पृष्ठम्:साहित्यसारः.pdf/53

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
साहित्यसारे


पराविनयतस्स्वस्य दुर्नयाद्वोपजायते ।
भवेयुरस्विन्नातङ्कम्पवैवर्ण्यवेदनाः ॥ २८ ॥

              धृतिः
अशेषभोगभोक्तृत्वं धृतिरित्यभिधीयते ।
शक्तिज्ञानादिसन्तोषात्सापि संजायते परम् ॥ २९ ।।

अस्यामभिहितानन्दसंप्राप्तिरधिका भवेत् ।

                स्मृतिः
            
कथ्यतेऽपि बुधैस्सर्वैः स्मृतिस्संस्मरणादयः ।। ३० ।।

सदृशज्ञानचिन्तादिसंपद्भ्यस्सापि जायते ।
एतस्यामनुभावाः स्युर्भ्रूसमुन्नमनादयः ॥ ३१ ॥

                व्याधिः

  व्याधयस्सन्निपाताद्यास्तेषामभ्यत्र विस्तरः ।

                 वितर्क:

वितर्कस्तु विचारः स्यादतिसन्दिग्धवस्तुनि ॥ ३२ ॥

विकल्पशास्त्रप्रज्ञादेरुत्पतिस्तस्य दृश्यते ।
तत्राङ्गुलीर्विचलनभ्रूसिसेकास्तादयः॥ ३३ ।

               उन्मादः
अनिर पित्रकारित्व दस्संप्रकीर्तितः ।
ज्ञानादन्यस्य तात्पर्यस्रकादिभ्भस्सभायते ॥ ३४ ॥

तस्मिन्नस्थानरूढित्व(रुदित?) गीतहासस्मितादयः ।

        दीनता ( ग्रन्थ त:)