पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकवणंसमीकरखबीजम् (/य + २ - २ - १) १० + २ = ( य - १ ) १० + २ = १० य -१० + २ = १० य - ए = भगनाशे - १ = य + २ - १ = य + १ सम शोधनादि से य - १० य = -६ दोनों पक्षों में २५ जोडने से य - १० य + २५ = २५ - ६ = १६ मूलग्रहना से य - ५ = ± ४ भ्रातः य = ५ ± ४ ग्रर्यात् य = ६, य = १ इन दोनों से भगना शेष को उत्थापन देने से ३, ३ इस भगनाशेष से कुद्द्क युक्ति से धनेकघा भ्रहर्गना होता है बह ग्रभीष्ट दिन में ग्रहख करना चाहिये इति||४६||

                          इधानीमन्यप्रश्नमाह|
             श्रधिमासशेषपादात् न्यूनाद्वर्गो Sधिमासशेषसमः |
             श्रवमावसशेषतो वाsवमशेषसमः कदा भवति ||५०||
     सु. भा. --स्यष्टार्थम् | यध्यधिमासशेषस्य क्षयशेषस्य च प्रमानां या १ तदा प्रश्नालापेन |

(या/४ - ३)२ = (या - १२/४)२ = या-२४या+१४४/१३= या तत उक्तवत् या-४० या= -१४४,

      या- ४० या+४००=४००-१४४=२४६
      ∴ या - २०=± १६ ततः या = ३६ वा ४
  श्रत्र यदि रूपत्रयतोSधिशेषस्य क्षयशेषस्य वा पादः शोध्यते शेषश्च धनात्मकोSपेक्षितस्तदा द्वितीयं मानमेव ग्राह्यम् | ततोSधिशेषादवमावशेषाच्च कुद्दकविधिना क ल्पागतानयनं सुगमामिति ||५०||
      वि.भा. - श्रधिमासशेषचतुर्थाशात् त्रिहीनीत् वर्गोSधिशेष समः । वा श्रवमावशेषतोSवमशेषतुल्यः कदा भवतीति ॥
                               भ्रत्रोपपत्तिः।

कल्प्यते श्रधिमासशेषस्य मानम् = य, तदा प्रश्नोक्तचा ( या/४ -३) = श्नधिशेष = य = ( य - १२/ ४) = य - २४य + १४४/ १३= छेदगमेन य - २४य + १४४=१३ य समशोधनेन य - ४० य = -१४४ पक्षयोः ४०० योजनेन य - ४० य + ४०० = ४००-१४४= २४६ मूलग्रहनेन य - २०=

                           एकवणंसमीकरखबीजम्

(/य + २ - २ - १) १० + २ = ( य - १ ) १० + २ = १० य -१० + २ = १० य - ए = भगनाशे - १ = य + २ - १ = य + १ सम शोधनादि से य - १० य = -६ दोनों पक्षों में २५ जोडने से य - १० य + २५ = २५ - ६ = १६ मूलग्रहना से य - ५ = ± ४ भ्रातः य = ५ ± ४ ग्रर्यात् य = ६, य = १ इन दोनों से भगना शेष को उत्थापन देने से ३, ३ इस भगनाशेष से कुद्द्क युक्ति से धनेकघा भ्रहर्गना होता है बह ग्रभीष्ट दिन में ग्रहख करना चाहिये इति||४६||

                          इधानीमन्यप्रश्नमाह|
             श्रधिमासशेषपादात् न्यूनाद्वर्गो Sधिमासशेषसमः |
             श्रवमावसशेषतो वाsवमशेषसमः कदा भवति ||५०||
     सु. भा. --स्यष्टार्थम् | यध्यधिमासशेषस्य क्षयशेषस्य च प्रमानां या १ तदा प्रश्नालापेन |

(या/४ - ३)२ = (या - १२/४)२ = या-२४या+१४४/१३= या तत उक्तवत् या-४० या= -१४४,

      या- ४० या+४००=४००-१४४=२४६
      ∴ या - २०=± १६ ततः या = ३६ वा ४
  श्रत्र यदि रूपत्रयतोSधिशेषस्य क्षयशेषस्य वा पादः शोध्यते शेषश्च धनात्मकोSपेक्षितस्तदा द्वितीयं मानमेव ग्राह्यम् | ततोSधिशेषादवमावशेषाच्च कुद्दकविधिना क ल्पागतानयनं सुगमामिति ||५०||
      वि.भा. - श्रधिमासशेषचतुर्थाशात् त्रिहीनीत् वर्गोSधिशेष समः । वा श्रवमावशेषतोSवमशेषतुल्यः कदा भवतीति ॥
                          श्रत्रोपपत्तिः।

कल्प्यते श्रधिमासशेष्स्य मानम् = य, तदा प्रश्नोक्तया (य/४-३) = ग्रधिशेष = य = (य -१२/४) = य -२४य+१४४/१३= य छेदगमेन य-२४ य +१४४=१३ य समशोधनेन य -४० य = -१४४ पक्षयोह् ४०० योजनेन य - ४० य + ४०० = ४००-१४४=२४६ मूलग्रहनेन य - २० = ± १३ ∴ य = २० ± १३ भ्रथति य = १३, य = ४