पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०३७

विकिस्रोतः तः
← अध्यायः ०३६ पद्मपुराणम्
अध्यायः ०३७
वेदव्यासः
अध्यायः ०३८ →

शेष उवाच।
ते पृष्टा मुनिवर्येण रामचारित्रमद्भुतम् ।
धन्यं सभाग्यं मन्वानाः प्रोचुरात्मानमादरात् १।
जना ऊचुः।
पवित्रिता वयं सर्वे दर्शनेन तवाधुना ।
यद्रामकथयास्मान्वै पावयस्यधुना जनान् २।
शृणुष्व वचनं तथ्यं भवान्ब्रह्मर्षिसत्तमः ।
त्वया पृष्टं यदस्मभ्यं सर्वं तत्कथयाम वै ३।
अगस्त्यवाक्याच्छ्रीरामो विप्रहत्यापनुत्तये ।
यागं करोति सुमहान्सर्वसंभारसंभृतम् ४।
तं पालयानाः सर्वे वै त्वदाश्रममुपागताः ।
अश्वेन सहिता विप्र तज्जानीहि महामते ५।
इति वाक्यं समाकर्ण्य मनोहारि रसायनम् ।
अत्यंतं हर्षमापेदे ब्राह्मणो रामभक्तिमान् ६।
अद्य मे फलितो वृक्षो मनोरथश्रियान्वितः ।
अद्य मे जननी धन्या जातं मां सुषुवे तु या ७।
अद्य राज्यं मया प्राप्तं कंटकेन विवर्जितम् ।
अद्य कोशाः सुसंपन्ना अद्य देवाः सुतोषिताः ८।
अग्निहोत्रफलं त्वद्य प्राप्तं मे हविषा हुतम् ।
यद्द्रक्ष्ये रामचंद्रस्य चरणांभोरुहोर्युगम् ९।
यो नित्यं ध्यायते स्वांते अयोध्यायाः पतिः प्रभुः ।
स मे दृग्गोचरो नूनं भविष्यति मनोहरः १०।
हनूमान्मां समालिंग्य प्रक्ष्यते कुशलं मम ।
भक्तिं मे महतीं दृष्ट्वा तोषं प्राप्स्यति सत्तमः ११।
इति वाक्यं समाकर्ण्य हनूमान्कपिसत्तमः ।
जग्राह पादयुगलं मुनेरारण्यकस्य हि १२।
स्वामिन्हनूमान्विप्रर्षे सेवकोऽहं पुरःस्थितः ।
जानीहि रामदासस्य रेणुकल्पं मुनीश्वर १३।
इत्युक्तवति तस्मिन्वै मुनिः परमहर्षितः ।
आलिलिंग हनूमंतं रामभक्त्या सुशोभितम् १४।
उभौ प्रेमविनिर्भिन्नावुभावपि सुधाप्लुतौ ।
स्थगितौ चित्रलिखिताविव तत्र बभूवतुः १५।
उपविष्टौ कथास्तत्र चक्रतुः सुमनोहराः ।
रघुनाथपदांभोजप्रीतिनिर्भरमानसौ १६।
हनूमांस्तमुवाचेदं वचो विविधशोभनम् ।
आरण्यकं मुनिवरं रामांघ्रिध्याननिर्भृतम् १७।
स्वामिन्नयं दशरथकुलहीरांकुरो महान् ।
रामभ्राता महाशूरः शत्रुघ्नः प्रणमत्यसौ १८।
लवणो येन निहतः सर्वलोकभयंकरः ।
कृताश्च सुखिनः सर्वे मुनयः सुतपोधनाः १९।
एष पुष्कलनामा त्वां नमत्युद्भटसेवितः ।
येनाधुना महावीरा जिताः समरमंडले २०।
जानीह्येनं बहुगुणं रामामात्यं महाबलम् ।
प्राणप्रियं रघुपतेः सर्वज्ञं धर्मकोविदम् २१।
सुबाहुरयमत्युग्रो वैरिवंशदवानलः ।
रामपादाब्जरोलंबो नमति त्वां महायशाः २२।
सुमदोऽप्येष पार्वत्या दत्तरामांघ्रिसेवया ।
प्राप्तोऽधुनासौ संसारवार्धिनिस्तरणं महत् २३।
सत्यवानयमश्वं यः प्राप्तमाश्रुत्य सेवकात् ।
राज्यं निवेदयामास स त्वां प्रणमति क्षितौ २४।
इति वाक्यं समाकर्ण्य समालिंग्य समादरात् ।
चकारारण्यक ऋषिः स्वागतं फलकादिना २५।
ते हृष्टास्तत्र वसतिं चक्रुर्मुनिवराश्रमे ।
प्रातर्नित्यक्रियां कृत्वा रेवायां ते महोद्यमाः २६।
नरयानमथारोप्य सेवकैः सहितं मुनिम् ।
शत्रुघ्नः प्रापयामासायोध्यां रामकृतालयाम् २७।
स दूरान्नगरीं दृष्ट्वा सूर्यवंशनृपोषिताम् ।
पदातिरभवद्वेगाद्रघुनाथदिदृक्षया २८।
संप्राप्य नगरीं रम्यामयोध्यां जनशोभिताम् ।
मनोरथसहस्रेण संरूढो रामदर्शने २९।
ददर्श तत्र सरयूतीरे मंडपशोभिते ।
रामं दूर्वादलश्यामं कंजकांतिविलोचनम् ३०।
मृगशृंगं कटौ रम्यं धारयंतं श्रियान्वितम् ।
ऋषिवृंदैर्व्यासमुख्यैर्वृतं शूरैः सुसेवितम् ३१।
भरतेन सुमित्रायास्तनूजेन परीवृतम् ।
ददतं दीनसंधेभ्यो दानानि प्रार्थितानि तम् ३२।
विलोक्यारण्यकाख्योऽसौ कृतार्थ इत्यमन्यत ।
मल्लोचने पद्मदलसमाने रामलोकके ३३।
अद्य मे सर्वशास्त्रस्य ज्ञातृत्वं बहुसार्थकम् ।
येन श्रीराममाज्ञाय प्राप्तोऽयोध्यापुरीमिमाम् ३४।
इत्येवमादिवचनानि बहूनि हृष्टो ।
रामांघ्रिदर्शनसुहर्षित गात्रशोभी ।
प्रायाद्रमेश्वरसमीपमगम्यमन्यै-।
र्योगेश्वरैरपि विचारपरैः सुदूरम् ३५।
धन्योऽहमद्य रामस्य चरणावक्षिगोचरौ ।
करिष्यामि वचो रम्यं वदन्राममवेक्षयन् ३६।
रामोऽपि वाडवश्रेष्ठं ज्वलंतं स्वेन तेजसा ।
तपोमूर्तिधरं वीक्ष्य प्रत्युत्थानमथाकरोत् ३७।
रामचंद्रस्तस्य पादौ सुचिरं नतवान्महान् ।
ब्रह्मण्यदेवपावित्र्यं कृतमद्यतनोर्मम ३८।
इति वाक्यं वदंस्तस्य पादयोः पतितः प्रभुः ।
सुरासुरनमन्मौलिमणिनीराजितांघ्रिकः ३९।
प्रणतं तं नृपश्रेष्ठं वाडवेंद्रो महातपाः ।
गृहीत्वा भुजयोर्मध्यमालिलिंग प्रियं प्रभुम् ४०।
कौसल्यातनयस्तं वा उच्चैर्मणिमयासने ।
संस्थाप्य च पदोर्युग्मं जलेनाक्षालयत्प्रभुः ४१।
पादावनेजनोदं तु मस्तकेऽधाद्धरिः स्वयम् ।
पवित्रितोऽद्य सगणः सकुटुंब इति ब्रुवन् ४२।
चंदनेन विलिप्याथ गां च प्रादात्पयस्विनीम् ।
उवाच च वचो रम्यं देवदेवेंद्र सेवितः ४३।
स्वामिन्मखो मया वाजिमेधसंज्ञः क्रियेत ह ।
सोयं त्वच्चरणा यातादद्यपूर्णो भविष्यति ४४।
अद्य मे ब्रह्महत्योत्थ पापहानिं करिष्यति ।
अश्वमेधः क्रतुर्युष्मच्चरणेन पवित्रितः ४५।
इति वाक्यं ब्रुवाणं तं राजराजेंद्रसेवितम् ।
आरण्यक उवाचेदं हसन्माध्व्या गिरा मुनिः ४६।
स्वामिंस्तव तु युक्तं हि वचो ब्रह्मण्यभूमिप ।
त्वन्मूर्तयो महाराज ब्राह्मणा वेदपारगाः ४७।
त्वं यदा ब्रह्मपूजादि शुभं कर्म करिष्यसि ।
ततोऽखिला नृपा विप्रं पूजयिष्यंति भूमिप ४८।
त्वयोक्तं यन्महाराज विप्रहत्यापनुत्तये ।
यागं करोमि विमलं तत्तु हास्यकरं वचः ४९।
त्वन्नामस्मरणान्मूढः सर्वशास्त्रविवर्जितः ।
सर्वपापाब्धिमुत्तीर्य स गच्छेत्परमं पदम् ५०।
सर्ववेदेतिहासानां सारार्थोऽयमिति स्फुटम् ।
यद्रामनामस्मरणं क्रियते पापतारकम् ५१।
तावद्गर्जंति पापानि ब्रह्महत्यासमानि च ।
न यावत्प्रोच्यते नाम रामचंद्र तव स्फुटम् ५२।
त्वन्नामगर्जनं श्रुत्वा महापातककुंजराः ।
पलायंते महाराज कुत्रचित्स्थानलिप्सया ५३।
तस्मात्तव कथं हत्या महापुण्यददर्शन ।
राम त्वत्सुकथां श्रुत्वा पूतः सद्यो भविष्यति ५४।
मया पूर्वं कृतयुगे गंगायास्तीरवासिनाम् ।
ऋषीणां मुखतो वाक्यं श्रुतमेतत्पुराविदाम् ५५।
तावत्पापभियः पुंसां कातराणां सुपापिनाम् ।
यावन्न वदते वाचा रामनाममनोहरम् ५६।
तस्माद्धन्योऽहमधुना मम संसृतिनाशनम् ।
सांप्रतं सुलभं रामचंद्र त्वद्दर्शनादभूत् ५७।
इत्युक्तवंतं स मुनिं पूजयामास तत्र वै ।
सर्वे मुनिजनाः साधु साधु वाक्यमिति ब्रुवन् ५८।
शेष उवाच।
अत्याश्चर्यमभूत्तत्र तन्मे निगदतः शृणु ।
वात्स्यायनमुनिश्रेष्ठ रामभक्तिपरायण ५९।
रामं दृष्ट्वा महाराजं यादृशं ध्यानगोचरम् ।
अत्यंतं हर्षमापन्नो जगाद स मुनीश्वरान् ६०।
मुनीश्वराः संशृणुत मद्वाक्यं सुमनोहरम् ।
मादृशः को न भूलोके भविष्यति सुभाग्यवान् ६१।
नास्ति मत्सदृशः कोपि न जातो न भविष्यति ।
यद्रामभद्रो मां नत्वा स्वागतं परिपृष्टवान् ६२।
यत्पादपंकजरजः श्रुतिमृग्यं सदैव हि ।
सोऽद्य मत्पादयोः पाथः पीत्वा पूतममन्यत ६३।
एवं प्रवदतस्तस्य ब्रह्मस्फोटोऽभवत्तदा ।
निर्गतं तद्भवं तेजो विवेश रघुनायके ६४।
पश्यतां सर्वलोकानां सरयूतीरमंडपे ।
सायुज्यमुक्तिं संप्राप दुर्ल्लभां योगिभिर्जनैः ६५।
दिवि तूर्यनिनादोऽभूद्वीणानादोऽभवत्तदा ।
पुष्पवृष्टिः पपाताग्रे पश्यतां चित्रमद्भुतम् ६६।
मुनयोऽप्येतदीक्षित्वा प्रशंसंतो मुनीश्वरम् ।
कृतार्थोयं मुनिश्रेष्ठो यद्रामवपुषीक्षितः ६७।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे आरण्यकमुनेर्विष्णुलोकगमनंनाम सप्तत्रिंशत्तमोऽध्यायः ३७ ।