उणादिसूत्राणि

विकिस्रोतः तः

प्रथमो पादः[सम्पाद्यताम्]

1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् ॥ करोतीति कारुः शिल्पी कारकश्च । ’7-3-33 आतो युक्…’ वातीति वायुः । पायुर्गुदम् । जयत्यभिभवति रोगान् जायुरौषधम् । मिनोति प्रक्षिपति देहे ऊष्माणमिति मायुः पित्तम् । स्वादुः । साध्नोति परकार्यं साधुः । अश्नुते आशु शीघ्रम् । आशुर्व्रीहिः पाटलः स्यात् ।

1-2 छन्दसीणः ॥ मा न आयौ ।

1-3 दॄसनिजनिचरिचटिभ्यो ञुण् ॥ दीर्यत इति दारु । स्नुः प्रस्थः सानुरस्त्रियाम् । जानु । जानुनी । इह ’7-3-35 जनिवध्योश्च’ इति न निषेधः । अनुबन्धद्वयसामर्थ्यात् । चारु रम्यम् । चाटु प्रियं वाक्यम् । मृगय्वादित्वात्कुप्रत्यये चटु इत्यपि ।

1-4 किञ्जरयोः श्रिणः ॥ किं शृणोतीति किंशारुः सस्यशूकं बाणश्च । जरामेति जरायुर्गर्भाशयः । गर्भाशयो जरायुः स्यात् ।

1-5 त्रो रश्च लः ॥ तरन्त्यनेन वर्णा इति तालुः ।

1-6 कृके वचः कश्च ॥ कृकेन गलेन वक्तीति कृकवाकुः । ’कृकवाकुर्मयूरे च सरटे चरणायुधे’ इति विश्वः ।

1-7 भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः ॥ भरति बिभर्ति वा भरुः, स्वामी हरश्च । म्रियन्तेऽस्मिन्भूतानि मरुर्निर्जलदेशः । शेते शयुरजगरः । तरुर्वृक्षः । चरन्ति भक्षयन्ति देवता इममिति चरुः । त्सरुः खड्गादिमुष्टिः । तनु स्वल्पम् । तन्यते कर्मपाशोऽनया इति तनुः, शरीरं च । स्त्रियां मूर्तिस्तनुस्तनूः । धनुः शस्त्रविशेषः । धनुषा च धनुं विदुः । धनुरिवाजनि वक्र इति श्रीहर्षः । मयुः किंनरः । मद्गुः पानीयकाकिकेति रभसः । न्यङ्क्वादित्वात्कुत्वम् जश्त्वेन सस्य दः ।

1-8 अणश्च ॥ लवलेशकणाणवः । चात्कटिवटिभ्याम् । कटति रसनां कटुः । वटतीति वटुः ।

1-9 धान्ये नित् ॥ धान्ये वाच्येऽण उप्रत्ययः स्यात् स च नित् । नित्त्वादाद्युदात्तः । प्रियङ्गवश्च मेऽणवश्च मे । व्रीहिभेदस्त्वणुः पुमान् । निद्ग्रहणं फलिपाटीत्यादिसूत्रमभिव्याप्य संबध्यते ।

1-10 शॄस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च ॥ शृणातीति शरुः । शरुरायुधकोपयोः । स्वर्यन्ते प्राणा अनेन स्वरुर्वज्रम् । स्नेहुर्व्याधिः । चन्द्र इत्यन्ये । त्रपु सीसम् । पुंसि भूम्न्यसवः प्राणाः । वसुर्ह्रदेऽग्नौ योक्त्रेंऽशौ वसु तोये धने मणौ । हनुर्वक्त्रैकदेशः । क्लेदुश्चन्द्रः । बन्धुः । मनुः । चात् बिदि अवयवे । बिन्दुः ।

1-11 स्यन्देः संप्रसारणं धश्च ॥ देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियामित्यमरः ।

1-12 उन्देरिच्चादेः ॥ उनत्ति इन्दुः ।

1-13 । ईषेः किच्च ॥ ईषेरुः स्यात्स च कित् आदेरिकारादेशश्च । ईषते हिनस्ति इषुः शरः । इषुर्द्वयोः ।

1-14 स्कन्देः सलोपश्च ॥ कन्दुः ।

1-15 सृजेरसुम् च ॥ चात्सलोप उप्रत्ययश्च । रज्जुः ।

1-16 कृतेराद्यन्तविपर्ययश्च ॥ ककारतकारयोर्विनिमयः । तर्कुः सूत्रवेष्टनम् ।

1-17 नावञ्चेः ॥ न्यङ्क्वादित्वात्कुत्वम् । नियतमञ्चति न्यङ्कुर्मृगः ।

1-18 फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च ॥ फलेर्गुक् । फल्गु । पाटेः पटिः । पाटयतीति पटुः । नम्यतेऽनेन नाकुर्वल्मीकम् । मन्यते इति मधु । जायते इति जतु ।

1-19 वलेर्गुक्च ॥ वल संवरणे ।

1-20 शः कित्सन्वच्च ॥ श्यतेरुः स्यात्स च कित्सन्वच्च । शिशुर्बालः ।

1-21 यो द्वे च ॥ ययुरश्वोऽश्वमेधीयः । सन्वदिति प्रकृते द्वेग्रहणमित्वनिवृत्त्यर्थम् ।

1-22 कुर्भ्रश्च ॥ बभ्रुर्मुन्यन्तरे विष्णौ बभ्रू नकुलपिङ्गलौ । चादन्यतोऽपि । चक्रुः कर्ता । जघ्नुर्हन्ता । पपुः पालकः ।

1-23 पॄभिदिव्यधिगृधिधृषिभ्यः ॥ कुः स्यात् । पुरुः । भिनत्ति भिदुर्वज्रम् । ’6-1-16 ग्रहिज्या- ‘ इति संप्रसारणम् । विरहिणं विध्यति विधुः । विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्षसे । गृधुः कामः । धृषुर्दक्षः ।

1-24 कृग्रोरुच्च ॥ करोतीति कुरुः । गृणाति गुरुः ।

1-25 । अपदुःसुषु स्थः ॥ ’8-3-98 सुषामादिषु च- ‘ इति षत्वम् । अपष्ठु प्रतिकूलम् । दुष्ठु । सुष्ठु ।

1-26 रपेरिच्चोपधायाः ॥ अनिष्टं रपतीति रिपुः ।

1-27 अर्जिदृशिकम्यमिपशियाधामृजिपसितुक्धुक्दीर्घहकाराश्च ॥ अर्जयति गुणान् ऋजुः । सर्वानविशेषेण पश्यतीति पशुः । कन्तुः । अन्धुः कूपः । पांशुर्ना न द्वयो रजः । तालव्या अपि दन्त्याश्च सम्बसूकरपांसवः । बाधते इति बाहुः । बाहुः स्त्रीपुंसयोर्भुजः ।

1-28 प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च ॥ त्रयाणां कुः संप्रसारणं भ्रस्जेः सलोपश्च । पृथुः । मृदुः । न्यङ्क्वादित्वात्कुत्वम् । भृज्जति तपसा भृगुः ।

1-29 लङ्घिबंह्योर्नलोपश्च ॥ लघुः । वालमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यते ॥ रघुर्नृपभेदः । बहुः ।

1-30 ऊर्णोतेर्नुलोपश्च ॥ ऊरुः सक्थि ।

1-31 महति ह्रस्वश्च ॥ उरु महत् ।

1-32 । श्लिषेः कश्च ॥ श्लिष्यतीति श्लिकुर्भृत्यः । उद्यतो ज्योतिश्च ।

1-33 आङ्परयोः खनिशॄभ्यां डिच्च ॥ आखनतीत्याखुः । परं शृणातीति परशुः । पृषोदरादित्वादकारलोपात्पर्शुरपि ।

1-34 हरिमितयोर्द्रुवः ॥ द्रु गतौ अस्मात् हरिमितयोरुपपदयोः कुः स च डित् । हरिभिर्द्रूयते हरिद्रुर्वृक्षः । मितं द्रवति मितद्रुः समुद्रः ।

1-35 शते च ॥ शतधा द्रवति शतद्रुः । बाहुलकात्केवलादपि । द्रवत्यूर्ध्वमिति द्रुर्वृक्षः शाखा च तद्वान् द्रुमः ।

1-36 खरु शङ्कु पीयु नीलङ्गु लिगु ॥ पञ्चैते कुप्रत्ययान्ता निपात्यन्ते । खनते रेफश्चान्तादेशः । खरुः कामः क्रूरो मूर्खः अश्वश्च । शङ्कुर्ना कीलशल्ययोः । पिबतेरित्वं युगागमश्च ॥ पीयुर्वायसः कालः सुवर्णं च । निपूर्वाल्लगि गतावस्मात्कुत्वं नेर्दीर्घश्च । नीलङ्गुः क्रिमिविशेषः शृगालश्च । नीलाङ्गुरिति पाठान्तरम् । तत्र धातोरपि दीर्घः । लगे सङ्गे अस्य अत इत्वं च । लगतीति लिगु चित्तम् । लिगुर्मूर्खः ।

1-37 मृगय्वादयश्च ॥ एते कुप्रत्ययान्ता निपात्यन्ते । मृगं यातीति मृगयुर्व्याधः । देवयुर्धार्मिकः । मित्रयुर्लोकयात्राभिज्ञः । आकृतिगणोऽयम् ।

1-38 मन्दिवाशिमथिचतिचङ्क्यङ्किभ्य उरच् ॥ मन्दुरा वाजिशाला । वाशुरा रात्रिः । मथुरा । चतुरः । चङ्कुरो रथः । अङ्कुरः । खर्जूरादित्वादङ्कूरोऽपि ।

1-39 व्यथेः संप्रसारणं किच्च ॥ विथुरश्चोररक्षसोः ।

1-40 मुकुरदर्दुरौ ॥ मुकुरो दर्पणः । बाहुलकान्मकुरोऽपि । दॄ विदारणे । धातोर्द्विर्वचनमभ्यासस्य रुक् टिलोपश्च । दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः । दर्दुरा चण्डिकायां स्याद्ग्रामजाले च दर्दुरमिति विश्वः ।

1-41 मद्गुरादयश्च ॥ उरजन्ता निपात्यन्ते । माद्यतेर्गुक् । मद्गुरो मत्स्यभेदः । कबृ वर्णे । रुगागमः । कर्बुरः श्वेतरक्षसोः । बध्नातेः खर्जूरादित्वादूरोऽपि । बन्धूरबन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु इति रन्तिदेवः । (ग) कोकतेर्वा कुक् ॥ कुक्कुरः । कुकुरः ।

1-42 असेरुरन् ॥ असुरः । प्रज्ञाद्यण् । आसुरः ।

1-43 मसेश्च ॥ पञ्चमे पादे मसेरूरन्निति वक्ष्यते । मसूरा मसुरा व्रीहिप्रभेदे पण्ययोषिति । मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः । मसूरी पादरोगे स्यादुपधाने पुनः पुमान् । मसूरमसुरौ च द्वाविति विश्वः ।

1-44 शावशेराप्तौ ॥ शु इति आश्वर्थे । श्वशुरः । पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोरित्यमरः ।

1-45 अविमह्योष्टिषच् ॥ अविषः । महिषः ।

1-46 अमेर्दीर्घश्च ॥ आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि ।

1-47 रुहेर्वृद्धिश्च ॥ रङ्कुशम्बररौहिषाः । रौहिषो मृगभेदे स्याद्रौहिषं च तृणं मतमिति संसारावर्तः ।

1-48 तवेर्णिद्वा ॥ तवेति सौत्रो धातुः । तविपताविषावब्धौ स्वर्गे च । स्त्रियां तविषी ताविषी नदी देवकन्या भूमिश्च । तविषी बलमिति वेदभाष्यम् ।

1-49 नञि व्यथेः ॥ अव्यथिषोऽब्धिसूर्ययोः । अव्यथिषी धरारात्र्योः ।

1-50 किलेर्बुक् च ॥ किल्बिषम् ।

1-51 इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच् ॥ इषिरोऽग्निः । मदिरा सुरा । मुदिरः कामुकाभ्रयोरिति विश्वमेदिन्यौ । खिदिरश्चन्द्रः । छिदिरोऽसिकुठारयोः । भिदिरं वज्रम् । मन्दिरं गृहम् । स्त्रियामपि । मन्दिरं मदिरापि स्यादिति विश्वः । चन्दिरौ चन्द्रहस्तिनौ । तिमिरं तमोऽक्षिरोगश्च । मिहिरः सूर्यः मुहिरः काम्यसभ्ययोः । मुचिरो दाता । रुचिरम् । रुधिरम् । बधिरः । शुष शोषणे । शुषिरं छिद्रम् । शुष्कमित्यन्ये ।

1-52 अशेर्णित् ॥ आशिरो वह्निरक्षसोः ।

1-53 अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः ॥ अजेर्वीभावाभावः । अजिरमङ्गणम् शशेरुपधाया इत्वम् । शिशिरं स्यादृतोर्भेदे तुषारे शीतलेऽन्यवत् । श्रथ मोचने उपधाया इत्वं रेफलोपः । प्रत्ययरेफश्च लत्वम् । शिथिलम् । स्थास्फाय्योष्टिलोपः । स्थिरं निश्चलम् । स्फिरं प्रभूतम् । तिष्ठतेर्वुक् ह्रस्वत्वं च । स्थविरः । खदिरः । बाहुलकात् शीङो बुक् ह्रस्वत्वं च । शिबिरम् ।

1-54 सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् ॥ सलति गच्छति निम्नमिति सलिलम् । कलिलः । अनिलः । महिला । पृषोदरादित्वान्महेलापि । भड इति सौत्रो धातुः । भडिलौ शूरसेवकौ । भण्डिलो दूतः कल्याणं च । शण्डिलो मुनिः । पिण्डिलो गणकः । तुण्डिलो मुखरः । कोकिलः । भविलो भव्यः । बाहुलकात्कुटिलः ।

1-55 कमेः पश्च ॥ कपिलः ।

1-56 गुपादिभ्यः कित् ॥ गुपिलो राजा । तिजिलो निशाकरः । गुहिलं वनम् ।

1-57 मिथिलादयश्च ॥ मथ्यन्तेऽत्र रिपवो मिथिला नगरी । पथिलः । पथिकः ।

1-58 पतिकठिकुठिगडिगुडिदंशिभ्य एरक् ॥ पतेरः पक्षी गन्ता च । छठेरः कृच्छ्रजीवी । कुठेरः पर्णाशः । बाहुलकान्नुम्न । गडेरो मेघः । गुडेरो गुडकः । दंशेरो हिंस्रः ।

1-59 कुम्बेर्नलोपश्च ॥ कुबेरः ।

1-60 शदेस्त च ॥ शतेरः शत्रुः ।

1-61 मूलेरादयः ॥ एरगन्ता निपात्यन्ते । मूलेरो जटा । गुधेरो गोप्ता । गुहेरो लोहघातकः । मुहेरो मूर्खः ।

1-62 कबेरोतच् पश्च ॥ कपोतः पक्षी ।

1-63 भातेर्डवतुः ॥ भातीति भवान् ।

1-64 कठिचकिभ्यामोरन् ॥ कठोरः । चकोरः ।

1-65 किशोरादयश्च ॥ किंपूर्वस्य शृणातेष्टिलोपः किमोऽन्त्यलोपः किशोरोऽश्वशावः । सहोरः साधुः ।

1-66 कपिगडिगण्डिकटिपटिभ्य ओलच् ॥ कपीति निर्देशान्नलोपः । कपोलः । गडोलगण्डोलौ गुडकपर्यायौ । कटोलः कटुः । पटोलः ।

1-67 मीनातेरूरन् ॥ मयूरः ।

1-68 स्यन्देः संप्रसारणं च ॥ सिन्दूरम् ।

1-69 सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन् ॥ सिनोतीति सेतुः । ’7-2-9 तितुत्र-’ इति नेट् । तन्तुः । गन्तुः । मस्तु दधिमण्डम् । सच्यत इति सक्तुः । अर्धर्चादिः । ’6-4-20 ज्वरत्वर-’ इत्यूठ् । तत्र क्ङितीत्यनुवर्तते इति मते तु बाहुलकात् । ओतुर्बिडालः । धातुः क्रोष्टा ।

1-70 पः किच्च ॥ पिबतीति पितुर्वह्नौ दिवाकरे ।

1-71 अर्तेश्च तुः ॥ अर्तेस्तुः स्यात्स च कित् । ऋतुः स्त्रीपुष्पकालयोः ।

1-72 कमिमनिजनिगाभायाहिभ्यश्च ॥ एभ्यस्तुः स्यात् । कन्तुः कन्दर्पचित्तयोः । मन्तुरपराधः । जन्तुः प्राणी । गातुः पुंस्कोकिले भृङ्गे गन्धर्वे गायनेऽपि च । भानुरादित्यः । यातुरध्वगकालयोः । रक्षसि क्लीबे । हेतुः कारणम् ।

1-73 चायः किः ॥ केतुर्ग्रहपताकयोः ।

1-74 आप्नोतेर्ह्रस्वश्च ॥ अप्तुः शरीरम् ।

1-75 वसेस्तुन् ॥ वस्तु ।

1-76 अगारे णिच्च ॥ वेश्मभूर्वास्तुरस्त्रियाम् ।

1-77 कृञः कतुः ॥ क्रतुर्यज्ञः ।

1-78 एधिवह्योश्च तुः ॥ एधतुः पुरुषः । वहतुरनड्वान् ।

1-79 जीवेरातुः ॥ जीवातुरस्त्रियां भक्ते जीविते जीवनौषधे ।

1-80 आतृकन् वृद्धिश्च ॥ जीवेरित्येव । जैवातृकस्त्विन्दुभिषगायुष्मत्सु कृषीवले ।

1-81 कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः ॥ कर्षूः पुंसि करीषाग्नौ कर्षूर्नद्यां स्त्रियां मता । चमूः । तनूः । धनूः शस्त्रम् । सर्ज सर्जने । सर्जूर्वणिक् । खर्ज व्यथने । खर्जूः पामा ।

1-82 मृजेर्गुणश्च ॥ मर्जूः शुद्धिकृत् ।

1-83 वहो धश्च ॥ वधूर्जायास्नुषास्त्रीषु ।

1-84 कषेश्छश्च ॥ कच्छूः पामा ।

1-85 णित्कसिपद्यर्तेः ॥ कासूः शक्तिः । पादूश्चरणधारिणी । आरूः पिङ्गलः ।

1-86 अणो डश्च ॥ आडूर्जलप्लवद्रव्यम् ।

1-87 नञि लम्बेर्नलोपश्च ॥ तुम्ब्यलाबूरुभे समे इत्यमरः ।

1-88 के श्र एरङ् चास्य ॥ कशब्दे उपपदे शृणातेरूः स्यादेरङ् आदेशः । कशेरूस्तृणकन्दे स्त्री । बाहुलकादुप्रत्यये कशेरुः क्लीबे पुंसि च ।

1-89 त्रो दुट् च ॥ तरतेरूः स्यात्तस्य दुट् । तर्दूः स्याद्दारुहस्तकः ।

1-90 दरिद्रातेर्यालोपश्च ॥ इश्च आश्च यौ तयोर्लोपः । दर्द्रूः कुष्ठप्रभेदः ।

1-91 नृतिशृध्योः कूः ॥ नृतूर्नर्तकः । शृधूरपानम् ।

1-92 ऋतेरम् च ॥ ऋतिः सौत्रो धातुः । ततः कूरमागमश्च । रन्तूर्देवनदी सत्यवाक् च ।

1-93 अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः ॥ एते कूप्रत्ययान्ता निपात्यन्ते । अन्दूर्बन्धनम् । दृभी ग्रन्थे । निपातनान्नुम् । दृम्भूः । अनुस्वाराभावोऽपि निपातनादित्येके । दृन्भूः । जनेर्बुक् ॥ जम्बूः । जमु अदने अस्येत्येके बाहुलकाद्ध्रस्वोऽपि । जम्बुः । कफं लाति कफेलूः श्लेष्मातकः । निपातनादेत्वम् । कर्कं दधाति कर्कन्धूर्बदरी । निपातनान्नुम् । दिधिं धैर्यं स्यति त्यजतीति दिधिषूः पुनर्भूः । केचित्तु अन्दूदृम्फूजम्बूकम्बू इति पठन्ति । दृम्फ उत्क्लेशे । दृम्फूः सर्पजातिः । कमेर्बुक् ॥ कम्बूः परद्रव्यापहारी ।

1-94 मृग्रोरुतिः ॥ मरुत् । गरुत्पक्षः ।

1-95 ग्रो मुट् च ॥ गिरतेरुतिस्तस्य च मुट् । गर्मुत्सुवर्णं तृणविशेषश्च ।

1-96 हृषेरुलच् ॥ हर्षुलो मृगकामिनोः । बाहुलकाच्चटतेः । चटुलं शोभनम् ।

1-97 हृसृरुहियुषिभ्य इतिः ॥ हरित्ककुभि वर्णे च तृणवाचिविशेषयोः । सरिन्नदी । रोहित् मृगविशेषस्य स्त्री । युष इति सौत्रो धातुः । ऋश्यस्य रोहित् । पुरुषस्य योषित् इति भाष्यम् ।

1-98 ताडेर्णिलुक् च ॥ ताडयतीति तडित् ।

1-99 शमेर्डः ॥ बाहुलकादिसंज्ञा एयादेश इट् च न । शण्ढः स्यात्पुंसि गोपतौ । शण्ढः क्लीबः ।

1-100 कमेरठः ॥ कमठः । कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकमिति मेदिनी । बाहुलकाज्जरठः ।

1-101 रमेर्वृद्धिश्च ॥ रामठं हिङ्गु ।

1-102 शमेः खः ॥ शङ्खः ।

1-103 कणेष्ठः ॥ कण्ठः ।

1-104 कलस्तृपश्च ॥ तृपतेः कलप्रत्ययः चात्तृफतेः । तृपला लता । त्रिफला तु फलत्रिके ।

1-105 शपेर्बश्च ॥ शबलः ।

1-106 वृषादिभ्यश्चित् ॥ वृषलः । पललम् । बाहुलकाद्गुणः । सरलः । तरलः । (ग) कमेर्बुक् ॥ कम्बलः । मुस खण्डने । मुसलम् । (ग) लङ्गेर्वृद्धिश्च ॥ लाङ्गलम् । (ग) कुटिकशिकौतिभ्यः प्रत्ययस्य मुट् ॥ कुट्मलः । कुडेरपि । कुड्मलः । कश्मलम् । बाहुलकाद्गुणः । कोमलम् ।

1-107 मृजेष्टिलोपश्च ॥ मलम् ।

1-108 चुपेरच्चोपधायाः ॥ चपलम् ।

1-109 शकिशम्योर्नित् ॥ शकलम् । शमलम् ।

1-110 छो गुक् ह्रस्वश्च ॥ छगलः । प्रज्ञादित्वाच्छागलः ।

1-111 ञमन्ताड्डः ॥ दण्डः । रण्डा । खण्डः । भण्डः । वण्डश्छिन्नहस्तः । अण्डः । बाहुलकात्सभावः । षण्डः सङ्घातः । तालव्यादिरित्यपरे । शण्डः। गण्डः । चण्डः । पण्डः क्लीबः । पण्डा बुद्धिः ।

1-112 क्वादिभ्यः कित् ॥ कवर्गादिभ्यो डः कित्स्यात् । कुण्डम् । काण्डम् । गुङ् । गुडः । घुण भ्रमणे । घुण्डो भ्रमरः ।

1-113 स्थाचतिमृजेरालज्वालजालीयचः ॥ तिष्ठतेरालच् । स्थालम् स्थाली । चतेर्वालच् । चत्वालः । मृजेरालीयच् । मार्जालीयो बिडालः ।

1-114 पतिचण्डिभ्यामालञ् ॥ पातालम् । चण्डालः । प्रज्ञादित्वादणि चाण्डालोऽपीत्येके ।

1-115 तमिविशिबिडिमृणिकुलिकपिपलिपञ्चिभ्यः कालन् ॥ तमालः । विशालः । बिडालः । मृणालम् । कुलालः । कपालम् । पलालम् । पञ्चालाः ।

1-116 पतेरङ्गच् पक्षिणि ॥ पतङ्गः ।

1-117 तरत्यादिभ्यश्च ॥ तरङ्गः । लवङ्गम् ।

1-118 विडादिभ्यः कित् ॥ विडङ्गः । मृदङ्गः । कुरङ्गः । बाहुलकादुत्वं च ।

1-119 सृवृञोर्वृद्धिश्च ॥ सारङ्गः । वारङ्गः खड्गादिमुष्टिः ।

1-120 गन् गम्यद्योः ॥ गङ्गा । अद्गः पुरोडाशः ।

1-121 छापूखडिभ्यः कित् ॥ छागः । पूगः । खड्गः । बाहुलकात् षिट अनादरे गन्सत्वाभावश्च । षिड्गः तरलः । षिड्गैरगद्यत ससंभ्रममेवमेकेति माघः ।

1-122 भृञः किन्नुट् च ॥ भृञः गन् कित्स्यात्तस्य नुत् च । भृङ्गाः षिड्गालिधूम्याटाः ।

1-123 शृणातेर्ह्रस्वश्च ॥ शृङ्गम् ।

1-124 गण् शकुनौ ॥ नुट् चेत्यनुवर्तते । शार्ङ्गः ।

1-125 मुदिग्रोर्गग्गौ ॥ मुद्गः । गर्गः ।

1-126 अण्डन्कृसृभृवृञः ॥ करण्डः । सरण्डः पक्षी । भरण्डः स्वामी । वरण्डो मुखरोगः ।

1-127 शॄदॄभसोऽदिः ॥ शरत् । दरद्धृदयकूलयोः । भसज्जघनम् ।

1-128 दृणातेर्दृग् ह्रस्वश्च ॥ दृषत् ।

1-129 त्यजितनियजिभ्यो डित् ॥ त्यद् । तद् । यद् । सर्वादयः ।

1-130 एतेस्तुट् च ॥ एतद् ।

1-131 सर्तेरटिः ॥ सरट् स्याद्वातमेघयोः । वेदभाष्ये तु याभिः कृशानुमिति मन्त्रे सरट्भ्यो मधुमक्षिकाभ्य इति व्याख्यातम् ।

1-132 लङ्घेर्नलोपश्च ॥ लघट् वायुः ।

1-133 पारयतेरजिः ॥ पारक् सुवर्णम् ।

1-134 प्रथः कित्संप्रसारणं च ॥ पृथक् । स्वरादिपाठादव्ययत्वम् ।

1-135 भियः षुक् ह्रस्वश्च ॥ भिषक् ।

1-136 युष्यसिभ्यां मदिक् ॥ युष् सौत्रो धातुः । युष्मद् । अस्मद् । त्वम् । अहम् ।

1-137 अर्तिस्तुसुहुसृधृभिक्षुभायावापदियक्षिनीभ्यो मन् ॥ एभ्यश्चतुर्दशभ्यो मन् । अर्मश्चक्षूरोगः । स्तोमः सङ्घातः । सोमः । होमः । सर्मो गमनम् । धर्मः क्षेमं कुशलम् । क्षोमम् । प्रज्ञाद्यणि क्षौमं च । भाम आदित्यः । यामः । वामः शोभनदुष्टयोः । पद्मम् । यक्ष पूजायाम् । यक्ष्मो रोगराजः । नेमः ।

1-138 जहातेः सन्वदालोपश्च ॥ जिह्मः कुटिलमन्दयोः ।

1-139 अवतेष्टिलोपश्च ॥ मन्प्रत्ययस्यायं टिलोपो न प्रकृतेः । अन्यथा डिदित्येव ब्रूयात् । ’6-4-20 ज्वरत्वर-’ इति ऊठौ । तयोर्दीर्घे कृते गुणः । चादिपाठादव्ययत्वमित्युज्ज्वलदत्तस्तन्न । तेषामसत्त्वार्थत्वात् । वस्तुतस्तु स्वरादिपाठादव्ययत्वम् । अवतीति ओम् ।

1-140 ग्रसेरा च ॥ ग्रामः ।

1-141 अविसिविसिशुषिभ्यः कित् ॥ ऊमं नगरम् । स्यूमो रश्मिः । सिमः सर्वः । शुष्ममग्निसमीपयोः ।

1-142 इषियुधीन्धिदसिश्याधूसूभ्यो मक् ॥ इष्मः कामवसन्तयोः । ईषीति पाठे दीर्घादिः । युध्मः शरो योद्धा च । इध्मः समित् । दस्मो यजमानः । श्यामः धूमः । सूमोऽन्तरिक्षम् । बाहुलकादीर्मं व्रणः ।

1-143 युजिरुचितिजां कुश्च ॥ युग्मम् । रुक्मम् । तिग्मम् ।

1-144 हन्तेर्हि च ॥ हिमम् ।

1-145 भियः षुग्वा ॥ भीमः । भीष्मः ।

1-146 घर्मः ॥ घृधातोर्मग्गुणश्च निपात्यते ।

1-147 ग्रीष्मः ॥ ग्रसतेर्निपातोऽयम् ।

1-148 प्रथेः षिवन् संप्रसारणं च ॥ पृथिवी । पवन्नित्येके । पृथवी पृथिवी पृथ्वी इति शब्दार्णवः ।

1-149 अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन् ॥ अश्वः । प्रुष स्नेहनादौ । प्रुष्वः स्यादृतुसूर्ययोः । प्रुष्वा जलकणिका । लट्वा पक्षिभेदः फलं च । कण्वं पापम् । बाहुलकादित्वे किण्वमपि । खट्वा । विश्वम् ।

1-150 इण्शीभ्यां वण् ॥ एवो गन्ता । ये च एवा मरुतः । असत्वे निपातोऽयम् । शेवं मित्राय वरुणाय ।

1-151 सर्वनीघृष्वरिष्वलष्वशिवपट्वप्रह्वेष्वा अस्वतन्त्रे ॥ अकर्तर्येते निपात्यन्ते । सृतमनेन विश्वमिति सर्वम् । निपूर्वाद्घृषेर्गुणाभावोऽपि । निघृष्यतेऽनेन निघृष्वः खुरः । रिष्वो हिंस्रः । लष्वो नर्तकः । लिष्व इत्यन्ये । तत्रोपधाया इत्वमपि । शेतेऽस्मिन् सर्वमिति शिवः शम्भुः । शीङो ह्रस्वत्वम् । पट्वो रथो भूलोकश्च । प्रहूयते इति प्रह्वः । ह्वेञ आकारवकारलोपः । जहातेरालोपो वा । ईषेर्वन् । ईष्व आचार्यः । इष्व इत्यन्ये । अस्वतन्त्रे किम् । सर्ता सारकः । बाहुलकाद् ह्रसतेः ह्रस्वः ।


1-152 शेवयह्वजिह्वाग्रीवाप्वामीवाः ॥ शेव इत्यन्तोदात्तार्थम् । यान्त्यनेन वह्वः । ह्रस्वो हुगागमश्च । लिहन्त्यनया जिह्वा । लकारस्य जः गुणाभावश्च । गिरन्त्यनया ग्रीवा । ईडागमश्च । अप्नोतीत्याप्वा वायुः । मीवा उदरकृमिः । वायुरित्यन्ये ।

1-153 कॄगॄशॄदॄभ्यो वः ॥ कर्वः काम आखुश्च । गर्वः । शर्वः । दर्वो राक्षसः ।

1-154 कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः ॥ यौतीति युवा । वृषा इन्द्रः । तक्षा । राजा । धन्वा मरुः । धन्व शरासनम् । द्युवा सूर्यः । प्रतिदीव्यन्त्यस्मिन् प्रतिदिवा दिवसः ।

1-155 सप्यशूभ्यां तुट् च ॥ सप्त । अष्ट ।

1-156 नञि जहातेः ॥ अहः ।

1-157 श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्जन्मातरिश्वन्मघवन्निति ॥ एते त्रयोदश कनिप्रत्ययान्ता निपात्यन्ते । श्वयतीति श्वा । उक्षा पूषा । प्लिह गतौ । इकारस्य दीर्घत्वम् । प्लेहतीति प्लीहा कुक्षिव्याधिः । क्लिदू आर्द्रीभावे । क्लिद्यति क्लेदा चन्द्रः । स्निह्यतेर्गुणः । स्निह्यतीति स्नेहा सुहृच्चन्द्रश्च । मुह्यन्त्यस्मिन्नाहते । मूर्धा । मुहेरुपधाया दीर्घो धोऽन्तादेशो रमागमश्च । मज्जत्यस्थिषु मज्जा अस्थिसारः । अर्यपूर्वो माङ् अर्यमा । विश्वं प्साति विश्वप्साग्निः । परिजायते परिज्मा चन्द्रोऽग्निश्च । जनेरुपधालोपो मश्चान्तादेशः । मातरि अन्तरिक्षे श्वयतीति मातरिश्वा । धातोरिकारलोपः । मह पूजायाम् । हस्य घो वुगागमश्च मघवा इन्द्रः ॥

इत्युणादिषु प्रथमः पादः ॥

द्वितीयः पादः[सम्पाद्यताम्]

2-1 कृहृभ्यामेणुः ॥ करेणुः । हरेणुर्गन्धद्रव्यम् ।

2-2 हनिकुषिनरिकाशिभ्यः कथन् ॥ हथो विषण्णः । कुष्ठः । नीथो नेता । रथः काष्ठम् ।

2-3 अवे भृञः ॥ अवभृथः ।

2-4 उषिकुषिगार्तिभ्यः स्थन् ॥ ओष्ठः कोष्ठम् । गाथा अर्थः । बाहुलकात् शोथः ।

2-5 सर्तेर्णित् ॥ सार्थः समूहः ।

2-6 जॄवृञ्भ्यामूथन् ॥ जरूथं मांसम् । वरूथो रथगुप्तौ ना ।

2-7 पातॄतुदिवचिरिचिसिचिभ्यस्तक् ॥ पीथो रविर्घृतं पीथम् । तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाम्भःस्त्रीरजःसु च विश्रुतमिति विश्वः । तुत्थोऽग्निः । उक्थं सामभेदः । रिक्थम् । बाहुलकादृचेरपि । रिक्थमृक्थं धनं वसु । सिक्थम् ।

2-8 अर्तेर्निरि ॥ निर्ऋथं साम ।

2-9 निशीथगोपीथावगथाः ॥ निशीथोऽर्धरात्रः रात्रिमात्रं च । गोपीथं तीर्थम् । अवगथः प्रातःस्नातः ।

2-10 गश्चोदि ॥ उद्गीथः साम्नो भागविशेषः ।

2-11 समीणः ॥ समिथो वह्निः संग्रामश्च ।

2-12 तिथपृष्ठगूथयूथप्रोथाः ॥ तिजेर्जलोपः । तिथोऽनलः कामश्च । पृष्ठम् । गूथं विष्ठा । यूथं समूहः । प्रोथमस्त्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते ।

2-13 स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् ॥ द्वात्रिंशद्भ्यो रक् स्यात् । वलि यलोपः । स्फारम् । न्यङ्क्वादित्वात्कुत्वम् । तक्रम् । वक्रम् । शक्रः । क्षिप्रम् । क्षुद्रः । सृप्रश्चन्द्रः । तृप्रः पुरोडाशः । दृप्रो बलवान् । वन्द्रः पूजकः । उन्दी, उन्द्रो जलचरः । श्वित्रं कुष्ठम् । वृत्रो रिपौ ध्वनौ ध्वान्ते शैले चक्रे च दानवे । अजेर्वी, वीरः । नीरम् । पद्रो ग्रामः । मन्द्रो हर्षो देशभेदश्च । मुद्रा प्रत्ययकारिणी । खिद्रो रोगो दरिद्रश्च । छिद्रम् । भिद्रं वज्रम् । मन्द्रः । चन्द्रः । पचाद्यचि चन्दोऽपि । हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्दो हिमद्युतिः । दहोऽग्निः । दस्रः स्वर्वैद्यः । दम्भ्रः समुद्रः स्वल्पं च । वसेः संप्रसारणे ।

8-3-110 न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् ॥ रेफपरस्य सकारस्य सृप्यादीनां सवनादीनां च मूर्धन्यो न स्यात् । ’8-3-106 पूर्वपदात्‌’ इति प्राप्तः प्रतिषिध्यत इति वृत्तिर्भूयोऽभिप्राया । तेन ’8-3-60 शासिवसि-’ इति प्राप्तमपि न । उस्रो रश्मिः । उस्रा गौः । वाश्रो दिवसः । वाश्रं मन्दिरम् । शीरोऽजगरः । हस्रो मूर्खः । सिध्रः साधुः । शुभ्रम् । बाहुलकात् मुसेरक् ॥ मुस्रम् । अश्रुः ।

2-14 चकिरम्योरुच्चोपधायाः ॥ चुक्रमम्लद्रव्यम् । रुम्रोऽरुणः ।

2-15 वौ कसेः ॥ विकुस्रश्चन्द्रः ।

2-16 अमितम्योर्दीर्घश्च ॥ आम्रम् । ताम्रम् ।

2-17 निन्देर्नलोपश्च ॥ निद्रा ।

2-18 अर्देर्दीर्घश्च ॥ आर्द्रम् ।

2-19 शुचेर्दश्च ॥ शूद्रः ।

2-20 दुरीणो लोपश्च ॥ दुःखेनेयते प्राप्यत इति दूरम् ।

2-21 कृतेश्छः क्रू च ॥ कृच्छ्र्म् । क्रूरः ।

2-22 रोदेर्णिलुक् च ॥ रोदयतीति रुद्रः ।

2-23 बहुलमन्यत्रापि संज्ञाछन्दसोः ॥ णिलुगित्येव । वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे ।

2-24 जोरी च ॥ जीरोऽणुः । ज्यश्चेत्येके ।

2-25 सुसूधागृधिभ्यः क्रन् ॥ सुरः । सूरः । धीरः । गृध्रः ।

2-26 शुसिचिमीनां दीर्घश्च ॥ शुः सौत्रः । शूरः । सीरम् । चीरम् । भीरः समुद्रः ।

2-27 वा विन्धेः ॥ वीध्रं विमलम् ।

2-28 वृधिवपिभ्यां रन् ॥ वर्ध्रं चर्म । वप्रः प्राकारः ।

2-29 ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः ॥ रन्नन्ता ऊनविंशतिः । निपातनाद्गुणाभावः । ऋज्रो नायकः । इदि इन्द्रः । अङ्गेर्नलोपः । अग्रम् । वज्रोऽस्त्री हीरके पवौ । डुवप् उपधाया इत्वम् विप्रः । कुम्बिचुम्ब्योर्नलोपः । कुब्रमरण्यम् । चुब्रं मुखम् । क्षुर विलेखने रेफलोपः । अगुणः । क्षुरः । खुर छेदने रलोपो गुणाभावश्च । खुरः । भन्देर्नलोपः भद्रम् । उच समवाये । चस्य गः । उग्रः । ञिभी । भेरी । पक्षे लः । भेलो जलतरणद्रव्यम् । शुचेश्चस्य कः । शुक्रः । पक्षे लः । शुक्लः । गुङ् वृद्धिः । गौरोऽरुणे सिते पीते । वन संभक्तौ । वम्रो विभागी इणो गुणाभावः । इरा मद्ये च वारिणि । मा माने माला ।

2-30 समि कस उकन् ॥ कस गतौ । सम्यक्कसन्ति पलायन्ते जना अस्मादिति सङ्कसुको दुर्जनः अस्थिरश्च ।

2-31 पचिनशोर्णुकन् कनुमौ च ॥ पचेः कः । पाकुकः सूपकारः । नशेर्नुम् । नंशुकः ।

2-32 भियः क्रुकन् ॥ भीरुकः ।

2-33 क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि ॥ रजकः । इक्षुकुट्टकः । चरकः । चष भक्षणे । चषकः । शुनकः । भषकः ।

2-34 रमे रश्च लो वा ॥ रमको विलासी । लमकः ।

2-35 जहातेर्द्वे च ॥ जहकस्त्यागी कालश्च ।

2-36 ध्मो धम च ॥ धमकः कर्मकारः ।

2-37 हनो वध च ॥ वधकः ।

2-38 बहुलमन्यत्रापि ॥ कुह विस्मापने । कुहकः । कृतकम् ।

2-39 कृषेर्वृद्धिश्चोदीचाम् ॥ कार्षकः । कृषकः ।

2-40 उदकं च ॥ प्रपञ्चार्थम् ।

2-41 वृश्चिकृष्योः किकन् ॥ वृश्चिकः । कृषिकः ।

2-42 प्राङिपणिकषः ॥ प्रापणिकः पण्यविक्रयी । प्राकषिकः परदारोपजीवी ।

2-43 मुषेर्दीर्घश्च ॥ मूषिक आखुः ।

2-44 स्यमेः संप्रसारणं च ॥ चाद्दीर्घः । सीमिको वृक्षभेदः ।

2-45 क्रिय इकन् ॥ क्रयिकः क्रेता ।

2-46 आङि पणिपनिपतिखनिभ्यः ॥ आपणिकः । आपनिकः इन्द्रनीलः किरातश्च । आपतिकः श्येनो दैवायत्तश्च । आखनिको मूषिको वराहश्च ।

2-47 श्यास्त्याहृञविभ्य इनच् ॥ श्येनः । स्त्येनः । हरिणः । अविनोऽध्वर्युः ।

2-48 वृजेः किच्च ॥ वृजिनम् ।

2-49 अजेरज च ॥ वीभावबाधनार्थम् । अजिनम् ।

2-50 बहुलमन्यत्रापि ॥ कठिनम् । नलिनम् । मलिनम् । कुण्डिनम् । द्यतेः यत्परुषि दिनम् । दिवसोऽपि दिनम् ।

2-51 द्रुदक्षिभ्यामिनन् ॥ द्रविणम् । दक्षिणः । दक्षिणा ।

2-52 अर्तेः किदिच्च ॥ इरिणं शून्यम् ।

2-53 वेपितुह्योर्ह्रस्वश्च ॥ विपिनम् । तुहिनम् ।

2-54 तलिपुलिभ्यां च ॥ तलिनं विरले स्तोके स्वच्छेऽपि तलिनं त्रिषु । पुलिनम् ।

2-55 गर्वेरत उच्च ॥ गौरादित्वात् ङीष् । गुर्विणी । गर्भिणी ।

2-56 रुहेश्च ॥ रोहिणः ।

2-57 महेरिनण् च ॥ चादिनन् । माहिनन् । महिनं राज्यम् ।

2-58 क्विब्वचिप्रच्छिश्रिस्रुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं च ॥ वाक् । प्राट् । श्रीः । स्रवत्यतो घृतादिकमिति स्रूर्यज्ञोपकरणम् । द्रूर्हिरण्यम् । कटप्रूः कामरूपी कीटश्च । जूराकाशे सरस्वत्यां पिशाच्यां जवने स्त्रियाम् ।

2-59 आप्नोतेर्ह्रस्वश्च ॥ आपः । अपः । अद्भिः । अद्भ्यः ।

2-60 परौ व्रजेः षश्च पदान्ते ॥ व्रजेः क्विब्दीर्घौ स्तः पदान्ते तु षश्च । परिव्राट् । परिव्राजौ ।

2-61 हुवः श्लुवच्च ॥ जुहूः ।

2-62 स्रुवः कः ॥ स्रुवः ।

2-63 चिक् च ॥ इकार उच्चारणार्थः । क इत् कुत्वम् । स्रुवं च स्रुचश्च संमृड्ढि ।

2-64 तनोतेरनश्च वः ॥ तनोतेश्चिक् प्रत्ययः । अनो वशब्दादेशश्च । त्वक् ।

2-65 ग्लानुदिभ्यां डौः ॥ ग्लौः । नौः ।

2-66 च्विरव्ययम् ॥ डौरित्येव । ग्लौकरोति । ’1-1-39 कृन्मेजन्तः’ इति सिद्धे नियमार्थमिदम् । उणादिप्रत्ययान्तश्च्व्यन्त एवेति ।

2-67 रातेर्डैः ॥ राः । रायौ । रायः ।

2-68 गमेर्डोः ॥ गौर्नादित्ये बलीवर्दे किरणक्रतुभेदयोः । स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु । बाहुलकाद् द्युतेरपि डोः । द्यौः स्त्री स्वर्गान्तरिक्षयोः ।

2-69 भ्रमेश्च डूः ॥ भ्रूः । चाद्गमेः । अग्रेगूः ।

2-70 । दमेर्डोसिः ॥ दोः । दोषौ ।

2-71 पणेरिज्यादेश्च वः ॥ वणिक् । स्वार्थेऽण् । नैगमो वाणिजो वणिक् ।

2-72 वशेः कित् ॥ उशिगग्नौ घृतेपि च ।

2-73 भृञ ऊच्च ॥ भूरिक् भूमिः ।

2-74 जसिसहोरुरिन् ॥ जसुरिर्व्रज्रम् । सहुरिरादित्यः पृथिवी च ।

2-75 सुयुरुवृञो युच् ॥ सवश्चन्द्रमाः । यवनः । रवणः । कोकिलः । वरणः ।

2-76 अशेरश च ॥ अश्नोतेर्युच् स्यात् रशादेशश्च । रशना काञ्ची । जिह्वावाची तु दन्त्यसकारवान् ।

2-77 उन्देर्नलोपश्च ॥ ओदनः ।

2-78 गमेर्गश्च ॥ गमेर्युच् स्याद्गश्चादेशः । गगनम् ।

2-79 बहुलमन्यत्रापि ॥ युच् स्यात् । स्यन्दनः । रोचना ।

2-80 रञ्जेः क्युन् ॥ रजनम् ।

2-81 भूसूधूभ्रस्जिभ्यश्छन्दसि ॥ भुवनम् । सुवन आदित्यः । धवनो वह्निः । निधुवनं सुरतम् । भृज्जनमम्बरीषम् ।

2-82 कॄपॄवृजिमन्दिनिधाञः क्युः ॥ किरणः । पुरणः समुद्रः । वृजनमन्तरिक्षम् । मन्दनं स्तोत्रम् । निधनम् ।

2-83 धृषेर्धिष् च संज्ञायाम् ॥ धिषणो गुरुः । धिषणा धीः ।

2-84 वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च ॥ अतिप्रत्ययान्ताः । पृषु सेचने गुणाभावः पृषन्ति । बृहत् महान् । गमेर्जगादेशः । जगत् ।

2-85 संश्चत्तृपद्वेहत् ॥ एते निपात्यन्ते । पृथक्करणं शतृवद्भावनिवृत्त्यर्थम् । संचिनोतेः सुट् इकारलोपः । संश्चत् कुहकः । तृषत् छत्रम् । विपूर्वाद्धन्तेष्टिलोपः । इत ए च । वेहद्गर्भोपघातिनी ।

2-86 छन्दस्यसानच् शुजॄभ्याम् ॥ शवसानः पन्थाः । जरसानः पुरुषः ।

2-87 ऋञ्जिवृद्धिमन्दिसहिभ्यः कित् ॥ ऋञ्जसानो मेघः । वृधसानः पुरुषः । मन्दसानोऽग्निर्जीवश्च । सहसानो यज्ञो मयूरश्च ।

2-88 अर्तेर्गुणः शुट् च ॥ अर्शसानोऽग्निः ।

2-89 सम्यानच्स्तुवः ॥ संस्तवानो वाग्मी ।

2-90 युधिबुधिदृशिभ्यः किच्च ॥ युधानः । बुधानः । दृशानो लोकपालकः ।

2-91 हुर्छेः सनो लुक् छलोपश्च ॥ जुहुराणश्चन्द्रमाः ।

2-92 श्वितेर्दश्च ॥ शिश्विदानः पुण्यकर्मा ।

2-93 तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ ॥ शंसेः क्षदादिभ्यश्च क्रमात्तृन्तृचौ स्तः तौ चानिटौ । शंस्ता स्तोता । शंस्तरौ । शंस्तरः । क्षदिः सौत्रो धातुः शकलीकरणे भक्षणे च । अनुदात्तेत् । वृक्ये चक्षदानमिति मन्त्रात् । उक्षाणं वा वेहतं वा क्षदन्ते इति ब्राह्मणाच्च । क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे ।

2-94 बहुलमन्यत्रापि ॥ मन् । मन्ता । हन् । हन्ता । इत्यादि ।

2-95 नप्तृनेष्टृत्वष्टृहॊतृपोतृभ्रातृजामातृमातृपितृदुहितृ ॥ न पतन्त्यनेन नप्ता पौत्रो दौहित्रश्च । नयतेः पुग्गुणश्च । नेष्टा । त्विषेरितोऽत्वम् । त्वष्टा । होता । पोता ऋत्विग्भेदः । भ्राजतेर्जलोपः । भ्राता । जायां माति जामाता । मान पूजायां नलोपः । माता । पातेराकारस्य इत्वम् । पिता । दुहेस्तृच इट् गुणाभावश्च । दुहिता ।

2-96 सुञ्यसेर्ऋन् ॥ स्वसा ।

2-97 यतेर्वृद्धिश्च ॥ याता । भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् ।

2-98 नञि च नन्देः ॥ न नन्दति ननान्दा । इह वृद्धिर्नानुवर्तत इत्येके ननान्दा तु स्वसा पत्युर्ननन्दा नन्दिनी च सेति शब्दार्णवः ।

2-99 दिवेर्ऋः ॥ देवा देवरः । स्वामिनो देवृ देवरौ ।

2-100 नयतेर्डिच्च ॥ ना । नरौ नरः ।

2-101 सव्ये स्थश्छन्दसि ॥ ’8-3-97 अम्बाम्ब-’ इत्यत्र ‘स्थास्थिन्स्थूणामुपसंख्यानम्’ । सव्येष्टा सारथिः । सव्येष्टरौ । सव्येष्टरः ।

2-102 अर्तिसृधृधम्यश्यवितॄभ्योऽनिः ॥ सरणिः । धरणिः । धमनिः । अमनिर्गतिः । अशनिः । अवनिः । तरणिः । बाहुलकात् रजनिः ।

2-103 आङि शुषेः सनश्छन्दसि ॥ आशुशुक्षणिरग्निर्वातश्च ।

2-104 कृषेरादेश्च चः ॥ चर्षणिर्जनः ।

2-105 अदेर्मुट् च ॥ अद्मनिरग्निः ।

2-106 वृतेश्च ॥ वर्तनिः । गोवर्धनस्तु चकारान्मुट् वर्त्मनिरित्याह ।

2-107 क्षिपेः किच्च ॥ क्षिपणिरायुधम् ।

2-108 अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः ॥ अर्चिर्ज्वाला । इदन्तोऽप्ययम् । अग्नेर्भ्राजन्ते अर्चयः । शोचिर्दीप्तिः । हविः सर्पिः । ’6-4-97 इस्मन्-’ इति ह्रस्वः । छदिः पटलम् । छर्दिर्वमनव्याधिः । इदन्तोऽपि । छर्द्यतीसारशूलवान् ।

2-109 बृंहेर्नलोपश्च ॥ बर्हिर्ना कुशशुष्मणोः ।

2-110 द्युतेरिसिन्नादेश्च जः ॥ ज्योतिः ।

2-111 वसौ रुचेः संज्ञायाम् ॥ वसुरोचिर्यज्ञः ।

2-112 भुवः कित् ॥ भुविः समुद्रः ।

2-113 सहो धश्च ॥ सिधिरनड्वान् ।

2-114 पिबतेस्थुक् ॥ पाथिश्चक्षुःसमुद्रयोः ।

2-115 जनेरुसिः ॥ जनुर्जननम् ।

2-116 मनेर्धश्छन्दसि ॥ मधुः ।

2-117 अर्तिपॄवपियजितनिधनितपिभ्यो नित् ॥ अरुः । परुर्ग्रन्थिः । वपुः । यजुः । तनुः । तनुषी । तनूंषि । धनुरस्त्रियाम् । धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति । सान्तस्य उदन्तस्य वा रूपम् । तपुः सूर्याग्निशत्रुषु ।

2-118 एतेर्णिच्च ॥ आयुः । आयुषी ।

2-119 चक्षेः शिच्च ॥ चक्षुः ।

2-120 मुहेः किच्च ॥ मुहुरव्ययम् ।

2-121बहुलमन्यत्रापि ॥ आचक्षुः । परिचक्षुः ।

2-122 कॄगॄशॄवृञ्चतिभ्यः ष्वरच् ॥ कर्वरो व्याघ्ररक्षसोः । गर्वरोऽहंकारी । शर्वरी रात्रिः । वर्वरः प्राकृतो जनः । चत्वरम् ।

2-123 नौ सदेः ॥ निपद्वरस्तु जम्बालः । निपद्वरी रात्रिः ॥

इत्युणादिषु द्वितीयः पादः ॥

तृतीयः पादः[सम्पाद्यताम्]

3-1 छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकट्वरसंयद्वराः ॥ एकादश प्वरच्प्रत्ययान्ता निपात्यन्ते । छिदिर् छद् अनयोस्तकारोऽन्तादेशः छिदेर्गुणाभावश्च । छित्वरो धूर्तः । छत्वरो गृहकुञ्जयोः । धीवरः कैवर्तः । पीवरः स्थूलः । मीवरो हिंसकाः । चिनोतेर्दीर्घश्च । चीवरं भिक्षुकप्रावरणं । तीवरो जातिविशेषः । नीवरः परिव्राट् । गाहतेर्ह्रस्वत्वम् । गह्वरम् । कटे वर्षादौ । कट्वरं व्यजनम् । यमेर्दकारः । संयद्वरो नृपः । पदेः संपद्वरः इत्येके ।

3-2 इण्सिञ्जिदीङुष्यविभ्यो नक् ॥ इनः सूर्ये नृपे पत्यौ । सिनः काणः । जिनोऽर्हन् । दीनः । उष्णः । ऊनः ।

3-3 फेनमीनौ ॥ एतौ निपात्येते । स्फायतेः फेनः । मीनः ।

3-4 कृषेर्वर्णे ॥ कृष्णः ।

3-5 बन्धेर्ब्रधिबुधी च ॥ ब्रध्नः । बुध्नः ।

3-6 धापॄवस्यज्यतिभ्यो नः ॥ धाना भ्रष्टयवे स्त्रियः । पर्णं पत्रम् । पर्णः किंशुकः । वस्नो मूल्ये वेतने च । अजेर्वी । वेनः । अत्न आदित्यः । बाहुलकात् । शृणोतेः श्रोणः पङ्गुः ।

3-7 लक्षेरट् च ॥ लक्षेश्चुरादिण्यन्तान्नः स्यात्तस्याडागमश्च । चान्मुडित्येके । लक्षणं लक्ष्मणं नाम्नि चिन्हे च । लक्षणो लक्ष्मणश्च रामभ्राता । लक्षणा हंसयोषायां सारसस्य च लक्ष्मणा ।

3-8 वनेरिच्चोपधायाः ॥ वेन्ना नदी ।

3-9 सिवेष्ठेर्यू च ॥ दीर्घोच्चारणसामर्थ्यान्न गुणः । स्यून आदित्यः । बाहुलकात् केवलो नः । ऊठ् । अन्तरङ्गत्वाद्यण् । गुणः । स्योनः ।

3-10 कॄवॄजॄसिद्रुपन्यनिस्वपिभ्यो नित् ॥ कर्णः । वर्णः । जर्णश्चन्द्रे च वृक्षे च । सेना । द्रोणः । पन्नो नीचैर्गतिः । अन्नमोदनः । स्वप्नो निद्रा ।

3-11 धेट इच्च ॥ धेनः सिन्धुर्नदी धेना ।

3-12 तृषिशुषिरसिभ्यः कित् ॥ तृष्णा । शुष्णः सूर्यो वह्निश्च । रस्नं द्रव्यम् ।

3-13 सुञो दीर्घश्च ॥ सूना वधस्थानम् ।

3-14 रमेस्त च ॥ रमयतीति रत्नम् ।

3-15 रास्नासास्नास्थूणावीणाः ॥ रास्ना गन्धद्रव्यम् । सास्ना गोगलकम्बलः । स्थूणा गृहस्तम्भः । वीणा वल्लकी ।

3-16 गादाभ्यामिष्णुच् ॥ गेष्णुर्गायनः । देष्णुर्दाता ।

3-17 कृत्यशूभ्यां क्स्नः ॥ कृत्स्नम् । अक्ष्णमखण्डम् ।

3-18 तिजेर्दीर्घश्च ॥ तीक्ष्णम् ।

3-19 श्लिषेरच्चोपधायाः ॥ श्लक्ष्णम् ।

3-20 यजिमनिशुन्धिदसिजनिभ्यो युच् ॥ यज्युरध्वर्युः। मन्युर्दैन्ये क्रतौ क्रुधि । शुन्ध्युरग्निः । दस्युस्तस्करः । जन्युः शरीरी ।

3-21 भुजिमृङ्भ्याम् युक्त्युकौ ॥ भुज्युर्भाजनम् । मृत्युः ।

3-22 सर्तेरयुः ॥ सरयुर्नदी । अयूरिति पाठान्तरम् । सरयूः ।

3-23 पानीविषिभ्यः पः ॥ पाति रक्षत्यस्मादात्मानमिति पापम् । तद्योगात्पापः । नेपः पुरोहितः । बाहुलकाद्गुणाभावे नीपो वृक्षविशेषः । वेष्पः पानीयम् ।

3-24 च्युवः किच्च ॥ च्युपो वक्त्रम् ।

3-25 स्तुवो दीर्घश्च ॥ स्तूपः समुच्छ्रायः ।

3-26 सुशॄभ्यां निच्च ॥ चात्कित् । सूपः । बाहुलकादूत्वम् । शूर्पम् ।

3-27 कुयुभ्यां च ॥ कुवन्ति मन्ण्डूका अस्मिन् कूपः । युवन्ति बध्नन्त्यस्मिन्पशुमिति यूपो यज्ञस्थम्भः ।

3-28 खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः ॥ सप्तैते पप्रत्ययान्ता निपात्यन्ते । खनतेर्नकारस्य पत्वम् । खष्पौ क्रोधबलात्कारौ शीलतेर्ह्रस्वः । शिल्पं कौशलम् । शसु हिंसायाम् निपातनात्पत्वम् । शष्पं बालतृणं प्रतिभाक्षयश्च । बधतेः पः । बाष्पो नेत्रजलोष्मणोः । बाष्पं च । रौतेर्दीर्घ । रूपं स्वभावे सौन्दैर्ये । पॄ । पर्पं गृहं बालतृणं पङ्गुपीठं च । तल प्रतिष्ठाकरणे चुरादिणिचो लुक् । तल्पं शय्याट्टदारेषु ।

3-29 स्तनिह्रुषिपुपिगदिमदिभ्यो णेरित्नुच् ॥ ’अयामन्त-२३११’ इति णेरयादेशः । स्तनयित्नुः । हर्षयित्नुः । पोपयित्नुः गदयित्नुर्वावदूकः । मदयित्नुर्मदिरा ।

3-30 कृहनिभ्यां क्त्नुः ॥ कृत्नुः शिल्पीः । हत्नुर्व्याधिः शस्त्रं च ।

3-31 गमेः सन्वच्च ॥ जिगत्नुः ।

3-32 दाभाभ्यां नुः ॥ दानुर्द्ता । भानुः ।

3-33 वचेर्गश्च ॥ वग्नुः ।

3-34 धेट इच्च ॥ धयति सुतानिति धेनुः ।

3-35 सुवः कित् ॥ सूनुः पुत्रेऽनुजे रवौ ।

3-36 जहातेर्द्वेऽन्तलोपश्च ॥ जह्नुः ।

3-37 स्थो णुः ॥ स्थाणुः कीले स्थिरे हरे ।

3-38 अजिवृरीभ्यो निच्च ॥ अजेर्वी । वेणुः । वर्णुर्नददेशभेदयोः । रेणुर्द्वयोः स्त्रियां धूलिः ।

3-39 विषेः किच्च ॥ विष्णुः ।

3-40 कृदाधारार्चिकलिभ्यः कः ॥ बाहुलकान्न कस्येत्संज्ञा । कर्को धवलघोटकः । दाको दाता । धाकोऽनड्वानाधारश्च । राका पौर्णमासी अर्कः । कल्कः पापाशये पापे दम्भे विट्किट्टयोरपि ।

3-41 सृवृभूशुषिमुषिभ्यः कक् ॥ सृक उत्पलवातयोः । वृकः श्वापदकाकयोः । भूकं छिद्रम् । शुष्कः । मुष्कोऽण्डम् ।

3-42 शुकवल्कोल्काः ॥ शुभेरन्त्यलीपः । शुकः । वल्कं वल्कलमस्त्रियाम् । उष दाहे । षस्य लः । उल्का ।

3-43 इण्भीकापाशल्यतिमर्चिभ्यः कन् ॥ एके मुख्यान्यकेवलाः । भेको मण्डूकमेषयोरिति विश्वभेदिन्यौ । काकः । पाकः शिशुः । शल्कं शकलम् । अत्कः पथिकः शरीरावयवश्च । मर्कः शरीरवायुः ।

3-44 नौ हः ॥ जहातेः कन् स्यान्नो । निहाका गोधिका ।

3-45 नौ सदेर्डिच्च ॥ निष्कोऽस्त्री हेम्नि तत्पले ।

3-46 स्यमेरीट् च ॥ स्यमीको वल्मिकः वृक्षभेदश्च । इट्ह्रस्व इति केचित् । स्यमिकः ।

3-47 अजियुधुनीभ्यो दीर्घश्च ॥ वीकः स्याद्वातपक्षिणोः । यूका । धूको वायुः । नीको वृक्षविशेषः ।

3-48 ह्रियो रश्च लो वा ॥ ह्रीका ह्लीका त्रपा मता ।

3-49 शकेरुनोन्तोन्त्युनयः ॥ उन उन्त उन्ति उनि एते चत्वारः स्युः । शकुनः । शकुन्तः । शकुन्तिः । शकुनिः ।

3-50 भुवो झिच् ॥ भवन्तिर्वर्तमानकालः । बहुलकादवेश्च । अवन्तिः । वदेर्वदन्तिः । किंवदन्ती जनश्रुतिः ।

3-51 कन्युच्क्षिपेश्च ॥ चाद्भुवः । क्षिपण्युर्वसन्त इत्युज्ज्वलदत्तः । भवन्युः स्वामिसूर्ययोः ।

3-52 अनुङ्नदेश्च ॥ चात्क्षिपेः । नदनुर्मेघः । क्षिपणुर्वातः ।

3-53 कॄवृदारिभ्य उनन् ॥ करुणो वृक्षभेदः स्यात्करुणा च कृपा मता । वरुणः । दारुणम् ।

3-54 त्रो रश्च लो वा ॥ तरुणस्तलुनो युवा ।

3-55 क्षुधिपिशिमिथिभ्यः कित् ॥ क्षुधुनो म्लेच्छजातिः । पिशुनः । मिथुनम् ।

3-56 फलेर्गुक् च ॥ फल्गुनः पार्थः । प्रज्ञाद्यण् । फाल्गुनः ।

3-57 अशेर्लशश्च ॥ लशुनम् ।

3-58 अर्जेर्णिलुक् च ॥ अर्जुनः ।

3-59 तृणाख्यायां चित् ॥ चित्त्वादन्तोदात्तः । अर्जुनं तृणम् ।

3-60 अर्तेश्च ॥ अरुणः ।

3-61 अजियमिशीङ्भ्यश्च ॥ वयुनं देवमन्दिरम् । यमुना । शयुनोऽजगरः ।

3-62 वॄतॄवदिहनिकमिकशिभ्यः सः ॥ वर्सः । तर्सः प्लवसमुद्रयोः । वत्सः । वत्सम् । वक्षः । हंसः । कंसोऽस्त्री पानभाजनम् । कक्षं नक्षत्रम् ।

3-63 प्लुषेरच्चोपधायाः ॥ प्लक्षः ।

3-64 मनेर्दीर्घश्च ॥ मांसम् ।

3-65 अशेर्देवने ॥ अक्षः ।

3-66 स्नुव्रश्चिकृत्यृषिभ्यः कित् ॥ स्नुषा । वृक्षः । कुत्समुदकम् । ऋक्षं नक्षत्रम् ।

3-67 ऋषेर्जातौ ॥ ऋक्षोऽद्रिभेदे भल्लूके इति च ।

3-68 उन्दिगुथिकुषिभ्यश्च ॥ उत्सः प्रस्रवणम् । गुत्सः स्तबकः । उक्षो जठरम् ।

3-69 गृधिपण्योर्दकौ च ॥ गुत्सः कामदेवः । पक्षः ।

3-70 अशेः सरः ॥ अक्षरम् ।

3-71 वसेश्च ॥ वत्सरः ।

3-72 सपूर्वाच्चित् ॥ संवत्सरः ।

3-73 कृधूमधिभ्यः कित् ॥ बाहुलकान्न षत्वम् । कृसरः स्यात्तिलौदनम् । धूसरः । मत्सरः । मत्सरा मक्षिका ज्ञेया भम्भराली च सा मता ।

3-74 पते रश्च लः ॥ पत्सलः पन्थाः ।

3-75 तन्यृषिभ्यां क्सरन् ॥ तसरः सूत्रवेष्टने । ऋक्षरः ऋत्विक् ।

3-76 पीयुक्कणिभ्यां कालन् ह्रस्वः संप्रसारणं च ॥ पीयुः सौत्रः । पियालो वृक्षभेदः । कुणालो देशभेदः ।

3-77 कटिकुषिभ्यां ॥ कटाकुः पक्षी । कुषाकुरग्निः सूर्यश्च ।

3-78 सर्तेर्दुक् च ॥ सृदाकुर्वातसरितोः ।

3-79 वृतेर्वृद्धिश्च ॥ वार्ताकुः । बाहुलकादुकारस्य अत्वम् । वार्ताकम् ।

3-80 पर्देर्नित्संप्रसारणमल्लोपश्च ॥ पृदाकुर्वृश्चिके व्याघ्रे चित्रके च सरीसृपे ।

3-81 सृयुवचिभ्योऽन्युजागूजक्नुचः ॥ अन्युच् आगूच् अक्नुच् एते क्रमात्स्युः सरण्युर्मेघवातयोः । यवागूः । वचक्नुर्विप्रवाग्मिनोः ।

3-82 आनकः शीङ्भियः ॥ शयानकोऽजगरः । भयानकः ।

3-83 आणको लुधुशिघिधाञ्भ्यः ॥ लवाणकं दात्रम् । धवानको वातः । शिङ्घाणकः श्लेष्मा । पृषोदरादित्वात्पक्षे कलोपः । शिङ्घाणं नासिकामले । धाणको दीनारभागः ।

3-84 उल्मुकदर्विहोमिनः ॥ उष दाहे । षस्य लः मुकप्रत्ययश्च । उल्मुकं ज्वलदङ्गारम् । दृणातेर्विः । दर्विः । जुहोतेर्मिनिः । होमी ।

3-85 ह्रियः कुक् रश्च लो वा ॥ ह्राकुः । ह्रीकुर्लज्जावान् ।

3-86 हसिमृग्रिणवाऽमिदमिलूपूधुर्विभ्यस्तन् ॥ दशभ्यस्तन् स्यात् । ’7-2-9 तितुत्र -’ इति नेट् । हस्तः । मर्तः । गर्तः । एतः कुर्बरः । वातः । दन्तः । अन्तः । लोतः स्यादश्रुचिह्नयोः । पोतो बालवहित्रयोः । धूर्तः । बाहुलकात्तु सेर्दीर्घश्च । तूस्तं पापं । धूलिर्जटा च ।

3-87 नञ्याप इट् च ॥ नापितः ।

3-88 तनिमृङ्भ्यां किच्च ॥ ततम् । मृतम् ।

3-89 अञ्जिघृसिभ्यः क्तः ॥ अक्तम् । घृतम् । सितम् ।

3-90 दुतनिभ्यां दीर्घश्च ॥ दूतः । तातः ।

3-91 जेर्मुट् चोदात्तः ॥ जीमूतः ।

3-92 लोष्टपलितौ ॥ लुनातेः क्तः तस्य सुट् धातोर्गुणः । लोष्टम् । पलितम् ।

3-93 हृश्याभ्यामितन् ॥ हरितश्येतौ वर्णभेदौ ।

3-94 रुहे रश्च लो वा ॥ रोहितो मृगमत्स्ययोः । लोहितं रक्तम् ।

3-95 पिशेः किच्च ॥ पिशितं मांसम् ।

3-96 श्रुदक्षिस्पृहिगृहिभ्य आय्यः ॥ श्रवाय्यो यज्ञपशुः । दक्षाय्यो गरुडो गृध्रश्च । स्पृहयाय्यः । गृहयाय्यो गृहस्वामी ।

3-97 दिधिषाय्यः ॥ दधातेर्द्वित्वमित्वं षुक् च । मित्र इव यो दिधिषाय्यः ।

3-98 वृञ एण्यः ॥ वरेण्यः ।

3-99 स्तुवः क्सेय्यश्छन्दसि ॥ स्तुषेय्यं पुरुवर्पसम् ।

3-100 राजेरन्यः ॥ राजन्यो वह्निः ।

3-101 शॄरम्योश्च ॥ शरण्यम् । रमण्यम् ।

3-102 अर्तेर्निच्च ॥ अरण्यम् ।

3-103 पर्जन्यः ॥ पृषु सेचने । षस्य जः । पर्जन्यः शक्रमेघयोः ।

3-104 वदेरान्यः ॥ वदान्यस्त्यागिवाग्मिनोः ।

3-105 अमिनक्षियजिवधिपतिभ्योऽत्रन् ॥ अमत्रं भाजनम् । नक्षत्रम् । यजत्रः । वधत्रमायुधम् । पतत्रं च तनूरुहम् ।

3-106 गडेरादेश्च कः ॥ कडत्रम् । डलयोरेकत्वस्मरणात् कलत्रम् ।

3-107 वृञश्चित् ॥ वरत्रा चर्ममयी रज्जुः ।

3-108 सुविदेः कत्रः ॥ सुविदत्रं कुटुम्बकम् ।

3-109 कृतेर्नुम् च ॥ कृन्तत्रं लाङ्लम् ।

3-110 भृमृदृशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच् ॥ दशभ्योऽतच् स्यात् । भरतः । मरतो मृत्युः । दर्शतः सोमसूर्ययोः । यजतः ऋत्विक् । पर्वतः पचतोऽग्निः । अमतो रोगः । तमतस्तृष्णापरः । नमतः प्रह्वः । हर्यतोऽश्वः ।

3-111 पृषिरञ्जिभ्यां कित् ॥ पृषतो मृगो बिन्दुश्च । रजतम् ।

3-112 खलतिः ॥ खलतेः सलोपः अतच्प्रत्ययान्तस्य इत्वं च । खलतिर्निष्केशशिराः ।

3-113 शीङ्शपिरुगमिवञ्चिजीविप्राणिभ्योऽथः ॥ सप्तभ्योऽथः स्यात् । शयथोऽजगरः । शपथः । रवथः कोकिलः । गमथः पथिकः पन्थाश्च । वञ्चथो धूर्तः । वन्दीति पाठे वन्द्यते वा वन्दथः स्तोता स्तुत्यश्च । जीवथ आयुष्मान् । प्राणथो बलवान् । बाहुलकाच्छमिदमिभ्याम् । शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः ।

3-114 भृञश्चित् ॥ भरथो लोकपालः ।

3-115 रुदिविदिभ्यां ङित् ॥ रोदितीति रुदथः शिशुः । वेत्तीति विदथः ।

3-116 उपसर्गे वसेः ॥ आवसथो गृहम् । संवसथो ग्रामः ।

3-117 अत्यविचमितमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच् ॥ त्रयोदशभ्योऽसच् स्यात् । अततीत्यतसो वायुरात्मा च । अवतीत्यवसो राजा भानुश्च । चमत्यस्मिन् चमसः सोमपानपात्रम् । ताम्यत्यस्मिन् तमसोऽन्धकारः । नमसः अनुकूलः । रभसो वेगहर्षयोः । लभसो धनं याचकश्च । नभति नभ्यति वा नभस आकाशः । तपसः पक्षी चन्द्रश्च । पतसः पक्षी । पनसः कन्टकिफलः । पणसः पण्यद्रव्यम् । महसं ज्ञानम् ।

3-118 वेञस्तुट् च ॥ बाहुलकादात्वाभावः । वेतसः ।

3-119 वहियुभ्यां णित् ॥ वाहसोऽजगरः । यावसस्तृणसङ्घातः ।

3-120 वयश्च ॥ वय गतौ । वायसः काकः ।

3-121 दिवः कित् ॥ दिवसम् । दिवसः ।

3-122 कॄशॄशलिकलिगर्दिभ्योऽभच् ॥ करभः । शरभः । शलभः । कलभः । गर्दभः ।

3-123 ऋषिवृषिभ्यां कित् ॥ ऋषभः । वृषभः ।

3-124 रुषेर्निलुष् च ॥ रुष हिंसायाम् । अस्मादभच् नित्कित्स्यात लुषादेशश्च । लुषभो मत्तदन्तिनि ।

3-125 रासिवल्लिभ्यां च ॥ रासभः । वल्लभः ।

3-126 जॄविशिभ्यां झच् ॥ जरन्तो महिषः । वेशन्तः पल्वलम् ।

3-127 रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि ॥ रोहन्तो वृक्षभेदः । नन्दन्तः पुत्रः । जीवन्त औषधम् । प्राणन्तो वायुः । षित्वान्ङीष् । रोहन्ती ।

3-128 तॄभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च ॥ दशभ्यो झच् स्यात्स च षित् । तरन्तः समुद्रः । तरन्ती नौक । भवन्तः कालः । वहन्तो वायुः । वसन्तः ऋतुः । भासन्तः सूर्यः । साधन्तो भिक्षुः । गडेर्घटादित्वान्मित्त्वं ह्रस्वः । ’6-4-55 अयामन्ता-’ इति णेरयः । गण्डयन्तो जलदः । मण्डयन्तो भूषणम् । जयन्तः शक्रपुत्रः । नन्दयन्तो नन्दकः ।

3-129 हन्तेर्मुट् हि च ॥ हेमन्तः ।

3-130 भन्देर्नलोपश्च ॥ भदन्तः प्रव्रजितः ।

3-131 ऋच्छेररः ॥ ऋच्छरा वेश्या । बाहुलकाज्जर्जरझर्झरादयः ।

3-132 अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित् ॥ षड्भ्योऽरश्चित् स्यात् । अररं कपाटम् । कमरः कामुकः । भ्रमरः । चमरः । देवरः । वासरः ।

3-133 कुवः क्ररन् ॥ कुररः पक्षिभेदः ।

3-134 अङ्गिमदिमन्दिभ्य आरन् ॥ अङ्गारः । मदारो वराहः । मन्दारः ।

3-135 गडेः कड च ॥ कडारः ।

3-136 शृङ्गारभृङ्गारौ ॥ शॄभृञ्भ्यामारन्नुम् गुक् ह्रस्वश्च । शृङ्गारो रसः । भृङ्गारः कनकालुका ।

3-137 कञ्जिमृजिभ्यां चित् ॥ कञ्जिः सौत्रो धातुः । कञ्जारो मयूरः । मार्जारः ।

3-138 कमेः किदुच्चोपधायाः ॥ चिदित्यनुवृत्तेरन्तोदात्तः । कुमारः ।

3-139 तुषारादयश्च ॥ तुषारः । कासारः । सहार आम्रभेदः ।

3-140 दीङो नुट् च ॥ दीनारः सुवर्णाभरणम् ।

3-141 सर्तेरपः षुक् च ॥ सर्षपः ।

3-142 उषिकुटिदलिकचिखजिभ्यः कपन् ॥ उषपो वह्निसूर्ययोः । कुटपो मानभाण्डम् । दलपः प्रहरणम् । कचपं शाकपत्रम् । खजपं घृतम् ।

3-143 क्वणेः संप्रसारणं च ॥ कुणपम् ।

3-144 कपश्चाक्रवर्मणस्य ॥ स्वरे भेदः ।

3-145 विटपपिष्टपविशिपोलपाः ॥ चत्वारोऽमी कपन् प्रत्ययान्ताः । विट शब्दे । विटपः । विशतेरादेः पः । प्रत्ययस्य तुट् । षत्वम् । पिष्टपं भुवनम् । विशतेः प्रत्ययादेरित्वम् । विशिपं मन्दिरम् । वलतेः संप्रसारणम् । उलपं कोमलं तृणम् ।

3-146 वृतेस्तिकन् ॥ वर्तिका ।

3-147 कृतिभिदिलतिभ्यः कित् ॥ कृत्तिका भित्तिका भित्तिः । लत्तिका गोधा ।

3-148 इष्यशिभ्यां तकन् ॥ इष्टका । अष्टका ।

3-149 इणस्तशन्तशसुनौ ॥ एतशो ब्राह्मणः । स एव एतशाः ।

3-150 वीपतिभ्यां तनन् ॥ वी गत्यादौ । वेतनम् । पत्तनम् ।

3-151 दॄदलिभ्यां भः ॥ दर्भः । ’दल्भः स्यादृषिचक्रयोः’ ।

3-152 अर्तिगॄभ्यां भन् ॥ अर्भः । गर्भः ।

3-153 इणः कित् ॥ इभः ।

3-154 असिसञ्जिभ्यां क्थिन् ॥ अस्थि । सक्थि ।

3-155 प्लुषिकुषिशुषिभ्यः । क्सिः ॥ प्लुक्षिर्वह्निः । कुक्षिः । शुक्षिर्वातः ।

3-156 अशेर्नित् ॥ अक्षि ।

3-157 इषेः क्सुः ॥ इक्षुः ।

3-158 अवितॄस्तॄतन्त्रिभ्यः ईः ॥ अवीर्नारी रजस्वला । तरीर्नौः । स्तरीर्धूमः । तन्त्रीर्वीणादेर्गुणः ।

3-159 यापोः किद्द्वे च ॥ ययीरश्वः । पपीः स्यात्सोमसूर्ययोः ।

3-160 लक्षेर्मुट् च ॥ लक्ष्मीः ॥

इत्युणादिषु तृतीयः पादः ॥

चतुर्थः पादः[सम्पाद्यताम्]

4-1 वातप्रमीः ॥ वातशब्दे उपपदे माधातोरीप्रत्ययः स च कित् । वातप्रमीः ॥ अयं स्त्रीपुंसयोः ।

4-2 ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निच्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः ॥ द्वादशभ्यः क्रमात्स्युः । अर्तेः कत्निच् यण् । बद्धमुष्टिः करो रत्निः सोऽरत्निः प्रसृताङ्गुलिः । तनोतेर्यतुच् । तन्यतुर्वायू रात्रिश्च अञ्जेरलिच् । अञ्जलिः । वनेरिष्टुच् । वनिष्टु स्थविरान्त्रम् । अञ्जेरिष्टुच् । अञ्जिष्ठो भानुः । अर्पयतेरिसन् । अर्पिसोऽग्रमांसम् । मदेः स्यन् । मत्स्यः । अतेरिथिन् । अतिथिः । अङ्गेरुलिः । अङ्गुलिः । कौतेरसः । कवसः । अच इत्येके । कवचम् । यौतेरासः । यवासो दुरालभा । कृशेरानुक् । कृशानुः ।

4-3 श्रः करन् ॥ उत्तरसूत्रे किद्ग्रहणादिह ककारस्य नेत्वम् । शर्करा ।

4-4 पुषः कित् ॥ पुष्करम् ।

4-5 कलश्च ॥ पुष्कलम् ।

4-6 गमेरिनिः ॥ गमिष्यतीति गमी ।

4-7 आङि णित् ॥ आगामी ।

4-8 भुवश्च ॥ भावी ।

4-9 प्रे स्थः ॥ प्रस्थायी ।

4-10 परमे कित् ॥ परमेष्ठी ।

4-11 मन्थः ॥ मन्थतेरिनिः कित्स्यात् । कित्त्वान्नकारलोपः मन्थाः । मन्थानौ । मन्थानः ।

4-12 पतः स्थ च ॥ पन्थाः । पन्थानौ ।

4-13 खजेराकः ॥ खजाकः पक्षी ।

4-14 बलाकादयश्च ॥ बलाका । शलाका । पताका ।

4-15 पिनाकादयश्च ॥ पातेरित्वम् नुम् च । क्लीबपुंसोः पिनाकः स्याच्छूलशङ्करधन्वनोः । तड आघाते । तडाकः ।

4-16 कषिदूषिभ्यामीकन् ॥ कषिका पक्षिजातिः । दूषिका नेत्रयोर्मलम् ।

4-17 अनिहृषिभ्याम् किच्च ॥ अनीकम् । हृषीकम् ।

4-18 चङ्कणः कङ्कणश्च ॥ कण शब्दे । अस्माद्यङ्लुगन्तादीकन् धातोः कङ्कणादेशश्च । घन्टिकायां कङ्कणीका सैव प्रतिसरापि च ।

4-19 शॄपॄवृञां द्वेरुक् चाभ्यासश्च ॥ शर्करीको हिंस्रः । पर्परीको दिवाकरः । वर्वरीकः कुटिलकेशः ।

4-20 पर्फरीकादयश्च ॥ स्फुर स्फुरणे अस्मादीकन् धातोः पर्फरादेशः । पर्फरीकं किसलयम् । दर्दरीकं वादित्रम् । झर्झरीकं शरीरम् । तित्तिडीको वृषभेदः (ग) चरेर्नु च । चञ्चरीको भ्रमरः । मर्मरीको हीनजनः । कर्करीका गलन्तिका । पुणतेः । पुन्डरीकं वादित्रम् । पुन्डरीको व्याघ्रोऽग्निर्दिग्गजश्च ।

4-21 ईषः किद्ध्रस्वश्च ॥ इषीका शलाका ।

4-22 ऋजेश्च ॥ ऋजिकः उपहतः ।

4-23 सर्तेर्नुम् च ॥ सृणिका लाला ।

4-24 मृडः कीकच्कङ्कणौ ॥ मृडीको मृगः । मृडङ्कणः शिशुः ।

4-25 अलीकादयश्च ॥ कीकजन्ता निपात्यन्ते । अल भूषणादौ । अलीकं मिथ्या । विपूर्वाद्व्यलीकं विप्रियं खेदश्च । वलीकं पटलप्रान्ते इत्यादि ।

4-26 कॄतॄभ्यामीषन् ॥ करीषोऽस्त्री शुष्कगोमये । करीषः तरीता ।

4-27 शॄपॄभ्यां किच्च ॥ शिरीषः । पुरीषम् ।

4-28 अर्जेर्ऋज च ॥ ऋजीषं पिष्टपचनम् ।

4-29 अम्बरीषः ॥ अयं निपात्यते । अबि शब्दे । अम्बरीषः पुमान् भाष्ट्रम् ।

4-30 कॄशॄपॄकटिपटिशौटिभ्य ईरन् ॥ करीरो वंशाङ्कुरः । शरीरम् । परीरम् । फलम् । कटीरः कन्दरो जघनप्रदेशश्च । पटीरश्चन्दनः कन्टकः कामश्च । शौटीरस्त्यागिवीरयोः ब्राह्म्णादित्वात् ष्यञ् । शौटीर्यम् ।

4-31 वशेः कित् ॥ वशीरम् ।

4-32 कशेर्मुट् च ॥ काश्मीरो देशः ।

4-33 कृञ उच्च ॥ कुरीरं मैथुनम् ।

4-34 घसेः किश्च ॥ क्षीरम् ।

4-35 गभीरगम्भीरौ ॥ गभेर्भः पक्षे नुम् च ।

4-36 विषा विहा ॥ स्यतेर्जहातेश्च विपूर्वाभ्यामाप्रत्यः । विषा बुद्धिः । विहा स्वर्गः । अव्यये इमे ।

4-37 पच एलिमच् ॥ पचेलिमो वह्निरव्योः ।

4-38 शीङो धुक्लक्वलञ्वालनः ॥ चत्वारः प्रत्ययाः स्युः । शीधु मद्यम् । शीलं स्वभावः । शैवलः शेवालम् । बाहुलकाद्वस्य पोऽपि । शेवालं शैवलो न स्त्री शेपालो जलनीलिका ।

4-39 मॄकणिभ्यामूकोकणौ ॥ मरूंको मृगः । काणूकः काकः ।

4-40 वलेरूकः ॥ वलूकः पक्षी उत्पलमूलं च ।

4-41 उलूकादयश्च ॥ वलेः संप्रसारणमूकश्च । उलूकाविन्द्रपेचकौ । वावदूको वक्ता । भल्लूकः । (ग) शमेर्वुक्च ॥ शम्बूको जलशुक्तिः ।

4-42 शलिमन्डिभ्यामूकण् ॥ शालूकं कन्दविशेषः । मण्डूकः ।

4-43 नियो मिः ॥ नेमिः ।

4-44 अर्तेरूच्च ॥ ऊर्मिः ।

4-45 भुवः कित् ॥ भूमिः ।

4-46 अश्नोते रश् च ॥ रश्मिः किरणो रज्जुश्च ।

4-47 दल्मिः ॥ दल विशरणे । दल्मिरिन्द्रायुधम् ।

4-48 वीज्याज्यरिभ्यो निः ॥ बाहुलकाण्णत्वम् । वेणिः स्यात्केशविन्यासः प्रवेणी च स्त्रियामुभे । ज्यानिः । जूर्णिः ।

4-49 सृवृषिभ्यां कित् ॥ सृणिरङ्कुशः । वृष्णिः क्षत्रियमेषयोः ।

4-50 अङ्गेर्नलोपश्च ॥ अग्निः ।

4-51 वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् ॥ वह्निः । श्रेणिः । श्रोणिः । योनिः । द्रोणिः । ग्लानिः । हानिः । तूर्णिः । बाहुलकान्म्लानिः ।

4-52 घृणिपृश्निपार्ष्णिचूर्णिभूर्णि ॥ एते पञ्च निपात्यन्ते । घृणिः किरणः । स्पृशतेः सलोपः पृश्निरल्पशरीरः । पृषेर्वृद्धिश्च । पार्ष्णिः पादतलम् । चरेरुपधाया उत्वम् । चूर्णिः कपर्दकशतम् । बिभर्तेरुत्वम् । भूर्णिर्धरणी ।

4-53 वृदृभ्यां विन् ॥ वर्विर्घस्मरः । दर्विः ।

4-54 जॄशॄस्तॄजागृभ्यः क्विन् ॥ जीर्विः पर्शुः । शीर्विर्हिंस्रः । स्तीर्विरध्वर्युः । जागृविर्नृपः ।

4-55 दिवो द्वे दीर्घश्चाभ्यासस्य ॥ दीदिविः स्वर्गमोक्षयोः ।

4-56 कृविघृष्विछविस्थविकिकीदिवि ॥ कृविस्तन्तुवायद्रव्यम् । घृष्विर्वराहः । छास्थोर्ह्रस्वत्वं च । छविर्दीप्तिः । स्थविस्तन्तुवायः । दीव्यतेः किकीपूर्वात् किकीदिविश्चाषः । बाहुलकाद्ध्रस्वदीर्घयोर्विनिमयः । चाषेण किकीदीविना ।

4-57 पातेर्डतिः ॥ पतिः ।

4-58 शकेर्ऋतिन् ॥ शकृत् ।

4-59 अमेरतिः ॥ अमतिः कालः ।

4-60 वहिवस्यर्तिभ्यश्चित् ॥ वहतिः पवनः । वसतिर्गृहयामिन्योः । अरतिः क्रोधः ।

4-61 अञ्चेः को वा ॥ अङ्कतिः । अञ्चतिर्वातः ।

4-62 हन्तेरंह च ॥ हन्तेरतिः स्यादंहादेशश्च धातोः । हन्ति दुरितमनया अंहतिर्दानम् प्रादेशनं निर्वपणमपवर्जनमंहतिः ।

4-63 रमेर्नित् ॥ रमतिः कालकामयोः ।

4-64 सूङः क्रिः ॥ सूरिः ।

4-65 अदिशदिभूशुभिभ्यः क्रिन् ॥ अद्रिः । शद्रिः । शर्करा । भूरि प्रचुरम् । शुभ्रिर्ब्रह्मा ।

4-66 वङ्क्र्यादयश्च ॥ क्रिन्नन्ता निपात्यन्ते । वङ्क्रिर्वाद्यभेदो गृहदारु पार्श्वास्थि च । वप्रिः क्षेत्रम् । अंह्रिरङ्घ्रिश्च चरणः । तदिः सौत्रो धातुः । तन्द्रिर्मोहः बाहुलकाद्गुणः । भेरिः ।

4-67 राशदिभ्यां त्रिप् ॥ रात्रिः शन्त्रिः । कुञ्जरः ।

4-68 अदेस्त्रिनिश्च ॥ चात्त्रिप् । अन्त्री । अन्त्रिणौ । अन्त्रिणः । अन्त्रिः । अन्त्री । अन्त्रयः ।

4-69 पतेरत्रिन् ॥ पतत्रिः पक्षी ।

4-70 मृकणिभ्यामीचिः ॥ मरीचिः कणीचिः पल्लवो निनादश्च ।

4-71 श्वयतेश्चित् ॥ श्वयीचिर्व्याधिः ।

4-72 वेञो डिच्च ॥ वीचिस्तरङ्गः । नञ्समासे अवीचिर्नरकभेदः ।

4-73 ऋहनिभ्यामूषन् ॥ अरूषः सूर्यः । हनूषो राक्षसः ।

4-74 पुरः कुषन् ॥ पुर अग्रगमने । पुरुषः । ‘6-3-137 अन्येषामपि –’ इति दीर्घः । पूरुषः ।

4-75 पॄनहिकलिभ्य उषच् ॥ परुषम् । नहुषः । कलुषम् ।

4-76 पीयेरूषन् ॥ पीय इति सौत्रो धातुः । पीयूषम् । बाहुलकाद्गुणे पेयूषोऽभिनवं पयः ।

4-77 मस्जेर्नुम् च ॥ मञ्जूषा ।

4-78 गडेश्च ॥ गण्डूषः । गण्डूषा ।

4-79 अर्तेररुः ॥ अररुः शत्रुः । अररू । अररवः ।

4-80 कुटः किच्च ॥ कुटरुर्वस्त्रगृहम् । कित्वप्रयोजनं चिन्त्यम् ।

4-81 शकादिभ्योऽटन् ॥ शकटोऽस्त्रियाम् । शकिर्गत्यर्थः । कङ्कटः सन्नाहः । देवटः शिल्पी । करट इत्यादि ।

4-82 कृकदिकडिकटिभ्योऽम्बच् ॥ करम्बं व्यामिश्रम् । कदिकडी सौत्रौ । कदम्बो वृक्षभेदः । कडम्बोऽग्रभागः । कटम्बो वादित्रम् ।

4-83 कदेर्णित्पक्षिणि ॥ कादम्बः कलहंसः ।

4-84 कलिकर्द्योरमः ॥ कलमः । कर्दमः ।

4-85 कुणिपुल्योः किन्दच् ॥ कुण शब्दोपकरणयोः । कुणिन्दः शब्दः । पुलिन्दो जातिविशेषः ।

4-86 कुपेर्वा वश्च ॥ कुपिन्दकुविन्दौ तन्तुवाये ।

4-87 नौ षञ्जेर्घथिन् ॥ निषङ्गथिरालिङ्गकः ।

4-88 उद्यर्तेश्चित् ॥ उदरथिः समुद्रः ।

4-89 सर्तेर्णिच्च ॥ सारथिः ।

4-90 खर्जिपिञ्जादिभ्य ऊरोलचौ ॥ खर्जूरः । कर्पूरः । वल्लूरं शुष्कमांसम् । पिञ्जूलं कुशवर्तिः । लङ्गेर्वृद्धिश्च ॥ लाङ्गूलम् । कुसूलः । तमेर्बुग्वृद्धिश्च । ताम्बूलम् । शृणातेर्दुग्वृद्धिश्च । शार्दूलः । दुक्वोः कुक्च । दुकूलम् । कुकूलम् ।

4-91 कुवश्चट् दीर्घश्च ॥ कूची चित्रलेखनिका ।

4-92 समीणः ॥ समीचः समुद्रः । समीची हरिणी ।

4-93 सिवेष्टेरू च ॥ सूचो दर्भाङ्कुरः । सूची ।

4-94 शमेर्बन् ॥ शम्बो मुसलम् ।

4-95 उल्बादयश्च ॥ बन्नन्ता निपात्यन्ते । उच समवाये । चस्य लत्वं गुणाभावश्च । उल्बो गर्भाशयः । शुल्बं ताम्रम् । बिम्बम् ।

4-96 स्थः स्तोऽम्बजबकौ ॥ तिष्ठतेरम्बच् अबक एतौ स्तस्तादेशश्च । स्तम्बो गुच्छस्तृणादिनः । स्तबकः पुष्पगुच्छः ।

4-97 शाशपिभ्यां ददनौ ॥ शादो जम्बालशष्पयोः ।

4-98 अब्दादयश्च ॥ शब्दः । अवतीत्यशब्दः । (ग) कौतेर्नुम् ॥ कुन्दः ।

4-99 वलिमलितनिभ्यः कयन् ॥ वलयम् । मलयः । तनयः ।

4-100 वृह्रोः षुग्दुकौ च ॥ वृषयः आश्रयः । हृदयम् ।

4-101 मिपीभ्यां रुः ॥ मेरुः । पेरुः सूर्यः । बाहुलकात् पिबतेरपि । संवत्सरवपुः पारुः पेरुर्वासीर्दिनप्रणीः ।

4-102 जत्र्वादयश्च ॥ जत्रु जत्रुणी । अश्रु । अश्रुणी ।

4-103 रुशातिभ्यां क्रुन् ॥ रुरुर्मृगभेदः । शातयतीति शत्रुः । प्रज्ञादौ पाठाद्ध्रस्वत्वम् ।

4-104 जनिदाच्युसृवृमदिषमिनमिभृञ्भ्य इत्वन्त्वन्त्नण्क्निन्शक्स्यढडटाटचः ॥ जनित्वौ मातापितरौ । दात्वो दाता । च्यौत्नो गन्ता अण्डजः क्षीणपुण्यश्च । सृणिरङ्कुरशश्चन्द्रः सूर्यो वायुश्च । वृशः आर्द्रकं मूलकं च । मत्स्यः । षण्ढः । डित्वाट्टिलोपः । नमतीति नटः शैलूषः । बिभर्ति भरटः कुलालो भृतकश्च ।

4-105 अन्येभ्योऽपि दृश्यन्ते ॥ पेत्वममृतम् भृशम् ।

4-106 कुसेरुम्भोमेदेताः ॥ कुसुम्भम् । कुसुमम् । कुसीदम् । कुसितो जनपदः ।

4-107 सानसिवर्णसिपणसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः ॥ सनोतेरसिप्रत्यय उपधावृद्धिः । सानसिर्हिरण्यम् । वृञो नुक् च । वर्णसिर्जलम् । पॄ पर्णसिर्जलग्रहणम् । तड आघाते तण्डुलाः । अकि लक्षणे उशच् । अङ्कुशः । चषेरालच् । चषालो यूपकटकः । इल्वलो दैत्यभेदः । पल्वलम् । ञिधृषा । ऋकारश्च इकारः । धिष्ण्यम् । शलेर्यः शल्यम् । वा पुंसि शल्यं शङ्कुर्ना ।

4-108 मूशक्यबिभ्यः क्लः ॥ मूलम् । शक्लः प्रियंवदे । अम्ब्लो रसः । बाहुलकादमेः । अम्लः ।

4-109 माछाससिभ्यो यः ॥ माया । छाया । सस्यम् । बाहुलकात्सुनोतेः । सव्यं दक्षिणवामयोः ।

4-110 जनेर्यक् ॥ ‘6-4-43 ये विभाषा’ । जन्यं युद्धम् । जाया भार्या ।

4-111 अघ्न्यादयश्च ॥ यगन्ता निपात्यन्ते । हन्तेर्युक् अडागम उपधालोपश्च । अघ्न्या माहेयी । अघ्न्यः प्रजापतिः । कनी दीप्तौ । कन्या । बवयोरैक्यम् । वन्ध्याः ।

4-112 स्नामदिपद्यर्तिपॄशकिभ्यो वनिप् ॥ स्नावा रसिकः । मद्वा शिवः । पद्वा पन्थाः । अर्वा तुरङ्गगर्ह्ययोः । पर्वा ग्रन्थिः प्रस्तावश्च । शक्का हस्ती । ङीब्रौ । शक्करी अङ्गुलिः ।

4-113 शीङ्क्रुशिरुहिजिक्षिसृधृभ्यः क्वनिप् ॥ शीवा अजगरः । क्रुश्वा सृगालः । रुह्वा वृक्षः । जित्वा जेता । क्षित्वा वायुः । सृत्वा प्रजापतिः । धृत्वा विष्णुः ।

4-114 ध्याप्योः संप्रसारणं च ॥ धीवा कर्मकरः । पीवा स्थूलः ।

4-115 अदेर्ध च ॥ अध्वा ।

4-116 प्र ईरशदोस्तुट् च ॥ प्रेर्त्वा प्रशत्वा च सागरः । प्रेत्वरी प्रशत्वरी च नदी ।

4-117 सर्वधातुभ्य इन् ॥ पचिरग्निः । तुडिः । तुण्डिः । वलिः । वटिः । यजिः । देवयजिः । काशत इति काशिः । यतिः । मल्लिः । केलिः । मसी परिणामे । मसिः । बाहुलकाद्गुणः । कोटिः । हेलिः । बोधिः । नन्दिः । कलिः ।

4-118 हृपिषिरुहिवृतिविदिछिदिकीर्तिभ्यश्च ॥ हरिर्विष्णावहाविन्द्रे भेके सिंहे हये रवौ । चन्द्रे कीले प्लवङ्गे च यमे वाते च कीर्तितः । पेषिर्वज्रम् । रोहिर्व्रती । वर्तिः । वेदिः । छदिश्छेत्ता । कीर्तिः ।

4-119 इगुपधात्कित् ॥ कृषिः । ऋषिः । शुचिः । लिपिः । बाहुलकाद्बत्वे लिबिः । तूल निष्कर्षे । तूलिः । तूली कूर्चिका ।

4-120 भ्रमेः संप्रसारणं च ॥ भृमिर्वातः । बाहुलकाद्भ्रमिः ।

4-121 क्रमितमिशतिस्तम्भामत इच्च ॥ क्रिमिः । संप्रसारणानुवृत्तेः कृमिरपि । तिमिर्मत्स्यभेदः । शितिर्मेचकशुक्लयोः । स्तिम्भिः समुद्रः ।

4-122 मनेरुच्च ॥ मुनिः ।

4-123 वर्णेर्बलिश्चाहिरण्ये ॥ वर्णिः सौत्रः । अस्य बलिरादेशः । करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् । हिरण्ये तु वर्णिः सुवर्णम् ।

4-124 वसिवपियजिराजिव्रजिसदिहनिनाशिवाशिवारिभ्य इञ् ॥ वासिश्छेदनवस्तुनि । वापिः । वापी । याजिर्यष्टा । राजिः । राजी । व्राजिर्वातालिः । सादिः सारथिः । निघातिर्लोहघातिनी । वाशिरग्निः । वादिर्विद्वान् । वारिर्गजबन्धनी । जले तु क्लीबम् । बाहुलकाद्वारिः पथिकसंहतौ ।

4-125 नहो भश्च ॥ नाभिः स्यात्क्षत्रिये पुंसि । प्राण्यङ्गे तु स्त्रियाम् । पुंस्यपीति केचित् ।

4-126 कृषेर्वृद्धिश्छन्दसि ॥ कार्षिः ।

4-127 श्रः शकुनौ ॥ शारिः । शारिका ।

4-128 कृञ उदीचां कारुषु ॥ कारिः शिल्पी ।

4-129 जनिघसिभ्यामिण् ॥ जनिर्जननम् । घासिर्भक्ष्यमग्निश्च ।

4-130 अज्यतिभ्यां च ॥ आजिः संग्रामः । आतिः पक्षी ।

4-131 पादे च ॥ पदाजिः । पदातिः ।

4-132 अशिपणाय्यो रुडायलुकौ च ॥ अशे रुट् । राशिः पुञ्जः । पणायतेरायलुक् । पाणिः करः ।

4-133 वातेर्डिच्च ॥ विः पक्षी । स्त्रियां वीत्यपि ।

4-134 प्रे हरतेः कूपे ॥ प्रहिः कूपः ।

4-135 नौ व्यो यलोपः पूर्वस्य च दीर्घः ॥ व्येञ इण् स्याद् यलोपश्च नेर्दीर्घः । नीविः । नीवी वस्त्रग्रन्थौ मूलधने च ।

4-136 समाने ख्यः स चोदात्तः ॥ समानशब्दे उपपदे ख्या इत्यस्मादिण् स्यात्स च डिच्च यलोपश्च समानस्य तूदात्तः स इत्यादेशश्च । समानं ख्यायते जनैरिति सखा ।

4-137 आङि श्रिहनिभ्यां ह्रस्वश्च ॥ इण् स्यात्स च डित् आङो ह्रस्वश्च । स्त्रियः पाल्यश्रिकोटयः । सर्पे वृत्रासुरेऽप्यहिः ।

4-138 अच इः ॥ रविः । पविः । तरिः । कविः । अरिः । अलिः ।

4-139 खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचरिभ्यश्च ॥ खनिः । कषिर्हिंस्रः । अजिः । असिः । वसिर्वस्त्रम् । वनिरग्निः । सनिर्भक्तिर्दानं च । ध्वनिः । ग्रन्थिः । चरिः पशुः ।

4-140 वृतेश्छन्दसि ॥ वर्तिः ।

4-141 भुजेः किच्च ॥ भुजिः ।

4-142 कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च ॥ इः कित्स्यात् । किरिर्वराहः । गिरिर्गोत्राक्षिरोगयोः । गिरिणा काणः गिरिकाणः । शिरिः शलभो हन्ता च । पुरिर्नगरं राजा नदी च । कुटिः शाला शरीरं च । भिदिर्वज्रम् । छिदिः परशुः ।

4-143 कुडिकम्प्योर्नलोपश्च ॥ कुडि दाहे । कुडिर्देहः । कपिः ।

4-144 सर्वधातुभ्यो मनिन् ॥ क्रियत इति कर्म । चर्म । भस्म । जन्म । शर्म । स्थाम बलम् । ‘6-4-97 इस्मन्-’ इति ह्रस्वः । छद्म । सुत्रामा ।

4-145 बृंहेर्नोच्च ॥ नकारस्याकारः । ब्रह्म तत्वं तपो वेदो ब्रह्मा विप्रः प्रजापतिः ।

4-146 अशिशकिभ्यां छन्दसि ॥ अश्मा । शक्मा ।

4-147 हृभृधृसृस्तृशॄभ्य इमनिच् ॥ हरिमा कालः । भरिमा कुटुम्बम् । धरिमा रूपम् । सरिमा वायुः । स्तरिमा तल्पम् । शरिमा प्रसवः ।

4-148 जनिमृङ्भ्यामिमनिन् ॥ जनिमा जन्म । मरिमा मृत्युः ।

4-149 वेञः सर्वत्र ॥ छन्दसि भाषायां चेत्यर्थः । वेमा तन्तुवायदण्डः । अर्धर्चादिः । सामनी वेमनी इति वृत्तिः ।

4-150 नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् ध्यामन् ॥ सप्त अमी निपात्यन्ते । म्नायतेऽनेनेति नाम । सिनोतेर्दीर्घः । सीमा सीमानौ । सीमानः । पक्षे डाप् । सीमे सीमाः । व्येञोऽन्त्यस्योत्वं गुणः । व्योम । रौतेः । रोम । लोम । पाप्मा पापम् । ध्याम परिमाणं तेजश्च ।

4-151 मिथुने मनिः ॥ उपसर्गक्रियासंबन्धो मिथुनम् । स्वरार्थमिदम् । सुशर्मा ।

4-152 सातिभ्यां मनिन्मनिणौ ॥ स्यति । साम । सामनी । आत्मा ।

4-153 हनिमशिभ्यां सिकन् ॥ हंसिका हंसयोषिति । मक्षिका ।

4-154 कोररन् ॥ कवरः ।

4-155 गिर उडच् ॥ गरुडः ।

4-156 इन्देः कमिन्नलोपश्च ॥ इदम् ।

4-157 कायतेर्डिमिः ॥ किम् ।

4-158 सर्वधातुभ्यः ष्ट्रन् ॥ वस्त्रम् । अस्त्रम् । शस्त्रम् । ‘6-4-97 इस्मन्-’ इति ह्रस्वत्वम् । छादनाच्छत्रम् ।

4-159 भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च ॥ भ्राष्ट्रः । गात्रं शकटम् । नान्त्रं स्तोत्रम् । हान्त्रं मरणम् । वैष्ट्रं विष्टपम् । आष्ट्रमाकाशम् ।

4-160 दिवेर्द् युच्च ॥ द्यौत्रम् ।

4-161 उषिखनिभ्यां कित् ॥ उष्ट्रः । खात्रं खनित्रं जलाधारश्च ।

4-162 सिविमुच्योष्टेरू च ॥ सूत्रम् । मूत्रम् ।

4-163 अमिचिमिदिशसिभ्यः क्त्रः ॥ आन्त्रम् । दित्रम् । मित्रम् । शस्त्रम् ।

4-164 पुवो ह्रस्वश्च ॥ पुत्रः ।

4-165 स्त्यायतेर्डट् ॥ स्त्री ।

4-166 गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः ॥ गोत्रं स्यान्नामवंशयोः । गोत्रा प्रुथिवी । धर्त्रं गृहम् । वेत्रम् । पक्त्रम् । वक्त्रम् । यन्त्रम् । सन्त्रम् । क्षन्त्रम् ।

4-167 हुयामाश्रुभसिभ्यस्त्रन् ॥ होत्रम् । यात्रा । मात्रा । श्रोत्रम् । भस्त्रा ।

4-168 गमेरा च ॥ गात्रम् ।

4-169 दादिभ्यच्छन्दसि ॥ दात्रम् । पात्रम् ।

4-170 भूवादिगॄभ्यो णित्रन् ॥ भावित्रम् । वादित्रम् । गादित्रमोदनम् ।

4-171 चरेर्वृत्ते ॥ चारित्रम् ।

4-172 अशित्रादिभ्य इत्रोत्रौ ॥ अशित्रम् । वहित्रम् । धरित्री मही । त्रैङ् एवमादिभ्य उत्रः । तोत्रं प्रहरणम् । वृञ् वरुत्रं प्रावरणम् ।

4-173 अमेर्द्विषति चित् ॥ अमित्रः शत्रुः ।

4-174 आः समिण्निकशिभ्याम् ॥ संपूर्वादिणो निपूर्वात्कषेश्च आ स्यात् । स्वरादित्वादव्ययत्वम् । समया । निकषा ।

4-175 चित्तेः कणः कश्च ॥ बाहुलकादगुणः । चिक्कणं मसृणं स्निग्धम् ।

4-176 सूचेः स्मन् ॥ सूक्ष्मम् ।

4-177 पातेर्डुम्सुन् ॥ पुमान् ।

4-178 रुचिभुजिभ्यां किष्यन् ॥ रुचिष्यमिष्टम् । भुजिष्यो दासः ।

4-179 वसेस्तिः ॥ वस्तिर्नाभेरधो द्वयोः । वस्तयः स्युर्दशासूत्रे । बाहुलकात् शासः शास्तिः राजदण्डः । विन्ध्याख्यमगमस्यतीत्यगस्तिः । शकन्ध्वादिः ।

4-180 सावसेः ॥ स्वस्ति । स्वरादिपाठादव्ययत्वम् ।

4-181 वौ तसेः ॥ वितस्तिः ।

4-182 पदिप्रथिभ्यां नित् ॥ पत्तिः । प्रथितिः ।

4-183 तितुत्रेष्वग्रहादीनामितीट् दृणातेर्ह्रस्वश्च ॥ दृतिः ।

4-184 कॄतॄकृपिभ्यः कीटन् ॥ किरीटं शिरोवेष्टनम् । तिरीटं सुवर्णम् । कृपीटं कुक्षिवारिणोः ।

4-185 रुचिवचिकुचिकुटिभ्यः कितच् ॥ रुचितमिष्टम् । उचितम् । कुचितं परिमितम् ॥ कुटितं कुटिलम् ।

4-186 कुटिकुषिभ्यां क्मलन् ॥ कुड्मलम् । कुष्मलम् ।

4-187 कुषेर्लश्च ॥ कुल्मलं पापम् ।

4-188 सर्वधातुभ्योऽसुन् ॥ चेतः । सरः । पयः । सदः ।

4-189 रपेरत एच्च ॥ रेपोऽवद्यम् ।

4-190 अशेर्देवने युट् च ॥ देवने स्तुतौ । यशः ।

4-191 उब्जेर्बले बलोपश्च ॥ ओजः ।

4-192 श्वेः सम्प्रसारणं च ॥ शवः । शवसी । बालपर्यायोऽयम् ।

4-193 श्रयतेः स्वाङ्गे शिरः किच्च ॥ श्रयतेः शिरआदेशोऽसुन् किच्च । शिरः । शिरसी ।

4-194 अर्तेरुच्च ॥ उरः ।

4-195 व्याधौ शुट् ॥ अर्शो गुदव्याधिः ।

4-196 उदके नुट् च ॥ अर्तेरसुन् स्यात्तस्य च नुट् । अर्णः । अर्णसी ।

4-197 इण आगसि ॥ एनः ।

4-198 रिचेर्धने घिच्च ॥ चात्प्रत्ययस्य नुट् । घित्त्वात्कुत्वम् । रेक्णः सुवर्णम् ।

4-199 चायतेरन्ने ह्रस्वश्च ॥ चनो भक्तम् ।

4-200 वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च ॥ वर्पो रूपम् । शेपो गुह्यम् ।

4-201 स्रुरीभ्यां तुट् च ॥ स्रोतः । रेतः ।

4-202 पातेर्बले जुट् च ॥ पाजः । पाजसी ।

4-203 उदके थुट् च ॥ पाथः ।

4-204 अन्ने च ॥ पाथो भक्तम् ।

4-205 अदेर्नुम् धौ च ॥ अदेर्भक्ते वाच्येऽसुन् नुमागमो धादेशश्च । अन्धोऽन्नम् ।

4-206 स्कन्देश्च स्वाङ्गे ॥ स्कन्दः । स्कन्दसी ।

4-207 आपः कर्माख्यायाम् ॥ कर्माख्यायां ह्रस्वो नुट् च वा । अप्नः । अपः । बाहुलकात् । आपः । आपसी ।

4-208 रूपे जुट् च ॥ अब्जो रूपम् ।

4-209 उदके नुम्भौ च ॥ अम्भः ।

4-210 नहेर्दिवि भश्च ॥ नभः ।

4-211 इण आग अपराधे च ॥ आगः पापापराधयोः ।

4-212 अमेर्हुक्च ॥ अंहः ।

4-213 रमेश्च ॥ रंहः ।

4-214 देशे ह च ॥ रमन्तेऽस्मिन् रहः ।

4-215 अञ्च्यञ्जियुजिभृजिभ्यः कुञ्च ॥ एभ्योऽसुन् कवर्गश्चान्तादेशः । अङ्कश्चिह्नशरीरयोः । अङ्गः पक्षी । योगः समाधिः । भर्गस्तेजः ।

4-216 भूरञ्जिभ्यां कित् ॥ भुवः । रजः ।

4-217 वसेर्णित् ॥ वासो वस्त्रम् ।

4-218 चन्देरादेश्च छः ॥ छन्दः ।

4-219 पचिवचिभ्यां सुट् च ॥ पक्षसी तु स्मृतौ पक्षौ । वक्षो हृदयम् ।

4-220 वहिहाधाञ्भ्यश्छन्दसि ॥ वक्षाः अनड्वान् । हासाश्चन्द्रः । धासाः पर्वत इति प्राञ्चः । वस्तुतस्तु णिदित्यनुवर्तते न तु सुट् । तेन वहेरुपधावृद्धिः । इतरयोः ’आतो युक् – ७-३-३३’ इति युक् । शोणा धृष्णू नृवाहसा । श्रोता हवं गृणतः स्तोमवाहाः । विश्वो विहायाः । वाजम्भरो विहायाः । देवो न यः पृथिवीं विश्वधायाः । अधारयत् पृथिवीं विश्वधायसम् । धर्णसिं भूरिधायसमित्यादिः ।

4-221 इण आसिः ॥ अयाः वह्निः । स्वरादिपाठादव्ययत्वम् ।

4-222 मिथुनेऽसिः पूर्ववच्च सर्वम् ॥ उपसर्गविशिष्टो धातुर्मिथुनं तन्नासुनोऽपवादोऽसिः । स्वरार्थः ।

4-223 नञि हन एह च ॥ अनेहाः । अनेहसौ ।

4-224 विधाञो वेध च ॥ विदधातीति वेधाः ।

4-225 नुवो धुट् च ॥ नोधाः ।

4-226 गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च ॥ असिः स्यात् । सुतपाः । जातवेदाः । ’6-2-139 गतिकारकोपदात् कृत्’ इत्युत्तरपदप्रकृतिस्वरत्वे सति शेषस्यानुदात्तत्वे प्राप्ते तदपवादार्थमिदम् ।

4-227 चन्द्रे मो डित् ॥ चन्द्रोपपदान्माङोऽसिः स्यात्स च डित् । चन्द्रमाः ।

4-228 वयसि धाञः ॥ वयोधास्तरुणः ।

4-229 पयसि च ॥ पयोधाः समुद्रो मेघश्च ।

4-230 पुरसि च ॥ पुरोधाः ।

4-231 पुरूरवाः ॥ पुरुशब्दस्य दीर्घो रौतेरसिश्च निपात्यते ।

4-232 चक्षेर्बहुलं शिच्च ॥ नृचक्षाः ।

4-233 उषः कित् ॥ उषः ।

4-234 दमेरुनसिः ॥ सप्तार्चिर्दमुनाः ।

4-235 अङ्गतेरसिरि रुडागमश्च ॥ अङ्गिराः ।

4-236 सर्तेरप्पूर्वादसिः ॥ अप्सराः । प्रायेणायं भूम्नि । अप्सरसः ।

4-237 विदिभुजिभ्यां विश्वे ॥ विश्ववेदाः । विश्वभोजाः ।

4-238 वशेः कनसिः ॥ सम्प्रसारणम् । उशनाः ॥

॥ इत्युणादिषु चतुर्थः पादः ॥


पञ्चमः पादः[सम्पाद्यताम्]

5-1 अदि भुवो डुतच् ॥ अद्भुतम् ।

5-2 गुधेरूमः ॥ गोधूमः ।

5-3 मसेरूरन् ॥ मसूरः। प्रथमे पादे असेरुरन्मसेश्चेत्यत्र व्याख्यातः ।

5-4 स्थः किच्च ॥ स्थूरो मनुष्यः ।

5-5 पातेरतिः ॥ पातिः स्वामी । संपातिः पक्षिराजः ।

5-6 वातेर्नित् ॥ वातिरादित्यसोमयोः ।

5-7 अर्तेश्च ॥ अरतिरुद्वेगः ।

5-8 तृहेः क्नो हलोपश्च ॥ तृणम् ।

5-9 वुञ्लुठितनिताडिभ्य उलच् तण्डश्च ॥ व्रियन्ते लुट्यन्ते तन्यन्ते ताड्यन्त इति वा तण्डुलाः ।

5-10 दंसेष्टटनौ न आ च ॥ दासः सेवकशूद्रयोः ।

5-11 दंशेश्च ॥ दाशो धीवरः ।

5-12 उदि चेर्डैसिः ॥ स्वरादिपाठादव्ययत्वम् । उच्चैः ।

5-13 नौ दीर्घश्च ॥ नीचैः ।

5-14 सौ रमेः क्तो दमे पूर्वपदस्य च दीर्घः ॥ रमेः सुपूर्वाद्दमे वाच्ये क्तः स्यात् । कित्वादनुनासिकलोपः । सूरत उपशान्तो दयालुश्च ।

5-15 पूञो यण् णुक् ह्रस्वश्च ॥ यत्प्रत्ययः । पुण्यम् ।

5-16 स्रंसेः शिः कुट् किश्च ॥ स्रंसतेः शिरादेशः यत्प्रत्ययः कित्तस्य कुडागमश्च । शिक्यम् ।

5-17 अर्तेः क्युरुच्च ॥ उरणो मेषः ।

5-18 हिंसेरीरन्नीरचौ ॥ हिंसीरो व्याघ्रदुष्टयोः ।

5-19 उदि दृणातेरजलौ पूर्वपदान्त्यलोपश्च ॥ उदरम् ।

5-20 डित् खनेर्मुट् स चोदात्तः ॥ अच् अल् च डित्स्याद्धातोर्मुट् स चोदात्तः । मुखम् ।

5-21 अमेः सन् ॥ अंसः ।

5-22 मुहेः खो मूर्च ॥ मूर्खः ।

5-23 नहेर्हलोपश्च ॥ नखः ।

5-24 शीङो ह्रस्वश्च ॥ शिखा ।

5-25 माङ ऊखो मय् च ॥ मयूखः ।

5-26 कलिगलिभ्यां फगस्योच्च ॥ कुल्फः शरीरावयवो रोगश्च । गुल्फः पादग्रन्थिः ।

5-27 स्पृशेः श्वण्शुनौ पृ च ॥ श्वण्शुनौ प्रत्ययौ पृ इत्यादेशः । पार्श्वोऽस्त्री कक्षयोरधः । पर्शुरायुधम् ।

5-28 श्मनि श्रयतेर्डुन् ॥ श्मन्शब्दो मुखवाची । मुखमाश्रयत इति श्मश्रुः ।

5-29 अश्र्वादयश्च ॥ अश्रु नयनजलम् ।

5-30 जनेष्टन् लोपश्च ॥ जटा ।

5-31 अच् तस्य जङ्घ च ॥ तस्य जनेः जङ्घादेशः स्यादच्च । जङ्घा ।

5-32 हन्तेः शरीरावयवे द्वे च ॥ जघनम् । पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः ।

5-33 क्लिशेरन् लो लोपश्च ॥ लकारस्य लोपः । केशः ।

5-34 फलेरितजादेश्च पः ॥ पलितम् ।

5-35 कृञादिभ्यः संज्ञायाम् वुन् ॥ करकः । करका । कटकः । नरकम् । नरकः । नरको नारकोऽपि चेति द्विरूपकोशः । सरकं गगनम् । कोरकः कोरकं च ।

5-36 चीकयतेराद्यन्तविपर्ययश्च ॥ कीचको वंशभेदः ।

5-37 पचिमच्योरिच्चोपधायाः ॥ पेचकः । मेचकः ।

5-38 जनेररष्ठ च ॥ जठरम् ।

5-39 वचिमनिभ्यां चिच्च ॥ वठरो मूर्खः । मठरो मुनिशौण्डयोः । बिदादित्वान्माठरः। गर्गादित्वान्माठर्यः ।

5-40 ऊर्जि दृणातेरलचौ पूर्वपदान्तलोपश्च ॥ ऊर्दरः शूररक्षसोः ।

5-41 कृदरादयश्च ॥ कृदरः । कुसूलः । मृदरं विलसत् । सृदरः सर्पः ।

5-42 हन्तेर्युन्नाद्यन्तयोर्घत्वतत्वे ॥ घातनो मारकः ।

5-43 क्रमिगमिक्षमिभ्यस्तुन् वृद्धिश्च ॥ क्रान्तुः पक्षी । गान्तुः पथिकः । क्षान्तुर्मशकः ।

5-44 हर्यतेः कन्यन् हिर च ॥ कन्यन् प्रत्ययः । हिरण्यम् ।

5-45 कृञः पासः ॥ कर्पासः । बिल्वादित्वात्कार्पासं वस्त्रम् ।

5-46 जनेस्तु रश्च ॥ जर्तुर्हस्ती योनिश्च ।

5-47 ऊर्णोतेर्डः ॥ ऊर्णा ।

5-48 दधातेर्यत् नुट् च ॥ धान्यम् ।

5-49 जीर्यतेः क्रिन् रश्च वः ॥ जिव्रिः स्यात्कलपक्षिणोः । बहुलकात् ‘8-2-77 हलि च’ इति दीर्घो न ।

5-50 मव्यतेर्यलोपो मश्चापतुट् चालः ॥ मव्यतेरालप्रत्ययः स्यात्तस्यापतुडागमो धातोर्यलोपो मकारश्चान्त्यस्य । ममापतालो विषये ।

5-51 ऋजेः कीकन् ॥ ऋजीक इन्द्रो धूमश्च ।

5-52 तनोतेर्डउः सन्वच्च ॥ तितउः । पुंसि क्लीबे ।

5-53 अर्भकपृथुकपाका वयसि ॥ ऋधु वृद्धो । अतो वुन् । भकारश्चान्तादेशः । प्रथेः कुकन्संप्रसारणं च । पिबतेः कन् ।

5-54 अवद्यावमाधमार्वरेफाः ॥ कुत्सिते वदेर्नञि यत् । अवद्यम् । अवतेरमः । वस्य पक्षे धः । अवमः । अधमः । अर्तेर्वन् । अर्वा । रिफतेस्तौदादिकादेः । रेफः ।

5-55 लीरीङोर्ह्रस्वः पुट् च तरौ श्लेषणकुत्सनयोः ॥ तरौ प्रत्ययौ क्रमात् स्तो धातोर्ह्रस्वः प्रत्ययस्य पुट् । लिप्तं श्लिष्टम् । रिप्रं कुत्सितम् ।

5-56 क्लिशेरीच्चोपधायाः कन् लोपश्च लो नाम् च ॥ क्लिशेः कन् स्यात् उपाधाया ईत्वं लस्य लोपो नामागमश्च । कीनाशो यमः । कित्वफलं चिन्त्यम् ।

5-57 अश्नोतेराशुकर्मणि वरट् च ॥ चकारादुपधाया ईत्वम् । ईश्वरः ।

5-58 चतेरुरन् ॥ चत्वारः ।

5-59 प्रादतेररन् ॥ प्रातः ।

5-60 अमेस्तुट् च ॥ अन्तर्मध्यम् ।

5-61 दहेर्गो लोपो दश्च नः ॥ गप्रत्ययो धातोरन्तस्य लोपो दकारस्य नकारः । नगः ।

5-62 सिचेः संज्ञायां हनुमौ कश्च ॥ सिञ्चतेः कप्रत्ययो हकारादेशो नुम् च स्यात् । सिंहः ।

5-63 व्याङि घ्रातेश्च जातौ ॥ कप्रत्ययः स्यात् । व्याघ्रः ।

5-64 हन्तेरच् घुर च ॥ घोरम् ।

5-65 क्षमेरुपधालोपश्च ॥ चादच् । क्ष्मा ।

5-66 तरतेर्ड्रिः ॥ त्रयः । त्रीन् ।

5-67 ग्रहेरनिः ॥ ग्रहणिः ङीष् । ग्रहणी व्याधिभेदः ।

5-68 प्रथेरमच् ॥ प्रथमः ।

5-69 चरेश्च ॥ चरमः ।

5-70 मङ्गेरलच् ॥ मङ्गलम् ॥

इत्युणादिषु पञ्चमः पादः ॥

स्रोतः[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=उणादिसूत्राणि&oldid=400879" इत्यस्माद् प्रतिप्राप्तम्