श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः २०

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १९ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः २०
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः २१ →



बलिकर्तृकं पदत्रयमितभूमिदानं भगवतो विराड्‌रूपग्रहणं च -


श्रीशुक उवाच -
(अनुष्टुप्)
बलिरेवं गृहपतिः कुलाचार्येण भाषितः ।
 तूष्णीं भूत्वा क्षणं राजन् उवाचावहितो गुरुम् ॥ १ ॥
 श्रीबलिरुवाच -
सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम् ।
 अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् ॥ २ ॥
 स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् ।
 प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा ॥ ३ ॥
 न ह्यसत्यात्परोऽधर्म इति होवाच भूरियम् ।
 सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम् ॥ ४ ॥
 नाहं बिभेमि निरयान् नाधन्यादसुखार्णवात् ।
 न स्थानच्यवनान् मृत्योः यथा विप्रप्रलम्भनात् ॥ ५ ॥
 यद् यद्धास्यति लोकेऽस्मिन् संपरेतं धनादिकम् ।
 तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत् ॥ ६ ॥
 श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः ।
 दध्यङ्‌गशिबिप्रभृतयः को विकल्पो धरादिषु ॥ ७ ॥
यैरियं बुभुजे ब्रह्मन् दैत्येन्द्रैरनिवर्तिभिः ।
 तेषां कालोऽग्रसीत् लोकान् न यशोऽधिगतं भुवि ॥ ८ ॥
 सुलभा युधि विप्रर्षे हिइ, अनिवृत्तास्तनुत्यजः ।
 न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः ॥ ९ ॥
 मनस्विनः कारुणिकस्य शोभनं
     यदर्थिकामोपनयेन दुर्गतिः ।
 कुतः पुनर्ब्रह्मविदां भवादृशां
     ततो वटोरस्य ददामि वाञ्छितम् ॥ १० ॥
 यजन्ति यज्ञं क्रतुभिर्यमादृता
     भवन्त आम्नायविधानकोविदाः ।
 स एव विष्णुर्वरदोऽस्तु वा परो
     दास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥ ११ ॥
(अनुष्टुप्)
यद्यपि असौ अधर्मेण मां बध्नीयाद् अनागसम् ।
 तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ १२ ॥
 एष वा उत्तमश्लोको न जिहासति यद् यशः ।
 हत्वा मैनां हरेद् युद्धे शयीत निहतो मया ॥ १३ ॥
 श्रीशुक उवाच -
एवं अश्रद्धितं शिष्यं अनादेशकरं गुरुः ।
 शशाप दैवप्रहितः सत्यसन्धं मनस्विनम् ॥ १४ ॥
 दृढं पण्डितमान्यज्ञः स्तब्धोऽस्यस्मद् उपेक्षया ।
 मच्छासनातिगो यस्त्वं अचिराद्‍भ्रश्यसे श्रियः ॥ १५ ॥
 एवं शप्तः स्वगुरुणा सत्यान्न चलितो महान् ।
 वामनाय ददौ एनां अर्चित्वोदकपूर्वकम् ॥ १६ ॥
 विन्ध्यावलिस्तदागत्य पत्‍नी जालकमालिनी ।
 आनिन्ये कलशं हैमं अवनेजन्यपां भृतम् ॥ १७ ॥
 यजमानः स्वयं तस्य श्रीमत्पादयुगं मुदा ।
 अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनीः ॥ १८ ॥
 तदासुरेन्द्रं दिवि देवतागणा
     गन्धर्वविद्याधरसिद्धचारणाः ।
 तत्कर्म सर्वेऽपि गृणन्त आर्जवं
     प्रसूनवर्षैर्ववृषुर्मुदान्विताः ॥ १९ ॥
 नेदुर्मुहुर्दुन्दुभयः सहस्रशो
     गन्धर्वकिम्पूरुषकिन्नरा जगुः ।
 मनस्विनानेन कृतं सुदुष्करं
     विद्वानदाद्यद्रिपवे जगत्त्रयम् ॥ २० ॥
 तद्वामनं रूपमवर्धताद्‍भुतं
     हरेरनन्तस्य गुणत्रयात्मकम् ।
 भूः खं दिशो द्यौर्विवराः पयोधयः
     तिर्यङ्‌नृदेवा ऋषयो यदासत ॥ २१ ॥
 काये बलिस्तस्य महाविभूतेः
     सहर्त्विगाचार्यसदस्य एतत् ।
 ददर्श विश्वं त्रिगुणं गुणात्मके
     भूतेन्द्रियार्थाशयजीवयुक्तम् ॥ २२ ॥
 रसामचष्टाङ्‌घ्रितलेऽथ पादयोः
     महीं महीध्रान्पुरुषस्य जंघयोः ।
 पतत्त्रिणो जानुनि विश्वमूर्तेः
     ऊर्वोर्गणं मारुतमिन्द्रसेनः ॥ २३ ॥
 सन्ध्यां विभोर्वाससि गुह्य ऐक्षत्
     प्रजापतीन्जघने आत्ममुख्यान् ।
 नाभ्यां नभः कुक्षिषु सप्तसिन्धून्
     उरुक्रमस्योरसि चर्क्षमालाम् ॥ २४ ॥
 हृद्यंग धर्मं स्तनयोर्मुरारेः
     ऋतं च सत्यं च मनस्यथेन्दुम् ।
 श्रियं च वक्षस्यरविन्दहस्तां
     कण्ठे च सामानि समस्तरेफान् ॥ २५ ॥
 इन्द्रप्रधानानमरान्भुजेषु
     तत्कर्णयोः ककुभो द्यौश्च मूर्ध्नि ।
 केशेषु मेघान्छ्वसनं नासिकायां
     अक्ष्णोश्च सूर्यं वदने च वह्निम् ॥ २६ ॥
 वाण्यां च छन्दांसि रसे जलेशं
     भ्रुवोर्निषेधं च विधिं च पक्ष्मसु ।
 अहश्च रात्रिं च परस्य पुंसो
     मन्युं ललाटेऽधर एव लोभम् ॥ २७ ॥
 स्पर्शे च कामं नृप रेतसाम्भः
     पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् ।
 छायासु मृत्युं हसिते च मायां
     तनूरुहेष्वोषधिजातयश्च ॥ २८ ॥
 नदीश्च नाडीषु शिला नखेषु
     बुद्धावजं देवगणान् ऋषींश्च ।
 प्राणेषु गात्रे स्थिरजंगमानि
     सर्वाणि भूतानि ददर्श वीरः ॥ २९ ॥
 सर्वात्मनीदं भुवनं निरीक्ष्य
     सर्वेऽसुराः कश्मलमापुरंग ।
 सुदर्शनं चक्रमसह्यतेजो
     धनुश्च शार्ङ्‌ग स्तनयित्‍नुघोषम् ॥ ३० ॥
 पर्जन्यघोषो जलजः पाञ्चजन्यः
     कौमोदकी विष्णुगदा तरस्विनी ।
 विद्याधरोऽसिः शतचन्द्रयुक्तः
     तूणोत्तमावक्षयसायकौ च ॥ ३१ ॥
 सुनन्दमुख्या उपतस्थुरीशं
     पार्षदमुख्याः सहलोकपालाः ।
 स्फुरत्किरीटाङ्‌गदमीनकुण्डलः
     श्रीवत्सरत्‍नोत्तममेखलाम्बरैः ॥ ३२ ॥
 मधुव्रतस्रग्वनमालयावृतो
     रराज राजन्भगवानुरुक्रमः ।
 क्षितिं पदैकेन बलेर्विचक्रमे
     नभः शरीरेण दिशश्च बाहुभिः ॥ ३३ ॥
 पदं द्वितीयं क्रमतस्त्रिविष्टपं
     न वै तृतीयाय तदीयमण्वपि ।
 उरुक्रमस्याङ्‌घ्रिरुपर्युपर्यथो
     महर्जनाभ्यां तपसः परं गतः ॥ ३४ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे विश्वरूपदर्शनं नाम विंशोऽध्यायः ॥ २० ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥