श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः १७

विकिस्रोतः तः
← अध्यायः १६ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः १७
[[लेखकः :|]]
अध्यायः १८ →


कालियस्य यमुनाह्रदे निवासस्य कारणवर्णनं
ह्रदान्निर्गतेन श्रीकृष्णेन व्रजौकसां दावानलाद् रक्षणम् -

( अनुष्टुप् )
श्रीराजोवाच ।
 नागालयं रमणकं कस्मात् तत्याज कालियः ।
 कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम् ॥ १ ॥
 श्रीशुक उवाच ।
 उपहार्यैः सर्पजनैः मासि मासीह यो बलिः ।
 वानस्पत्यो महाबाहो नागानां प्राङ्‌निरूपितः ॥ २ ॥
 स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि ।
 गोपीथायात्मनः सर्वे सुपर्णाय महात्मने ॥ ३ ॥
 विषवीर्य मदाविष्टः काद्रवेयस्तु कालियः ।
 कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम् ॥ ४ ॥
 तच्छ्रुत्वा कुपितो राजन् भगवान् भगवत्प्रियः ।
 विजिघांसुर्महावेगः कालियं समुपाद्रवत् ॥ ५ ॥
( मिश्र )
तमापतन्तं तरसा विषायुधः
     प्रत्यभ्ययाद् उच्छ्रितनैकमस्तकः ।
 दद्‌भिः सुपर्णं व्यदशद् ददायुधः
     कराल जिह्रोच्छ्वसितोग्र लोचनः ॥ ६ ॥
 तं तार्क्ष्यपुत्रः स निरस्य मन्युमान्
     प्रचण्डवेगो मधुसूदनासनः ।
 पक्षेण सव्येन हिरण्यरोचिषा
     जघान कद्रुसुतमुग्रविक्रमः ॥ ७ ॥
( अनुष्टुप् )
सुपर्णपक्षाभिहतः कालियोऽतीव विह्वलः ।
 ह्रदं विवेश कालिन्द्याः तदगम्यं दुरासदम् ॥ ८ ॥
 तत्रैकदा जलचरं गरुडो भक्ष्यमीप्सितम् ।
 निवारितः सौभरिणा प्रसह्य क्षुधितोऽहरत् ॥ ९ ॥
 मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते ।
 कृपया सौभरिः प्राह तत्रत्यक्षेममाचरन् ॥ १० ॥
 अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति ।
 सद्यः प्राणैर्वियुज्येत सत्यमेतद् ब्रवीम्यहम् ॥ ११ ॥
 तं कालियः परं वेद नान्यः कश्चन लेलिहः ।
 अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः ॥ १२ ॥
 कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्यस्रग् गन्धवाससम् ।
 महामणिगणाकीर्णं जाम्बूनदपरिष्कृतम् ॥ १३ ॥
 उपलभ्योत्थिताः सर्वे लब्धप्राणा इवासवः ।
 प्रमोदनिभृतात्मानो गोपाः प्रीत्याभिरेभिरे ॥ १४ ॥
 यशोदा रोहिणी नन्दो गोप्यो गोपाश्च कौरव ।
 कृष्णं समेत्य लब्धेहा आसन् लब्धमनोरथा ॥ १५ ॥
 रामश्चाच्युतमालिङ्‌ग्य जहासास्यानुभाववित् ।
 नगो गावो वृषा वत्सा लेभिरे परमां मुदम् ॥ १६ ॥
 नन्दं विप्राः समागत्य गुरवः सकलत्रकाः ।
 ऊचुस्ते कालियग्रस्तो दिष्ट्या मुक्तस्तवात्मजः ॥ १७ ॥
 देहि दानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे ।
 नन्दः प्रीतमना राजन् गाः सुवर्णं तदादिशत् ॥ १८ ॥
 यशोदापि महाभागा नष्टलब्धप्रजा सती ।
 परिष्वज्याङ्‌कमारोप्य मुमोचाश्रुकलां मुहुः ॥ १९ ॥
 तां रात्रिं तत्र राजेन्द्र क्षुत्तृड्भ्यां श्रमकर्षिताः ।
 ऊषुर्व्रयौकसो गावः कालिन्द्या उपकूलतः ॥ २० ॥
 तदा शुचिवनोद्‍भूतो दावाग्निः सर्वतो व्रजम् ।
 सुप्तं निशीथ आवृत्य प्रदग्धुमुपचक्रमे ॥ २१ ॥
 तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः ।
 कृष्णं ययुस्ते शरणं मायामनुजमीश्वरम् ॥ २२ ॥
 कृष्ण कृष्ण महाभाग हे रामामितविक्रम ।
 एष घोरतमो वह्निः तावकान् ग्रसते हि नः ॥ २३ ॥
 सुदुस्तरान्नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो ।
 न शक्नुमः त्वच्चरणं संत्यक्तुं अकुतोभयम् ॥ २४ ॥
 इत्थं स्वजनवैक्लव्यं निरीक्ष्य जगदीश्वरः ।
 तं अग्निं अपिबत् तीव्रं अनंतोऽनन्त शक्तिधृक् ॥ २५ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे सप्तदशोऽध्यायः ॥ १७ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥