पृष्ठम्:साहित्यसारः.pdf/48

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९
चतुर्थ: प्रकाशः

विद्याधरवर्षवरमहादेवीविलासिनाम् ।
योगिनां योगिनीनां च संस्कृतं संप्रयोजयेत् ॥ ७३ ॥

छद्मलिङ्गप्रविष्टानां निगूढानां तपस्विनाम् ।
शाक्यचक्रचराणां च संस्कृतं न प्रयोजयेत् ॥ ७४ ॥

अधमानां कुविद्यानामज्ञानामल्पचेतसाम् ।
क्षुत्पीडाविकलानां च संस्कृतं न प्रयोजयेत् ॥ ७५ ॥

स्त्रीणां तु प्राकृतं प्रायः शूरसेन्यधमेषु च ।
पिशाचात्यन्तनीचादौ पैशाचं मागधं तथा ॥ ७६ ॥

शकारभाषा चण्डानां प्रकृत्या जडतेजसाम् ।
यद्देश्यं नीचपात्रं च तद्देश्यं तस्य भाषितम् ॥ ७७ ॥

आभीरभाषा वक्तव्या सर्वेषां घोषवर्तिनाम् ।
कार्यतश्चोत्तमादीनां कार्यो भाषाविपर्ययः ॥ ७८ ॥

शृङ्गाररसमूर्छायां गीते च ऋतुवर्णने ।
सर्वासामपि नारीणां संस्कृतं संप्रयोजयेत् ॥ ७९ ॥

भगवन्तः परैर्वाच्या विद्वद्देवर्षिलिङ्गिनः ।
विप्रामात्याग्रजाचार्यनटसूत्रभृतो मिथः ॥ ८० ॥

विदूषकेण सर्वत्र नायिका परिचारिका ।
राजमाता च धात्री च भवतीति निगद्यते। ८१ ।।

राज्ञा वयस्य इत्येव नामपूर्वं विदूषकः।
विदूषकेण राजा च निर्णामं तद्वदेव हि ॥ ८२ ॥

भावोऽनुगेन सूत्री च मारिषेत्येव सोऽपि च ।
आमन्त्रणीया ह्यन्योन्यमेवमन्येऽपि युक्तितः ॥ ८३ ॥

अङ्कान्तसंस्थितैः पात्रैरुत्त्तराङ्कार्थसूचनम्।
कर्तव्यमिति तत्पूर्वैः सविमर्शं निगद्यते ॥ ८४ ॥