पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/28

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

የቋቁ ঘন্ত্রীক্ষাংখাম্বাবিন্ধাম । f ज्ञानेद्रियाणि खछु पञ्च तथापराणि कर्मेन्द्रियाणि मन अदिचतुष्टयै च । प्राणादिपश्चकमथो। वियदादिक च कामश्व कर्म च तमः पुनरष्टमी पूः ' । इल्यभियुक्तोतेरिति। तत्र वार्तिके अभियुक्तलोके च अविद्यातमइशब्दी पूर्वपूर्वभ्रमजन्यवासनारूपाविद्यापरौ । मूलाविद्यायाः कारणशरीरत्वेन सूक्ष्मशरीरान्तर्भावासंभवात् । पूर्वपूर्वेभ्रमजन्यवासनायामग्यविद्याशब्द: प्रयुक्ती वाचस्पतिमेिंथ्रे; “ अनिर्वाच्याविद्याद्वितयसचिवस्य'ईल्यत्न । यद्यपि - पञ्चग्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्र्यं सूक्ष्माङ्गं भोगसाधनम् । इति प्राणादिसप्तदशकमेव लिङ्गशरीरमिति अात्मबोधादावुक्तम् । अत्र च कामकर्मादीनामपिं लिङ्गशरीरान्तर्भाव उच्यते * एतत्सूक्ष्मशरीरं स्यादिति ? तथाप्यात्मवोधादि श्लोकेधुपलक्षणपरत्वेन कामकर्मादीनामपि ग्रहर्ण स्वीकर्तव्यम्। अन्यथा तेषां शरीरलयेऽपि अन्तर्भावाभावेन शरीरत्रयापलापेsपि तदपलापोंभावप्रसंगात् । तथा च स्थूलप्रपञ्चस्सर्वोऽपि स्थूलशरीरं, सूक्ष्मप्रपञ्चः सर्वोऽपि सूक्ष्मशरीरं, मूलप्रकृतिः कारणशरीरमिति शरीरत्रयापलापे सर्वप्रपश्चापलापसिद्धिरिति द्रष्टव्यम् ॥ ३६ ॥ एतत्सूक्ष्मशरीरं स्यात् माप्येकं प्रत्यगात्मनः । एतत्पुर्यष्टकं । तस्य निरसनयोग्यतां दर्शयितुं मायिकं इति विशेषणम् । एर्वे * सूक्ष्मशरीरं निरूप्य तस्य यस्यामवस्थायां भोगसाधनत्र्यै तामवस्थां दर्शयति - करणोपरमे जाग्रत्संस्कारोत्थप्रबोधवत् ॥ ३७ ॥ ग्राह्मग्राहकरूपेण स्फुरण स्वम उच्यते । 4. क्ष, नास्ति ।