पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ४२

विकिस्रोतः तः
स्वर्गखण्डः

अध्यायः १

अध्यायः २

अध्यायः ३

अध्यायः ४

अध्यायः ५

अध्यायः ६

अध्यायः ७

अध्यायः ८

अध्यायः ९

अध्यायः १०

अध्यायः ११

अध्यायः १२

अध्यायः १३

अध्यायः १४

अध्यायः १५

अध्यायः १६

अध्यायः १७

अध्यायः १८

अध्यायः १९

अध्यायः २०

अध्यायः २१

अध्यायः २२

अध्यायः २३

अध्यायः २४

अध्यायः २५

अध्यायः २६

अध्यायः २७

अध्यायः २८

अध्यायः २९

अध्यायः ३०

अध्यायः ३१

अध्यायः ३२

अध्यायः ३३

अध्यायः ३४

अध्यायः ३५

अध्यायः ३६

अध्यायः ३७

अध्यायः ३८

अध्यायः ३९

अध्यायः ४०

अध्यायः ४१

अध्यायः ४२

अध्यायः ४३

अध्यायः ४४

अध्यायः ४५

अध्यायः ४६

अध्यायः ४७

अध्यायः ४८

अध्यायः ४९

अध्यायः ५०

अध्यायः ५१

अध्यायः ५२

अध्यायः ५३

अध्यायः ५४

अध्यायः ५५

अध्यायः ५६

अध्यायः ५७

अध्यायः ५८

अध्यायः ५९

अध्यायः ६०

अध्यायः ६१

अध्यायः ६२

मार्कंडेय उवाच-
शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु ।
यं गत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः १।
आर्तानां च दरिद्राणां निश्चितव्यवसायिनाम् ।
स्थानं मुक्त्वा प्रयागं तु नाक्षयं तु कदाचन २।
गंगायमुनमासाद्य यस्तु प्राणान्परित्यजेत् ।
दीप्तकांचनवर्णाभे विमाने सूर्यवर्चसि ३।
गंधर्वाप्सरसां मध्ये स्वर्गे मोदति मानवः ।
ईप्सिताँल्लभतेकामान्वदंति ऋषिपुंगवाः ४।
सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमाकुलैः ।
वरांगना समाकीर्णैर्मोदते शुभलक्षणैः ५।
गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते ।
यावन्न स्मरते जन्म तावत्स्वर्गे महीयते ६।
तत्र स्वर्गात्परिभ्रष्टः क्षीणकर्म्मा दिवश्च्युतः ।
हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले ७।
तदेव स्मरते तीर्थं स्मरणात्तत्र गच्छति ।
देशस्थो यदि वारण्ये विदेशे यदि वा गृहे ८।
प्रयागं स्मरमात्रोपि यस्तु प्राणान्परित्यजेत् ।
स ब्रह्मलोकमाप्नोति वदंति ऋषिपुंगवाः ९।
सर्वकामफलावृत्ता मही यत्र हिरण्मयी ।
ऋषयो मुनयः सिद्धा यत्र लोके प्रगच्छति १०।
स्त्रीसहस्रा कुले रम्ये मंदाकिन्यास्तटे शुभे ।
मोदते ऋषिभिः सार्द्धं स्वकृतेनेह कर्मणा ११।
सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः ।
ततः स्वर्गात्परिभ्रष्टो जंबुद्वीपपतिर्भवेत् १२।
ततः शुभानि कर्माणि चिंतयानः पुनः पुनः ।
गुणवान्वित्तसंपन्नो भवतीह न संशयः १३।
कर्मणा मनसा वाचा सत्यधर्मप्रतिष्ठितः ।
गंगायमुनयोर्मध्ये यस्तु दानं प्रयच्छति १४।
सुवर्णंमणिमुक्तां वा यदि धान्यं प्रतिग्रहम् ।
स्वकार्ये पितृकार्ये वा देवताभ्यर्चनेऽपि वा १५।
निष्फलं तस्य तत्तीर्थं यावत्तत्फलमश्नुते ।
एवं तीर्थेन गृह्णीयात् पुण्येष्वायतनेषु च १६।
निमित्तेषु च सर्वेषु अप्रमत्तो द्विजो भवेत् ।
कपिलां पाटलावर्णां प्रयागे यः प्रयच्छति १७।
स्वर्णशृंगीं रौप्यखुरां चैलकंठीं पयस्विनीम् ।
प्रयागे श्रोत्रियं साधुं ग्राहयित्वा यथाविधि १८।
शुक्लांबरधरं शांतं धर्मज्ञं वेदपारगम् ।
सा गौस्तस्मै च दातव्या गंगायमुनसंगमे १९।
वासांसि च महार्हाणि रत्नानि विविधानि च ।
यावद्रोमाणि तस्या गोः संति गात्रेषु सत्तम २०।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।
यत्रासौ लभते जन्म सा गौस्तत्राभिजायते २१।
न च पश्यत्यसौ घोरं नरकं तेन कर्मणा ।
उत्तरान्स कुरून्प्राप्य मोदते कालमक्षयम् २२।
गवां शतसहस्रेभ्यो दद्यादेकां पयस्विनीम् ।
पुत्रान्दारान्तथा भृत्यान्गौरेका प्रतितारयेत् २३।
तस्मात्सर्वेषु दानेषु गोदानं तु विशिष्यते ।
दुर्गमे विषमे घोरे महापातकसंभवे ।
गौरेव रक्षां कुरुते तस्माद्देया द्विजातये २४।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे द्विचत्वारिंशोऽध्यायः ४२।