श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः २३

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः २२ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः २३
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः २४ →



बलेः सुतललोकगमनं वामनस्य उपेंद्रपदेऽभिषेकश्च -

श्रीशुक उवाच -
इत्युक्तवन्तं पुरुषं पुरातनं
     महानुभावोऽखिलसाधुसंमतः ।
 बद्धाञ्जलिर्बाष्पकलाकुलेक्षणो
     भक्त्युत्कलो गद्‍गदया गिराब्रवीत् ॥ १ ॥
 श्रीबलिरुवाच -
अहो प्रणामाय कृतः समुद्यमः
     प्रपन्नभक्तार्थविधौ समाहितः ।
 यल्लोकपालैस्त्वदनुग्रहोऽमरैः
     अलब्धपूर्वोऽपसदेऽसुरेऽर्पितः ॥ २ ॥
 श्रीशुक उवाच -
(अनुष्टुप्)
इत्युक्त्वा हरिमानत्य ब्रह्माणं सभवं ततः ।
 विवेश सुतलं प्रीतो बलिर्मुक्तः सहासुरैः ॥ ३ ॥
 एवं इन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम् ।
 पूरयित्वादितेः कामं अशासत् सकलं जगत् ॥ ४ ॥
 लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम् ।
 निशाम्य भक्तिप्रवणः प्रह्राद इदमब्रवीत् ॥ ५ ॥
 श्रीप्रह्राद उवाच -
नेमं विरिञ्चो लभते प्रसादं
     न श्रीर्न शर्वः किमुतापरेऽन्ये ।
 यन्नोऽसुराणामसि दुर्गपालो
     विश्वाभिवन्द्यैरभिवन्दिताङ्‌घ्रिः ॥ ६ ॥
 यत्पादपद्ममकरन्दनिषेवणेन
     ब्रह्मादयः शरणदाश्नुवते विभूतीः ।
 कस्माद्वयं कुसृतयः खलयोनयस्ते
     दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः ॥ ७ ॥
 चित्रं तवेहितमहोऽमितयोगमाया
     लीलाविसृष्टभुवनस्य विशारदस्य ।
 सर्वात्मनः समदृशोऽविषमः स्वभावो
     भक्तप्रियो यदसि कल्पतरुस्वभावः ॥ ८ ॥
 श्रीभगवानुवाच -
(अनुष्टुप्)
वत्स प्रह्राद भद्रं ते प्रयाहि सुतलालयम् ।
 मोदमानः स्वपौत्रेण ज्ञातीनां सुखमावह ॥ ९ ॥
 नित्यं द्रष्टासि मां तत्र गदापाणिमवस्थितम् ।
 मद्दर्शनमहाह्लाद ध्वस्तकर्मनिबन्धनः ॥ १० ॥
 श्रीशुक उवाच -
आज्ञां भगवतो राजन् प्रह्रादो बलिना सह ।
 बाढमित्यमलप्रज्ञो मूर्ध्न्याधाय कृताञ्जलिः ॥ ११ ॥
 परिक्रम्यादिपुरुषं सर्वासुरचमूपतिः ।
 प्रणतः तदनुज्ञातः प्रविवेश महाबिलम् ॥ १२ ॥
 अथाहोशनसं राजन् हरिर्नारायणोऽन्तिके ।
 आसीनं ऋत्विजां मध्ये सदसि ब्रह्मवादिनाम् ॥ १३ ॥
 ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वतः ।
 यत् तत् कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत् ॥ १४ ॥
 श्रीशुक्र उवाच -
कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान् ।
 यज्ञेशो यज्ञपुरुषः सर्वभावेन पूजितः ॥ १५ ॥
 मंत्रतः तंत्रतः छिद्रं देशकालार्हवस्तुतः ।
 सर्वं करोति निश्छिद्रं अनुसंकीर्तनं तव ॥ १६ ॥
 तथापि वदतो भूमन् करिष्याम्यनुशासनम् ।
 एतच्छ्रेयः परं पुंसां यत् तवाज्ञा अनुपालनम् ॥ १७ ॥
 श्रीशुक उवाच -
अभिनन्द्य हरेराज्ञां उशना भगवानिति ।
 यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभिः सह ॥ १८ ॥
 एवं बलेर्महीं राजम् भिक्षित्वा वामनो हरिः ।
 ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत्परैर्हृतम् ॥ १९ ॥
 प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपैः ।
 दक्षभृग्वङ्‌गिरोमुख्यैः कुमारेण भवेन च ॥ २० ॥
 कश्यपस्यादितेः प्रीत्यै सर्वभूतभवाय च ।
 लोकानां लोकपालानां अकरोद् वामनं पतिम् ॥ २१ ॥
 वेदानां सर्वदेवानां धर्मस्य यशसः श्रियः ।
 मंगलानां व्रतानां च कल्पं स्वर्गापवर्गयोः ॥ २२ ॥
 उपेन्द्रं कल्पयां चक्रे पतिं सर्वविभूतये ।
 तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप ॥ २३ ॥
 ततस्त्विन्द्रः पुरस्कृत्य देवयानेन वामनम् ।
 लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदितः ॥ २४ ॥
 प्राप्य त्रिभुवनं चेन्द्र उपेन्द्रभुजपालितः ।
 श्रिया परमया जुष्टो मुमुदे गतसाध्वसः ॥ २५ ॥
 ब्रह्मा शर्वः कुमारश्च भृग्वाद्या मुनयो नृप ।
 पितरः सर्वभूतानि सिद्धा वैमानिकाश्च ये ॥ २६ ॥
 सुमहत्कर्म तद्विष्णोः गायन्तः परमाद्‍भुतम् ।
 धिष्ण्यानि स्वानि ते जग्मुः अदितिं च शशंसिरे ॥ २७ ॥
 सर्वं एतन्मयाख्यातं भवतः कुलनन्दन ।
 उरुक्रमस्य चरितं श्रोतॄणां अघमोचनम् ॥ २८ ॥
 पारं महिम्न उरुविक्रमतो गृणानो
     यः पार्थिवानि विममे स रजांसि मर्त्यः ।
 किं जायमान उत जात उपैति मर्त्य
     इत्याह मन्त्रदृगृषिः पुरुषस्य यस्य ॥ २९ ॥
(अनुष्टुप्)
य इदं देवदेवस्य हरेरद्‍भुतकर्मणः ।
 अवतारानुचरितं श्रृण्वन्याति परां गतिम् ॥ ३० ॥
 क्रियमाणे कर्मणीदं दैवे पित्र्येऽथ मानुषे ।
 यत्र यत्रानुकीर्त्येत तत्तेषां सुकृतं विदुः ॥ ३१ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे वामनावतारचरिते त्रयोविंशोऽध्यायः ॥ २३ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥