पृष्ठम्:साहित्यसारः.pdf/60

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१
पञ्चमः प्रकाशः



सर्वत्र दर्शनोत्पन्नस्साक्षादिन्द्रियगोचरः ।
तत्र मात्रे सुमहति षडुपायविधिस्स्मृतः ॥ ८८ ॥

सामभेदौ प्रदानं च नत्युपेक्षारसान्तरम् ।
तत्र प्रियवचस्साम भेदस्तत्सख्युपार्जनम् ॥ ८९ ॥

दानं भूषणदानादि पादयोः पतनं मतिः ।
उपेक्षा समये निन्दा तदीयजनसंसदि ॥ ९० ॥

रभसत्रासहर्षादेः कोपस्पर्शो रसान्तरम् ।
अन्यः प्रणयमानः स्यादव्यापारसमुद्भवः ॥९१॥

प्रवासो भिन्नदेशत्वं कार्यसम्भ्रमशा़पजः ।
अनुभावा भवन्त्यत्र द्वयोरपि विशेषतः | ९२ ।।

निश्वासनिर्गमत्रासकार्श्यकम्दालकादयः ।
सोऽपि भावी भवं जात इति त्रेधैव निश्चितः ॥ ९३ ॥

             अनुकूलः
 
अनुकूलो निषेवेते यत्रान्योन्यं विलासिनौ ।
दर्शनस्पर्शनादीनि सस्म्भोगो मुदान्वितः ॥ ९४ ॥

              चेष्टाः

चेष्टास्तत्र प्रवर्तन्ते लीला द्वादश योषिताम् ।
विभावितः प्रतापाद्यैर्दीनाद्यैरनुभाषितः ।। ९५ ॥

अनुभावितः कार्श्याद्यैरुत्साहो वीरतां व्रजेत् ।
विभाविताविष्टगन्धवमनश्लेष्मकीटकैः॥ ९६ ॥

रुधिरान्त्रवसामसिरत्वयैभनुणात्थितः ।
वरप्रवृत्तिविद्वेषरिवैरिxतत्तैमषः ॥ ९७ ॥