पृष्ठम्:साहित्यसारः.pdf/64

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

             षष्ठः प्रकाश:
       ‌
                नाटकलक्षणम्


कीर्तिकामो महोत्साहो धीरोदात्तः प्रतापवान् ।
अभिगम्यगुणैर्युक्तस्त्रय्यxता महीपतिः ॥ १ ॥

कर्तव्यो नाटके नेता देवो राजर्षिरेव वा ।
प्रख्यातमेव कर्तव्यं वृत्तमप्याधिकारिकम् ।। २ ।।

अत्यर्थानुचितं यत् स्यान्नायकस्मेतरस्य वा ।
तत्परित्यज्यतां सम्यगन्यथा वा प्रकल्पयेत् ।। ३ ।।

साद्यन्तं वस्तु निश्चित्य पञ्चधा संविभज्य च ।
खण्डशस्सन्धिसंज्ञांस्तान् भागान् कुर्याद्विचक्षणः ।। ४ ।।

चतुष्षष्ट्यङ्गसंस्थानं तदंशैः कल्पयेत्पुनः ।
पताकावृत्तमन्यूनं विन्यसेत्प्रकरीमपि ॥ ५ ॥

वेिष्कम्भकं वा प्रथममङ्कं वा कार्ययोगतः ।
प्रत्यक्षनेतृचरितः सबिन्दुर्व्याप्तिभूषणः ॥ ६ ॥

अङ्को नानाप्रकारार्थस्सार्थ एव हि शोभनः ।
सविभावानुभावोऽन्यस्थायिमस्सम्यगङ्गिनः ।। ७ ।।

गृहीतवृत्तैः कर्तव्यं प्रौढत्वं व्यभिचारिभिः ।
न नयेद्वस्तुविच्छेदमत्यन्तरसपोषणात् ॥ ८ ॥

रसं च न तिरोदध्याद्वस्त्वलङ्कारलक्षणैः ।
शृङ्गारोऽप्यथवा वीरः कर्तव्यो वाङ्गिलक्षणः ॥ ९ ॥