पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धनर्णशून्यानां सन्कलनम्

निध्नो‌'भीष्टध्न गुण्यान्वितवजितो वा' इस भास्करोक्त रीति से क समन इष्ट को जोडने से गुनक= य इससे गुण्य को गुनने से य न-----य प इसमें क गुनत गुण्य 'क न------क प' को घटाने से गुनन फल = य न ----य प ----क न+क प इसके अन्तिम खण्ड में क, प दोनों ऋनों का घात धनात्मक हुआ । तथ दो धनों का घात धन, धन और ऋन क घात ऋन यें भि सुगमता ही से उत्पन्न होता है । गुण्य को यदि रूपाल्प गुनक से गुना करते हैं तो गुनन फल गुण्य से भल्प होता है यह पाटी गनित से प्रसिध है। एवं जैसे जैसे गुनक रूपाल्प है वैसे वैसे गुननफल अल्प होता है । गुनक के परम हान्स में अर्थत् शुन्यसभत्व में गुननफल भी परमाल्प शुन्य के समान होता है। इससे आचार्योक्त उपपन्न हुआ । सिधान्तशेखर मैं 'वधे धनं स्याद्रनायो: स्वयोश्च' इत्यादि श्रीपत्युक्त तथा बीज गनित मैं 'स्वस्योरस्वयोर्वा वध: स्वर्न गाते' इत्यादि भस्करोक्त भी आचार्योक्तानुरूप ही अहै इति ||३३||

                       इदानीं भगहारे करनसूत्रद्वयमाह । 
     
              धनभक्तं धनम्रनह्रतम्रनं घनं भवति स्वभकक्तं खम् । 
              भक्तम्रनेन धनम्रनं धनेन ह्रतम्रानम्रनं भवति ||३४||
              खोध तम्रनं धनं वा तचेदं खम्रनधनविभक्तं वा । 
              ऋनधनयोर्वर्ग: स्वं खं स्वस्य पदं क्रतिर्यत् तत् ||३५||

सु भा ----धनं धनभक्तं वा ऋनं ऋनभक्तं फलं धनं भवति । स्वभक्तं खं फलं खं भवति । ऋनेन धनं भक्तं फलम्रनं स्यात् । धनेन ऋनं ह्रतं फलम्रणं भवति । ऋणं वा धनं खेनोधतं तचेदं त्स्य शून्यस्य चेदो यस्मिन्न्रने वा धने तचेदं भवति । एवं खं शुन्यम्रनधम विभक्त (शुन्यं) वा तचेदं भवति । फलं शुन्यं भवति वा शुन्यं तधरं स्यादित्यर्थ: । ऋनधनयोर्वर्ग: स्वं भवति । स्वस्य वर्ग: खं भवति । तदेव वर्गस्य पदं भवति । यक्तुति: स एव वर्गो भवेदिति । भास्करबीजेप्येतदेव सर्वम् । अत्र स्वभक्तम् खमर्थत् % इदं सर्वदा शुन्यसमं नेत्येतदयं चलनकलनं विलोक्यम् ||३४-३५||

वि भा----धनं धनभक्तं ऋनं ऋनभक्त फलं धनं भवति, खं(शुन्यं) स्वभक्तं (शुन्येन भक्तं) फलं शुन्यं भवति । ऋनेन भक्तं धनं फलम्रं भवति, धनेन भक्तम्रं फलम्रनं भवति, ऋणं धनं वा शुन्येन भक्तं तचेदं त्स्य शुन्यस्य चेदो यस्मिन्न्रने धने वा तचेदं भवति । तथा शुन्यम्रनधनभक्तम् फलं शून्यं वा तचेदं भवति । ऋनधनयोर्वर्ग: धनं भवति । शुनस्य वर्ग:शुन्यं भवति । तदेव वर्गस्य पदं भतिव । यक्तुति: स एव वर्गो भवतीति ॥

                          अत्रओपपत्ति:

गुननोपपत्तिवैपरीत्येन भागहारोपपत्तिरपि सुगमैव । शुन्यं शुन्येन भक्त ।