ऋग्वेदः सूक्तं ५.६४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ५.६४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ५.६३ ऋग्वेदः - मण्डल ५
सूक्तं ५.६४
अर्चनाना आत्रेयः
सूक्तं ५.६५ →
दे. मित्रावरुणौ। अनुष्टुप्, ७ पङ्क्तिः ।


वरुणं वो रिशादसमृचा मित्रं हवामहे ।
परि व्रजेव बाह्वोर्जगन्वांसा स्वर्णरम् ॥१॥
ता बाहवा सुचेतुना प्र यन्तमस्मा अर्चते ।
शेवं हि जार्यं वां विश्वासु क्षासु जोगुवे ॥२॥
यन्नूनमश्यां गतिं मित्रस्य यायां पथा ।
अस्य प्रियस्य शर्मण्यहिंसानस्य सश्चिरे ॥३॥
युवाभ्यां मित्रावरुणोपमं धेयामृचा ।
यद्ध क्षये मघोनां स्तोतॄणां च स्पूर्धसे ॥४॥
आ नो मित्र सुदीतिभिर्वरुणश्च सधस्थ आ ।
स्वे क्षये मघोनां सखीनां च वृधसे ॥५॥
युवं नो येषु वरुण क्षत्रं बृहच्च बिभृथः ।
उरु णो वाजसातये कृतं राये स्वस्तये ॥६॥
उच्छन्त्यां मे यजता देवक्षत्रे रुशद्गवि ।
सुतं सोमं न हस्तिभिरा पड्भिर्धावतं नरा बिभ्रतावर्चनानसम् ॥७॥


सायणभाष्यम्

‘ वरुणं वः' इति सप्तर्चमष्टमं सूक्तमर्चनानस आर्षं मैत्रावरुणम् । पङ्क्त्यन्तपरिभाषयानुष्टुभम् । अन्त्या पङ्क्तिः । ‘वरुणं पङ्क्त्यन्तं तु ' इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥


वरु॑णं वो रि॒शाद॑समृ॒चा मि॒त्रं ह॑वामहे ।

परि॑ व्र॒जेव॑ बा॒ह्वोर्ज॑ग॒न्वांसा॒ स्व॑र्णरम् ॥१

वरु॑णम् । वः॒ । रि॒शाद॑सम् । ऋ॒चा । मि॒त्रम् । ह॒वा॒म॒हे॒ ।

परि॑ । व्र॒जाऽइ॑व । बा॒ह्वोः । ज॒ग॒न्वांसा॑ । स्वः॑ऽनरम् ॥१

वरुणम् । वः । रिशादसम् । ऋचा । मित्रम् । हवामहे ।

परि । व्रजाऽइव । बाह्वोः । जगन्वांसा । स्वःऽनरम् ॥१

“वः युवयोर्मध्ये ॥ व्यत्ययेन बहुवचनम् ॥ "रिशादसम् । रिशन्ति हिंसन्तीति रिशाः शत्रवः । तेषां प्रेरकं “स्वर्णरं स्वर्गस्य नेतारम् । एतद्व्यवहितमप्युभयत्र संबध्यते । एवंविधं “वरुणम् उक्तलक्षणं “मित्रं च “ऋचा मन्त्रेण “हवामहे आह्वयामः । अथ अवयुत्योच्यते । “व्रजेव गोयूथानीव 'बाह्वोः बलेन “परि “जगन्वांसा परिगच्छन्तौ ॥


ता बा॒हवा॑ सुचे॒तुना॒ प्र य॑न्तमस्मा॒ अर्च॑ते ।

शेवं॒ हि जा॒र्यं॑ वां॒ विश्वा॑सु॒ क्षासु॒ जोगु॑वे ॥२

ता । बा॒हवा॑ । सु॒ऽचे॒तुना॑ । प्र । य॒न्त॒म् । अ॒स्मै॒ । अर्च॑ते ।

शेव॑म् । हि । जा॒र्य॑म् । वा॒म् । विश्वा॑सु । क्षासु॑ । जोगु॑वे ॥२

ता । बाहवा । सुऽचेतुना । प्र । यन्तम् । अस्मै । अर्चते ।

शेवम् । हि । जार्यम् । वाम् । विश्वासु । क्षासु । जोगुवे ॥२

“ता तौ युवां “बाहवा बाहुना “सुचेतुना सुष्ठु प्रज्ञात्रा । प्रयासभूयस्त्वं जानता इत्यर्थः । यद्यपि आत्मैव ज्ञाता न हस्तः तथापि तद्धर्ममत्रारोप्य स्तूयते । यद्वा एतत् तौ इत्यस्य विशेषणम् । सुज्ञानावित्यर्थः । शोभनहस्तेन “अस्मै "अर्चते स्तुवते मह्यं “प्र "यन्तम् अभिमतं सुखं प्रगमयतम्॥ अन्तर्भावितण्यर्थो द्रष्टव्यः । यमिर्दानकर्मा वा द्रष्टव्यः ।। प्रयच्छतमित्यर्थः । जार्यं स्तुत्यं “शेवं सुखं “वां युवयोः संबन्धि युवाभ्यां कृतं वा “विश्वासु सर्वासु “क्षासु भूमिषु "जोगुवे गच्छति व्याप्नोति । ' अवते गवते ' ( नि. २. १४, २८ ) इति गतिकर्मसु पाठात् अयमपि गतिकर्मा । अथवा जोगुवे सर्वत्र शब्दयामीत्यर्थः ॥


यन्नू॒नम॒श्यां गतिं॑ मि॒त्रस्य॑ यायां प॒था ।

अस्य॑ प्रि॒यस्य॒ शर्म॒ण्यहिं॑सानस्य सश्चिरे ॥३

यत् । नू॒नम् । अ॒श्याम् । गति॑म् । मि॒त्रस्य॑ । या॒या॒म् । प॒था ।

अस्य॑ । प्रि॒यस्य॑ । शर्म॑णि । अहिं॑सानस्य । स॒श्चि॒रे॒ ॥३

यत् । नूनम् । अश्याम् । गतिम् । मित्रस्य । यायाम् । पथा ।

अस्य । प्रियस्य । शर्मणि । अहिंसानस्य । सश्चिरे ॥३

“यत् यदा "नूनम् इदानीं “गतिं गमनम् “अश्यां प्राप्नुयाम् ॥ यद्योगादनिघातः ॥ तदा “मित्रस्य मित्रभूतस्य “पथा मार्गेण मित्रप्रापकेण मार्गेण “यायां गच्छेयम् । ‘ मित्रो नयतु विद्वान् । ( ऋ. सं. १, ९०.१ ) इत्यादिषु मित्रस्येष्टदेशगमयितृत्वं प्रसिद्धम् । न केवलमहमेक एव गन्ता किंतु सर्वेऽपि तथागमन्नित्याह । “अस्य “प्रियस्य । मित्रस्येत्यर्थः । "अहिंसानस्य अहिंसतः । यतोऽयमहन्ता अतः प्रिय इत्यर्थः । तस्य “शर्मणि सुखे गृहे स्थाने वा “सश्चिरे संगताः ॥


यु॒वाभ्यां॑ मित्रावरुणोप॒मं धे॑यामृ॒चा ।

यद्ध॒ क्षये॑ म॒घोनां॑ स्तोतॄ॒णां च॑ स्पू॒र्धसे॑ ॥४

यु॒वाभ्या॑म् । मि॒त्रा॒व॒रु॒णा॒ । उ॒प॒ऽमम् । धे॒या॒म् । ऋ॒चा ।

यत् । ह॒ । क्षये॑ । म॒घोना॑म् । स्तो॒तॄ॒णाम् । च॒ । स्पू॒र्धसे॑ ॥४

युवाभ्याम् । मित्रावरुणा । उपऽमम् । धेयाम् । ऋचा ।

यत् । ह । क्षये । मघोनाम् । स्तोतॄणाम् । च । स्पूर्धसे ॥४

हे “मित्रावरुणा "युवाभ्यां दातव्यम् “उपमम् उप समीपे मीयमानं धनम् “ऋचा स्तुत्या साधनेन “धेयां धारयामि । “यद्ध यत् खलु युवाभ्यां सकाशादाप्तं धनं “मघोनां धनवतामदातॄणां “स्तोतॄणां च “क्षये गृहे “स्पूर्धसे स्पर्धनाय भवति । धनिकानां स्तोतॄणां च धनाधिक्यविषये स्पर्धा भवतीत्यर्थः । अपरिमितं धनं भवतीति भावः ॥


आ नो॑ मित्र सुदी॒तिभि॒र्वरु॑णश्च स॒धस्थ॒ आ ।

स्वे क्षये॑ म॒घोनां॒ सखी॑नां च वृ॒धसे॑ ॥५

आ । नः॒ । मि॒त्र॒ । सु॒दी॒तिऽभिः॑ । वरु॑णः । च॒ । स॒धऽस्थे॑ । आ ।

स्वे । क्षये॑ । म॒घोना॑म् । सखी॑नाम् । च॒ । वृ॒धसे॑ ॥५

आ । नः । मित्र । सुदीतिऽभिः । वरुणः । च । सधऽस्थे । आ ।

स्वे । क्षये । मघोनाम् । सखीनाम् । च । वृधसे ॥५

हे “मित्र त्वं च “वरुणश्च “सुदीतिभिः सुदीप्तियुक्तौ युवां “नः अस्माकं “सधस्थे सहस्थाने यज्ञे "आ गच्छतम् । द्वितीय आकारोऽनर्थक आदरार्थों वा । किमर्थमित्युच्यते । “मघोनां धनवतां हविष्मतां “सखीनां “च युवयोः सखिभूतानामस्माकं “क्षये गृहे “स्वे स्वकीये "वृधसे वर्धनाय ।


यु॒वं नो॒ येषु॑ वरुण क्ष॒त्रं बृ॒हच्च॑ बिभृ॒थः ।

उ॒रु णो॒ वाज॑सातये कृ॒तं रा॒ये स्व॒स्तये॑ ॥६

यु॒वम् । नः॒ । येषु॑ । व॒रु॒णा॒ । क्ष॒त्रम् । बृ॒हत् । च॒ । बि॒भृ॒थः ।

उ॒रु । नः॒ । वाज॑ऽसातये । कृ॒तम् । रा॒ये । स्व॒स्तये॑ ॥६

युवम् । नः । येषु । वरुणा । क्षत्रम् । बृहत् । च । बिभृथः ।

उरु । नः । वाजऽसातये । कृतम् । राये । स्वस्तये ॥६

हे “वरुणा मित्रावरुणौ “युवं युवां “नः अस्माकं “क्षत्रं बलं "बृहत् ब्रह्म परिवृढमन्नं “च “येषु स्तोत्रेषु निमित्तेषु “बिभृथः धारयथः युवाभ्यां धृतम् अन्नं च “नः अस्मभ्यं “वाजसातये अन्नस्य लाभाय यज्ञाय वा “राये धनाय “स्वस्तये क्षेमाय च “उरु विस्तीर्णं “कृतं कुरुतम् ॥


उ॒च्छन्त्यां॑ मे यज॒ता दे॒वक्ष॑त्रे॒ रुश॑द्गवि ।

सु॒तं सोमं॒ न ह॒स्तिभि॒रा प॒ड्भिर्धा॑वतं नरा॒ बिभ्र॑तावर्च॒नान॑सम् ॥७

उ॒च्छन्त्या॑म् । मे॒ । य॒ज॒ता । दे॒वऽक्ष॑त्रे । रुश॑त्ऽगवि ।

सु॒तम् । सोम॑म् । न । ह॒स्तिऽभिः॑ । आ । प॒ट्ऽभिः । धा॒व॒त॒म् । न॒रा॒ । बिभ्र॑तौ । अ॒र्च॒नान॑सम् ॥७

उच्छन्त्याम् । मे । यजता । देवऽक्षत्रे । रुशत्ऽगवि ।

सुतम् । सोमम् । न । हस्तिऽभिः । आ । पट्ऽभिः । धावतम् । नरा । बिभ्रतौ । अर्चनानसम् ॥७

“उच्छन्त्याम् उषसि । मे सोममिति संबन्धः । “यजता यष्टव्यौ “रुशद्गवि रोचमानरश्मौ प्रातःसवने "देवक्षत्रे देवानां क्षत्रं बलं यस्मिन् यज्ञे तद्देवक्षत्रम् । तस्मिन् “मे मदीयं “सुतम् अभिषुतं “सोमं “न । नेति संप्रत्यर्थे । इदानीं “हस्तिभिः हस्तवद्भिः ॥ हन्तेर्गतिकर्मणो हस्तशब्दः ॥ गमनसाधनपादवद्भिरित्यर्थः । “पड्भिः पादवद्भिश्च पादचतुष्टयोपेतैरश्वैः “आ “धावतम् आगच्छतं "नरा हे नेतारौ मित्रावरुणौ ॥ “अर्चनानसं “बिभ्रतौ अर्चनानसमृर्षि धारयन्तौ युवाम् ॥ ॥ २ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.६४&oldid=199718" इत्यस्माद् प्रतिप्राप्तम्