श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १९

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १८ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १९
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः २० →



बलिवामनसंवादः, पदत्रयभूमियाचनम्, शुक्रद्वारा दाननिषेधश्च -


श्रीशुक उवाच -
(अनुष्टुप्)
इति वैरोचनेर्वाक्यं धर्मयुक्तं स सूनृतम् ।
 निशम्य भगवान् प्रीन्प्रीतः प्रतिनन्द्येदमब्रवीत् ॥ १ ॥
 श्रीभगवानुवाच -
वचस्तवैतत् जनदेव सूनृतं
     कुलोचितं धर्मयुतं यशस्करम् ।
 यस्य प्रमाणं भृगवः सांपराये
     पितामहः कुलवृद्धः प्रशान्तः ॥ २ ॥
(अनुष्टुप्)
न ह्येतस्मिन्कुले कश्चित् निःसत्त्वः कृपणः पुमान् ।
 प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये ॥ ३ ॥
 न सन्ति तीर्थे युधि चार्थिनार्थिताः
     पराङ्‌मुखा ये त्वमनस्विनो नृपाः ।
 युष्मत्कुले यद् यशसामलेन
     प्रह्राद उद्‍भाति यथोडुपः खे ॥ ४ ॥
(अनुष्टुप्)
यतो जातो हिरण्याक्षः चरन्नेक इमां महीम् ।
 प्रतिवीरं दिग्विजये नाविन्दत गदायुधः ॥ ५ ॥
 यं विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मोद्धार आगतम् ।
 आत्मानं जयिनं मेने तद्वीर्यं भूर्यनुस्मरन् ॥ ६ ॥
 निशम्य तद्वधं भ्राता हिरण्यकशिपुः पुरा ।
 हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरेः ॥ ७ ॥
 तं आयान्तं समालोक्य शूलपाणिं कृतान्तवत् ।
 चिन्तयामास कालज्ञो विष्णुर्मायाविनां वरः ॥ ८ ॥
 यतो यतोऽहं तत्रासौ मृत्युः प्राणभृतामिव ।
 अतोऽहं अस्य हृदयं प्रवेक्ष्यामि पराग्दृशः ॥ ९ ॥
 एवं स निश्चित्य रिपोः शरीरं
     आधावतो निर्विविशेऽसुरेन्द्र ।
 श्वासानिलान्तर्हितसूक्ष्मदेहः
     तत्प्राणरन्ध्रेण विविग्नचेताः ॥ १० ॥
 स तन्निकेतं परिमृश्य
     शून्यमपश्यमानः कुपितो ननाद ।
 क्ष्मां द्यां दिशः खं विवरान्समुद्रान्
     विष्णुं विचिन्वन् न ददर्श वीरः ॥ ११ ॥
(अनुष्टुप्)
अपश्यन् इति होवाच मयान्विष्टमिदं जगत् ।
 भ्रातृहा मे गतो नूनं यतो नावर्तते पुमान् ॥ १२ ॥
 वैरानुबन्ध एतावान् आमृत्योरिह देहिनाम् ।
 अज्ञानप्रभवो मन्युः अहंमानोपबृंहितः ॥ १३ ॥
 पिता प्रह्रादपुत्रस्ते तद्विद्वान् द्विजवत्सलः ।
 स्वमायुर्द्विजलिंगेभ्यो देवेभ्योऽदात् स याचितः ॥ १४ ॥
 भवान् आचरितान् धर्मान् आस्थितो गृहमेधिभिः ।
 ब्राह्मणैः पूर्वजैः शूरैः अन्यैश्चोद्दामकीर्तिभिः ॥ १५ ॥
 तस्मात् त्वत्तो महीमीषद् वृणेऽहं वरदर्षभात् ।
 पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम ॥ १६ ॥
 न अन्यत् ते कामये राजन् वदान्यात् जगदीश्वरात् ।
 नैनः प्राप्नोति वै विद्वान् यावदर्थप्रतिग्रहः ॥ १७ ॥
 श्रीबलिरुवाच -
अहो ब्राह्मणदायाद वाचस्ते वृद्धसम्मताः ।
 त्वं बालो बालिशमतिः स्वार्थं प्रत्यबुधो यथा ॥ १८ ॥
 मां वचोभिः समाराध्य लोकानां एकमीश्वरम् ।
 पदत्रयं वृणीते यो अबुद्धिमान् द्वीपदाशुषम् ॥ १९ ॥
 न पुमान् मां उपव्रज्य भूयो याचितुमर्हति ।
 तस्माद् वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे ॥ २० ॥
 श्रीभगवानुवाच -
यावन्तो विषयाः प्रेष्ठाः त्रिलोक्यां अजितेन्द्रियम् ।
 न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप ॥ २१ ॥
 त्रिभिः क्रमैः असन्तुष्टो द्वीपेनापि न पूर्यते ।
 नववर्षसमेतेन सप्तद्वीपवरेच्छया ॥ २२ ॥
 सप्तद्वीपाधिपतयो नृपा वैन्यगयादयः ।
 अर्थैः कामैर्गता नान्तं तृष्णाया इति नः श्रुतम् ॥ २३ ॥
 यदृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम् ।
 नासन्तुष्टः त्रिभिर्लोकैः अजितात्मोपसादितैः ॥ २४ ॥
 पुंसोऽयं संसृतेर्हेतुः असन्तोषोऽर्थकामयोः ।
 यदृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृतः ॥ २५ ॥
 यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते ।
 तत्प्रशाम्यति असन्तोषाद् अम्भसेवाशुशुक्षणिः ॥ २६ ॥
 तस्मात्त्रीणि पदान्येव वृणे त्वद् वरदर्षभात् ।
 एतावतैव सिद्धोऽहं वित्तं यावत् प्रयोजनम् ॥ २७ ॥
 श्रीशुक उवाच -
इत्युक्तः स हसन्नाह वाञ्छातः प्रतिगृह्यताम् ।
 वामनाय महीं दातुं जग्राह जलभाजनम् ॥ २८ ॥
 विष्णवे क्ष्मां प्रदास्यन्तं उशना असुरेश्वरम् ।
 जानन् चिकीर्षितं विष्णोः शिष्यं प्राह विदां वरः ॥ २९ ॥
 श्रीशुक्र उवाच -
एष वैरोचने साक्षात् भगवान् विष्णुरव्ययः ।
 कश्यपाद् अदितेर्जातो देवानां कार्यसाधकः ॥ ३० ॥
 प्रतिश्रुतं त्वयैतस्मै यद् अनर्थं अजानता ।
 न साधु मन्ये दैत्यानां महानुपगतोऽनयः ॥ ३१ ॥
 एष ते स्थानमैश्वर्यं श्रियं तेजो यशः श्रुतम् ।
 दास्यत्याच्छिद्य शक्राय मायामाणवको हरिः ॥ ३२ ॥
 त्रिभिः क्रमैः इमान् लोकान् विश्वकायः क्रमिष्यति ।
 सर्वस्वं विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम् ॥ ३३ ॥
 क्रमतो गां पदैकेन द्वितीयेन दिवं विभोः ।
 खं च कायेन महता तार्तीयस्य कुतो गतिः ॥ ३४ ॥
 निष्ठां ते नरके मन्ये हि अप्रदातुः प्रतिश्रुतम् ।
 प्रतिश्रुतस्य योऽनीशः प्रतिपादयितुं भवान् ॥ ३५ ॥
 न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते ।
 दानं यज्ञस्तपः कर्म लोके वृत्तिमतो यतः ॥ ३६ ॥
 धर्माय यशसेऽर्थाय कामाय स्वजनाय च ।
 पञ्चधा विभजन् वित्तं इहामुत्र च मोदते ॥ ३७ ॥
 अत्रापि बह्वृचैर्गीतं शृणु मेऽसुरसत्तम ।
 सत्यं ॐ इति यत्प्रोक्तं यत् नेति आहानृतं हि तत् ॥ ३८ ॥
 सत्यं पुष्पफलं विद्याद् आत्मवृक्षस्य गीयते ।
 वृक्षेऽजीवति तन्न स्यात् अनृतं मूलमात्मनः ॥ ३९ ॥
 तद् यथा वृक्ष उन्मूलः शुष्यति उद्वर्ततेऽचिरात् ।
 एवं नष्टानृतः सद्य आत्मा शुष्येन्न संशयः ॥ ४० ॥
 पराग् रिक्तमपूर्णं वा अक्षरं यत् तदोमिति ।
 यत्किञ्चित् ओमिति ब्रूयात् तेन रिच्येत वै पुमान् ।
 भिक्षवे सर्वं ॐकुन् नालं कामेन चात्मने ॥ ४१ ॥
 अथैतत्पूर्णमभ्यात्मं यच्च नेति अनृतं वचः ।
 सर्वं नेति अनृतं ब्रूयात् स दुष्कीर्तिः श्वसन्मृतः ॥ ४२ ॥
 स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसंकटे ।
 गोब्राह्मणार्थे हिंसायां नानृतं स्यात् जुगुप्सितम् ॥ ४३ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे वामनप्रादुर्भावे एकोनविंशोऽध्यायः ॥ १९ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥