पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/162

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
पातखलयोगसूत्रभाष्याववरणे


 तथा चोक्तम्----|

 "प्रज्ञाप्रासादमारुह्य अशोच्यः शोचतो जनान्।

 भूमिष्ठानिव शैलस्थः सर्वान्प्राज्ञोऽनुपश्यति ॥ इति ४७ ॥

[ सूत्रम्]

 ऋतंभरा तत्र प्रज्ञा ॥ ४८ ॥

[ भाष्यम् ]

 तस्मिन् समाहितचित्तस्य या प्रज्ञा जायते, तस्या ऋतंभरा इति संज्ञा भवति । अन्वर्था च सा, सत्यमेव विभर्ति, न च तत्र विपर्यासज्ञान गन्धोऽप्यस्तीति ।

 तथा चोक्तम्----

 "आगमेनानुमानेन ध्यानाभ्यासरसेन च ।

 त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥” इति ॥ ४८ ॥

 सा पुनः----

[ विवरणम् ]

तथा चोक्तम्----

 ' प्रज्ञाप्रासादमारुह्य न शोच्यश्शोचतो जनान् ।

 मूमिष्ठानिव शैलस्थः सर्वान्प्राज्ञोऽनुपश्यति॥ ' इति ॥ ४७ ॥

 ऋतंभरा तत्र प्रज्ञा । तस्मिन् प्रज्ञालोकेऽध्यात्मप्रसादे समाहितस्य या प्रज्ञा जायते विवेकजन्मा, तस्या विवेकजन्मनः ऋतम्भरेति संज्ञा भवति । अन्वर्थैव सा सत्यमेव बिभर्तिं न तत्र विपर्यासज्ञानगन्धोऽप्यस्ति । प्रक्षीणसकलविपर्यासकल्मषस्य हि जायते । जायमाना च विषयकळङ्क मपनुदति ॥

तथा चोक्तम्----

 ' आगमेनानुमानेन ध्यानाभ्यासरसेन च ।

 त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम् ॥ ' इति ।

 योगाङ्गप्रज्ञां त्रिधा विभजते । तत्रैको भागः शास्त्राचार्योपादिष्टार्थानुसारी । द्वितीयस्तस्यैव युक्त्याऽनुमानेन विचार्यागमार्थविरोधिनिराकरणपूर्वकं तत्सम्यगुप पादनपरः । तृतीयस्तु सदागमानुमानसम्यगुपपक्षार्थालम्बनस्य प्रत्ययस्यानुशीलनं रसोपयोगी । तदित्थं त्रिधा प्रकल्पयन्योगी योगं लभते ॥ ४८ ॥