गर्गसंहिता/खण्डः ३ (गिरिराजखण्डः)/अध्यायः ०२

विकिस्रोतः तः
← अध्यायः ०१ गर्गसंहिता- गिरिराजखण्डः
अध्यायः ०२
गर्गमुनिः
अध्यायः ०३ →

गिरिराजखण्ड - द्वितीयोऽध्यायः

गिरिराजमहोत्सववर्णनम् -

श्रीनारद उवाच -
श्रुत्वा वचो नन्दसुतस्य साक्षा-
     च्छ्रीनन्दसन्नन्दवरा व्रजेशाः ।
 सुविस्मिताः पूर्वकृतं विहाय
     प्रचक्रिरे श्रीगिरिराजपूजाम् ॥ १ ॥
 नीत्वा बलीन्मैथिल नन्दराजः
     सुतौ समानीय च रामकृष्णौ ।
 यशोदया श्रीगिरिपूजनार्थं
     समुत्सको गर्गयुतः प्रसन्नः ॥ २ ॥
 त्वरं समारुह्य महोन्नतं गजं
     विचित्रवर्णं धृतहेमशृङ्खलम् ।
 गोवर्धनान्तं प्रययौ गवां गणैः
     शरद्घनैः शक्र इव प्रियायुतः ॥ ३ ॥
 नन्दोपनन्दा वृषभानवश्च
      पुत्रैश्च पौत्रैश्च सहांगनाभिः ।
 समाययुः श्रीगिरिराजपार्श्वं
     सर्वं समानीय च यज्ञभारम् ॥ ४ ॥
 सहस्रबालार्कपरिस्फुरद्द्युति-
    मारुह्य राधा शिबिकां सखीगणैः ।
 शचीव दिव्याम्बररत्‍नभूषणा
     बभौ चकोरीभ्रमरीसमाकुला ॥ ५ ॥
 समागते पार्श्वगते स्वलंकृते
     राजन्सखीकोटिसमावृते परे ।
 सख्यौ विभाते ललिताविशाखे
     चन्द्रानने चालितचारुचामरे ॥ ६ ॥
 एवं रमा वै विरजा च माधवी
     माया च कृष्णा नृप जह्नुनंदिनी ।
 द्वात्रिंशदष्टौ च तथा हि षोडश
     सख्यश्च तासां किल यूथ आगतः ॥ ७ ॥
 श्रीमैथिलानां किल कोसलानां
     तथा श्रुतीनां ऋषिरूपकाणाम् ।
 तथा त्वयोध्यापुरवासिनीनां
     श्रीयज्ञसीतावनवासिनीनाम् ॥ ८ ॥
 रमादिवैकुण्ठनिवासिनीनां
     तथोर्ध्ववैकुण्ठनिवासिनीनाम् ।
 महोज्ज्वलद्वीपनिवासिनीनां
     ध्रुवादिलोकाचलवासिनीनाम् ॥ ९ ॥
 समुद्रजादिव्यगुणत्रयाणा-
     मदिव्यवैमानिकजौषधीनाम् ।
 जालंधरीणां च समुद्रकन्या-
     बर्हिष्मतीजासुतलस्थितानाम् ॥ १० ॥
 तथाप्सरःसर्वफणीन्द्रजाना-
     मासां च यूथाव्रजवासिनीनाम् ।
 समाययुः श्रीगिरिराजपार्श्वं
     स्वलंकृताः पाणिबलिप्रदीपाः ॥ ११ ॥
 गोपाश्च वृद्धाः शिशवो युवानः
     पीताम्बरोष्णीषकबर्हमंडिताः ।
 श्रीहारगुंजावनमालिकाभी
     रेजुः समेता नवयष्टिवेणुभिः ॥ १२ ॥
 श्रुत्वोत्सवं शैलवरस्य मन्मुखा-
     द्‌गङ्गाधरो बद्धकपर्दमंडलः।
 कपालभृन्नस्थिजभस्मरूषितः
     सर्पालिमालावलयैर्विभूषितः ॥ १३ ॥
 धत्तूरभंगाविषपानविह्वलो
     हिमाद्रिपुत्रीसहितो गणावृतः ।
 आरुह्य नन्दीश्वरमादिवाहनं
     समाययौ श्रीगिरिराजमण्डलम् ॥ १४ ॥
 राजर्षिविप्रर्षिसुरर्षयश्च
     सिद्धेशयोगेश्वरहंसमुख्याः ।
 आजग्मुराराद्‌गिरिदर्शनार्थं
     सहस्रशो विप्रगणा समेताः ॥ १५ ॥
 गोवर्धनो रत्‍नशिलामयोऽभू-
     त्सुवर्णशृङ्गैः परितः स्फुरद्‌भिः ।
 मत्तालिभिर्निर्झरसुन्दरीभि-
     र्दरीभिरुच्चांगकरीव राजन् ॥ १६ ॥
 तदैव शैलाः किल मूर्तिमंतः
     सोपायना मेरुहिमाचलाद्याः ।
 नेमुर्गिरिं मंगलपाणयस्तं
     गोवर्धनं रूपधरं गिरीन्द्राः ॥ १७ ॥
 द्विजैश्च गोवर्धनदेवपूजनं
     कृत्वाऽच्युतोक्तं द्विजवह्निगोधनम् ।
 सम्पूज्य धृत्वा सुधनं महाधनं
     बलिं ददौ श्रीगिरये व्रजेश्वरः ॥ १८ ॥
 नन्दोपनन्दैर्वृषभानुभिश्च
     गोपीगणैर्गोपगणैः प्रहर्षितः ।
 गायद्‌भिरानर्तनवाद्यतत्परै-
     श्चकार कृष्णोऽद्रिवरप्रदक्षिणाम् ॥ १९ ॥
 देवेषु वर्षत्सु च पुष्पवर्षं
     जनेषु वर्षत्सु च लाजसङ्घम् ।
 रेजे महाराज इवाध्वरे जनै-
     र्गोवर्धनो नाम गिरीन्द्रराजराट् ॥ २० ॥
 कृष्णोऽपि साक्षाद्‌व्रजशैलमध्या-
     द्धृत्वाऽतिदीर्घं किल चान्यरूपम् ।
 शैलोऽस्मि लोकानिति भाषयन्सन्
     जघास सर्वं कृतमन्नकूटम् ॥ २१ ॥
 गोपालगोपीगणवृन्दमुख्या
     ऊचुः स्वयं वीक्ष्य गिरेः प्रभावम् ।
 दातुं वरं तत्र समुद्यतं तं
     सुविस्मिता हर्षितमानसास्ते ॥ २२ ॥
 ज्ञातोऽसि गोपैर्गिरिराजदेवः
     प्रदर्शितो नन्दसुतेन साक्षात् ।
 नो गोधनं वा किल बन्धुवर्यो
     वृद्धिं समायातु दिने दिने कौ ॥ २३ ॥
 तथाऽस्तु चोक्त्वा गिरिराजराजो
     गोवर्धनो दिव्यवपुर्दधानः ।
 किरीटकेयूरमनोहराङ्गः
     क्षणेन तत्रान्तरधीयतारात् ॥ २४ ॥
 नन्दोपनन्दा वृषभानवश्च
     बलः सुचन्द्रो वृषभानुराजः ।
 श्रीनन्दराजश्च हरिश्च गोपा
     गोप्यश्च सर्वा निजगोधनैश्च ॥ २५ ॥
 द्विजाश्च योगेश्वरसिद्धसङ्घाः
     शिवादयश्चान्यजनाश्च सर्वे ।
 नत्वाऽथ सम्पूज्य गिरिं प्रसन्नाः
     स्वं स्वं गृहं जग्मुरनिच्छया च ॥ २६ ॥
 श्रीकृष्णचन्द्रस्य परं चरित्रं
     गिरीन्द्रराजस्य महोत्सवं च ।
 मया तवाग्रे कथितं विचित्रं
     नॄणां महापापहरं पवित्रम् ॥ २७ ॥


इति श्रीगर्गसंहितायां श्रीगिरिराजखण्डे श्रीनारदबहुलाश्वसंवादे
गिरिराजमहोत्सववर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥