पृष्ठम्:साहित्यसारः.pdf/47

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
साहित्यसारे


एकविद्याविशेषज्ञो विटस्सललिताकृतिः ।
हाससंपादनपटुर्विरूपो हि विदूषकः ।। ६३ ।।

लुब्धो धीरोद्धतस्तब्धो नीतिशून्योऽतिगर्वितः ।
परनिन्दानिरतधीः पापकृत्प्रतिनायकः ।। ६४ ।।

            नायकादिलक्षणम्

मन्त्री स्वं वा सखा तस्य स्वयं वा वित्तिचिन्तने ।
सचिवायत्तसंसिद्धिर्ललितो नायको भवेत् ।। ६५ ।।

उभयायत्तसिद्धिः स्याद्धीरशान्तो महामतिः ।
मन्त्रिष्वारोपितभरः प्रत्यक्षं मनसा स्वयम् ।। ६६ ।।

स्वतन्त्रः कुरुते कार्यं धीरोदात्तस्तु नायकः ।
नेता धीरोद्धतश्शश्वत् स्वाधीनाशेषकार्यकः ।। ६७ ।

धर्मेषु देवभूदेवगुरुवर्णिपुरोहिताः ।
दण्डनीतिविधौ तस्य नेतुरेकमहत्तरः ॥ ६८ ।।

सुहृत्कुमारको दण्डकोशस्सामन्तसैनिकाः ।
अन्तःपुरे वर्षवरकिराता भूकवामनाः ।। ६९ ।।

म्लेच्छाभीरकिराताद्याः विस्रम्भस्यैकमूमयः ।
एवं विधो भवेन्नेता नायकस्सुपरिच्छदः ।। ७० ।।
   
            पाठ्यभाषा

राजविप्रविटामात्यसुभटाधीतयोषिताम् ।
नटनर्तकधूर्तानां संस्कृतं पाठ्यमुच्यते ।। ७१ ।।

देवदानवगन्धर्वसिद्धनागेशरक्षसाम् ।
काञ्चुकीयप्रतीहारिलिङ्गिनीवणिजामपि ।। ७२ ।।