पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फूटसिद्धान्ते १३०६

   (छाऋं+शऋं)/छाऋं = तभा |
श, त==तभा-श, भा = (छाऋं+शऋं) श, भा- छाऋं श,भा / छात्र

=शत्रं श भा / छाऋं

 त्रत्राचार्येगा तश मानमेव भूसंग्य कल्पितमित्युपपन्नम् । द्वितीवच्छाया ग्रहगोन द्वितीया भूर्भवति।
इयं भूः सच्छाया तदा छायाव्यवहारस्य ५४ सूत्रीया भूर्भवति ततो दीपौच्च्यं प्राग्वदिति । ऋत उपपन्नम् ॥१५॥
        वि. भा. -- कस्यापीष्टराग्कोरछाया शक् वन्तरेए। 

गुएता छाययोरन्तरेए भक्ता तदा भूर्भवति । सा छायया साहिता ---शकुगुएइता,छायया भक्ता तदा दिपोच्च्यं भबतीति ॥१५॥

            ऋत्रोपपक्तिः ।
    पश=नख=शगकुद्वयम् । 
    शख=शकु मूलान्तरस्=शग् कवन्तरम् । क्षक=दीपोच्च्यस् । पश=प्रथमशकुः ।
    नख= द्वितीयशकुः । राज = प्रथमच्छाया । खल = द्वितीयच्छाया । जल= छायाग्रान्तरस् ।
    खल---राज = छायान्तरस् ।

खल --(राज-राख) =खल----राज+शख=छायान्तर+शकवन्तर ततो गएताघ्यायस्य ५४ सूत्रेए

प्रथमच्छाया (छायान्तर+शकवन्तर)/छायान्तर = कज, क्षतः कज--शज=कश ।

=प्रथमछाया(छायान्तर+शकवन्तर)/छायान्तर--प्रथमच्छाया ।
=प्रथमच्छाया * छायान्तर+प्रथमच्छाया *शकवन्तर --छायान्तर * प्रथमछाया / छायान्तरे
=प्रथमच्छाया*शकवन्तर/ छायान्तरे = कश = भूः । एवमेव द्वितीयच्छाया.शंकवन्तर/छायान्तर
=कख=भूः । कश + राज=भू+प्रथमच्छाया==कज ==(छायाव्यवहारस्य ५४