पृष्ठम्:साहित्यसारः.pdf/54

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५
पञ्चम: प्रकाश:

 
                 आवेगः

आवेगस्सहसा जातस्संभ्रमो हि निगद्यते ॥ ३५ ॥

राजानिलाहितस्निग्धवृष्टिवह्निभ्य एव च ।
उत्पातादथवा नाशादुत्पत्तिस्तस्य दृश्यते ॥ ३६ ॥

शास्रनागाभियोगा हेि दृश्यन्ते राजविड्वरे ।
पातादौ पांसुसंपाते दुःखसन्ततिमित्रजे ॥ ३७ ॥

वह्निजे धूमसंपातस्त्रस्ततोत्पातजे भवेत् ।
करिजे स्युर्भयस्तम्भकम्पापसरणादयः ॥ ३८ ॥

              आलस्यम्

सर्वाङ्गसादिलोकानानालस्यं जिह्मता मता ।
उद्भूतिः श्रमगर्भादेस्तस्य सन्दृश्यते जनैः ॥ ३९ ॥

तस्यानुभाववैवर्ण्यस्तोकभाषणजृम्भिकाः ।

               लासः
तत्त्वज्ञैर्मनसः कम्पस्रास इत्यभिधीयते ॥ ४० ॥
गजमेघाशनिस्थूणसंघट्टादुपजायते ।
भवन्ति पवनोत्कम्पसंभ्रमाणेकादयः ॥ ४१ ॥
              
               व्रीडा
अङ्गनामहिमाहेतुर्लज्जा लेत्ति क ते ।
अगग्यागममादिभ्यस्सा परं भाषते भुवि ॥ ४२ ॥
अङ्गावरणवैवर्ण्यसाचीकृतमुखादयः ।

                 अश्चर्यः
अमर्षोऽभिहितस्स र्दोषे ॥ ४३॥