पृष्ठम्:साहित्यसारः.pdf/57

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८
साहित्यसारे

              चापलम्
अनवस्थाक्रमाकारमान्ध्यं चापलमेव हि ।
कथ्यते च तदुत्पत्तौ हेतुर्मर्कटचित्तता ॥ ६० ॥

स तु सर्वत्र सन्तोषः परिमाणादिसंभवः ।
तत्र जृम्भाशिरःकम्पनयनोन्मीलनादयः ॥ ६१ ॥

तत्रानुभावाः पारुष्यस्वच्छन्दावगुणादयः ।

                प्रबोधः
निद्राभावः प्रबोधः स्यादसौ विख्यात एव हेि ।। ६२ ।।

                 हर्षः
 
सर्वाङ्गीणः प्रमोदस्य व्यापारो हर्ष उच्यते ।
अभिप्रेतोत्सवादिभ्यस्तस्य जन्मोपलभ्यते ॥ ६३ ।।

तस्मिन्नेवोपजायन्ते सस्वेदा गद्गदा गिरः ।

                स्थायी

न तिरस्क्रियते योऽन्यैर्भावैर्विपरिवर्तिभिः ॥ ६४ ॥

अन्येषामात्मनांकुर्वन् स स्थायी कथ्यते बुधैः ।
भावके वर्तमानत्वादास्वाद्यत्वाच्च भूयशः ॥ ६५ ॥

रसस्स एव निर्दिष्टो रसिकैर्भरतादिभिः ।
वृतेऽनुकार्ये चेत्स्वादुः कस्येदानीं रसावहः ॥ ६६ ॥

काव्यं न तत्प्रीतिकरं वर्तमानसुखावहम् ।
स्वदते कथमस्थायि निर्वेदादिस्वादिकः ।। ६७ ।।

तद्रूपभावविभवस्तेनाष्टौ स्थायिनस्स्मृताः ।
रत्युत्साहो जुगुप्सा च शोक(क्रोध?)मोहौ भ प्र ॥ ६८॥