पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मरुपफटसिद्धान्तः अथ शृङ्गोन्नत्युत्तराध्यायः प्रारभ्यते । अथ प्रश्नमाह । भुजकोटिकर्णशशिमानशुक्लसितसूत्रपरिलेखात् । प्रतिदिवसं प्रतिघटिक यो वेत्ति स तन्त्रहृदयज्ञ ॥१॥ सु. भा-शृङ्गोन्नतौ प्रतिदिवसं वा प्रतिघटिक यो भुजं कोटिं कर्ण शशि माने चन्द्रबिम्बे शुल्क सितसूत्रं स्वभासूत्रं परिलेखं च वेत्ति स एव तन्त्रहृदयज्ञः सिद्धान्तग्रन्थमर्मज्ञ इति ।। १ ।। वि. भा-प्रतिदिनं प्रतिघटिकं भुज कोटिं कर्ण चन्द्रबिम्बे शुक्लं सितसूत्र (स्वभासूत्रं) परिलेखं च शृङ्गोन्नतौ यो जानाति स सिद्धान्तग्रन्थमर्मज्ञ इति । शृङ्गोन्नत्यधिकारे पूर्व भुजादयः साधिता एवातः परिलेखमत्र कथयूति ॥१॥ अब शृङ्गोन्नत्युत्तराध्याय प्रारम्भ किया जाता है। अब प्रश्न को कहते हैं । हेि. भा-प्रत्येक दिन में प्रत्येक घटी में भुज-कोटि-करणों को चन्द्रबिम्ब में शुक्ल को, स्वभा सूत्र को, परिलेख को, शृङ्गोन्नति में जो जानते हैं वे सिद्धान्तग्रन्थ के मर्मज्ञ हैं इति । शृङ्गोन्नत्यधिकार में पहले भुजादि साधित ही हैं। इसलिये यहां परिलेख ही को कहते हैं ।१।। इदानीं परिलेखमाह । प्राच्यपरा विगभिमुखं शुक्लेतरपक्षयोर्लिखे भूमौ । अपवत्यैकेनेष्टेन राशिना कोटिभुजेकणन् ॥२॥