मानं सुगमम् । द्वितीयप्रश्ने गतसौरमानम्=या १ । गताधिमासाः = का ? तदाऽधिमास शेषम्=अधिमा. या–कसौदि. का । ततः प्रश्नालापेन अधिमा. या–कसौदि. का:+इ=का (कसौदि-+१) का इ । अतो यावत्तावन्मानं सुगमम् । अधिमा अस्योत्तरं गतेन्दुदिनमानं यावत्तावत्कल्प्यते तदाऽपि भवतीति ॥ ५८॥ वि. भा.-इष्टाङ्कन युतं. हीनमवमावशेषमवमैस्तुल्यं तथेष्टाङ्कन युतं हीनमधिमासशेषमधिमासैस्तुल्यमस्तीत्येतदुत्तरमावत्सरात् (वर्ष पर्यन्तं) कुर्वन्न पि गरणकोऽस्तीति । १२२९ कल्प्यते अहर्गणप्रमाणम्-य। गतावमानि= र तदाऽनुपातेन अवम • य